Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Anand Chapter 9 अमरकोषः Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

Sanskrit Anand Std 9 Digest Chapter 9 अमरकोषः Textbook Questions and Answers

भाषाभ्यास:

1. एकवाक्येन उत्तरत।

प्रश्न अ.
कोषा: किमर्थम् आवश्यकाः?
उत्तरम् :
कोषाः शास्त्राणाम् अध्ययनार्थम् आवश्यकाः।

प्रश्न आ.
कोष: नाम किम् ?
उत्तरम् :
कोष: नाम सङ्ग्रहः ।

प्रश्न इ.
क: अमरकोषस्य रचयिता ?
उत्तरम् :
अमरसिंह : नाम पण्डित: अमरकोषस्य रचयिता ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

प्रश्न ई.
अमरकोषस्य कण्ठस्थीकरणं कस्मात् सुलभम् ?
उत्तरम् :
अमरकोषः पद्यमय: गेय: च अतः तस्य कण्ठस्थीकरणं सुलभम्।

प्रश्न उ.
अमरकोषे कति श्लोकाः सन्ति ?
उत्तरम् :
अमरकोषे उपसार्धसहसं (1500) श्लोकाः सन्ति ।

प्रश्न ऊ.
अमरकोषस्य किम् अन्यत् नामद्वयम् ?
उत्तरम् :
त्रिकाण्डकोष: नामलिङ्गानुशासनम् च इति अमरकोषस्य अन्यत् नामद्वयम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

2. माध्यमभाषया लिखत।

प्रश्न 1.
‘अमरकोष’- कण्ठस्थीकरणेन के लाभाः भवन्ति ?
उत्तरम् :
‘अमरकोष’ या संवादात्मक पाठात शिक्षिका व विद्यार्थी यांच्यातील संवादातून ‘अमरकोष’ या संस्कृत कोषाबद्दल माहिती मिळते व त्याचे महत्व कळते. ग्रंथालयातील विविध कोष बघून विद्यार्थी शिक्षिकेला त्यांची माहिती विचारतात. शिक्षिका त्यांना कोष म्हणजे काय, त्यांचे भाषा, शास्त्र हयांच्या अभ्यासातील महत्त्व सांगतात, ‘अमरकोष’ ह्य संस्कृत भाषेतील महत्त्वपूर्ण कोष असून पूर्वीच्या काळात विद्यार्थी विद्यारंभाच्या वेळी तो तोंडपाठ करीत असत. अमरकोषाच्या पाठांतरामुळे शब्दसंपत्ती वाढते. शिवाय स्मरणशक्ती व धारणशक्ती सुद्धा वाढते. अमरकोष तोंडपाठ असेल तर संस्कृत भाषेचे आकलन आणि शब्दांचे उपयोजन सहजपणे करता येते. संस्कृत नाटकांचा, काव्यांचा आस्वाद घेण्यास सुद्धा मदत होते.

The lesson अमरकोषः is dialogue between students and their teacher. Importance of learning 3HC is emphasised in this dialogne. The students ask teacher about various thesauruses which they find in the library. Teacher tells them about various thesaruses and their importance. She tells them about very important thesurus of Sanskrit language. i.e. Amarakosha. If one learns the Amarakosha by heart, his vocabulary increases.

One’s memory as well as understanding increase and pronunciation also gets pure and better. Due to that, language aquisition and usage become easy. It also helps in studying the Sanskrit poetry and drama. Amarakosha is very significant in studying Sanskrit language.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

3. अ) शब्दस्य वर्णविग्रहं कुरुत।

  1. सङ्ग्रहम्
  2. प्रयोगः
  3. वर्तन्ते
  4. क्वचित्

उत्तरम् :

  • सङ्ग्रहम् – स् + अ + ङ् + ग् + र् + अ + ह् + अ + म्।
  • वर्तन्ते – व् + अ + र + त् + अ + न् + त् + ए।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

आ. मेलनं कुरुत।

प्रश्न 1.

विशेष्यम् विशेषणम्
1. कपाटिका 1. सुलभम्
2. कोषग्रन्थः 2. विशाला
3. कण्ठस्थीकरणम् 3. भिन्ना:
4. अर्थाः 4. पद्यमयः

उत्तरम् :

विशेष्यम् विशेषणम्
1. कपाटिका 2. विशाला
2. कोषग्रन्थः 4. पद्यमयः
3. कण्ठस्थीकरणम् 1. सुलभम्
4. अर्थाः 3. भिन्ना:

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

4. समानार्थकशब्द लिखत।

प्रश्न 1.
कोषः, अमरकोषः, विख्यातः, सुलभम् ।
उत्तरम् :

  • कोषः – सज्ञयः सङ्ग्रहः, निधिः।
  • अमरकोषः – त्रिकाण्डकोषः, नामलिङ्गानुशासनम्।
  • विख्यातः – प्रसिद्धः, ख्यातः।
  • सुकरम् – सुलभम्।

5. योग्यविशेषणं चित्वा वाक्यं पुनर्लिखत ।

प्रश्न 1.

  1. ग्रन्थालये कोषाय कृते एका विशाला कपाटिका विद्यते ।
  2. छात्रा: ग्रन्थालये विविधं पुस्तकानि पश्यन्ति।
  3. अमरकोषे तिस्रः काण्डानि सन्ति ।

उत्तरम् :

  1. ग्रन्थालये कोषाणां कृते एका विशाला कृपाटिका विद्यते।
  2. छात्रा: ग्रन्थालये विविधानि पुस्तकानि पश्यन्ति।
  3. अमरकोषे त्रीणि काण्डानि सन्ति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

Sanskrit Anand Class 9 Textbook Solutions Chapter 9 अमरकोषः Additional Important Questions and Answers

उचितं पर्यायं चिनुत।

प्रश्न 1.
कपाटिकायां के वर्तन्ते?
(अ) ग्रन्थाः
(आ) कोषाः
(इ) चषकाः
(ई) पुत्तलिकाः
उत्तरम् :
(आ) कोषाः

प्रश्न 2.
कोषा: किमर्थम् आवश्यका:?
(अ) पूजार्थम्
(आ) मनोरञ्जनार्थम्
(इ) वाचनार्थम्
(ई) शास्त्राणाम् अध्ययनार्थम्
उत्तरम् :
(ई) शास्त्राणाम् अध्ययनार्थम्

प्रश्न 3.
छात्रा: ग्रन्थालये किं पश्यन्ति?
(अ) पुस्तकानि
(आ) सन्दुक:
(इ) आसन्दः
(ई) कृष्णफलक:
उत्तरम् :
(अ) पुस्तकानि

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

प्रश्न 4.
वित्तकोषे किं भवति?
(अ) धनसङ्ग्रहणम्
(आ) ऊर्जासङ्ग्रहणम्
(इ) पुस्तकसङ्ग्रहणम्
(ई) वस्वसङ्ग्रहणम्
उत्तरम् :
(अ) धनसङ्ग्रहणम्

प्रश्न 5.

  1. अमरकोषः ……………… (पद्यमयः/ गद्यमय:)
  2. तत्र एकस्य शब्दस्य कृते नैके ………………… शब्दाः वर्तन्ते। (समानार्थकाः / विरुद्धार्थकाः)
  3. अमरकोषस्य पठनेन ……………… वर्धते। (स्मरणशक्तिः/ पठनशक्तिः)

उत्तरम् :

  1. पद्यमयः
  2. समानार्थकाः
  3. स्मरणशक्तिः

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

प्रश्न 6.

  1. अमरकोषे ………… श्लोकाः सन्ति। (उपसार्धसहस्रम् /सहस्रम्/ शतम्)
  2. अमरकोषे …………. काण्डानि सन्ति। (द्वे / त्रीणि/ चत्वारि)
  3. अमरकोषस्य अपरं नाम ………….. । (त्रिकाण्डकोषः / शब्दकोष:)
  4. अमरकोषस्य पठनेन भाषायाः ………… सुकरं भवति। (आकलनं / लेखनं / श्रवणं)

उत्तरम् :

  1. उपसार्धसहस्रम्
  2. त्रीणि
  3. त्रिकाण्डकोषः
  4. आकलनम्

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
अमरकोषस्य कण्ठस्थीकरणं सुलभम्, यतः ……….
a. अमरकोषः गेयः अस्ति।
b. अमरकोषः अतीव लघुः अस्ति।
उत्तरम् :
अमरकोषस्य कण्ठस्थीकरणमं सुलभम्, यतः अमरकोषः गेयः अस्ति ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

प्रश्न 2.
अमरकोषस्य पठनेन शब्दसम्पत्तिः वर्धते, यतः …………….
a. तस्मिन् नैके समानार्थकाः शब्दाः सन्ति।
b. अमरकोषः सुलभः।
उत्तरम् :
अमरकोषस्य पठनेन शब्दसम्पत्ति: वर्धते, यतः तस्मिन् नैके समानार्थकाः शब्दा: सन्ति।

एकवाक्येन उत्तरत।

प्रश्न 1.
कपाटिकायां छात्राः किं पश्यन्ति?
उत्तरम् :
कपाटिकायां छात्राः विविधानि पुस्तकानि पश्यन्ति ।

प्रश्न 2.
वित्तकोषे कस्य सङ्ग्रहं कुर्मः?
उत्तरम् :
वित्तकोषे धनस्य सङ्गहं कुर्मः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

प्रश्न 3.
भाषाकोषे किं भवति?
उत्तरम् :
भाषाको शब्दानां सङ्ग्रहः भवति।

प्रश्न 4.
अमरकोषस्य अन्यत् वैशिष्ट्यं किम्?
उत्तरम् :
शब्दानां लिङ्गनिर्देश: इति अमकोषस्य अन्यत् वैशिष्ट्यम्।

प्रश्न 5.
लिङ्गनिर्देशेन किं भवति?
उत्तरम् :
लिङ्गनिर्देशेन भाषाया: आकलनं प्रयोग: च सुकर : भवति।

प्रश्न 6.
लिङ्गनिर्देशेन किं विनायासं पठितुं शक्नुमः?
उत्तरम् :
लिङ्गनिर्देशेन संस्कृतकाव्यानि नाटकानि च विनायासं पठितुं शक्नुमः।

प्रश्न 7.
कोषस्य क: उपयोग:?
उत्तरम् :
सम्भाषणे, लेखने च भाषाप्रभुत्वं-प्राप्त्यर्थ , ज्ञानप्राप्यर्थ शब्दसंपत्ति-वर्धनम् इति कोषस्य उपयोगः ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

प्रश्न 8.
ग्रन्थालये के के कोषाः वर्तन्ते?
उत्तरम् :
ग्रन्थालये विश्वकोषाः, सुभाषितकोषाः, संस्कृतिकोषा: चरित्रकोषा: च वर्तन्ते ।

प्रश्न 9.
पुरातनकाले अध्ययनारम्भे छात्राः किं कण्ठस्थं कुर्वन्ति स्म?
उत्तरम् :
पुरातनकाले अध्ययनारम्भे छात्रा: अमरकोषं कण्ठस्थं कुर्वन्ति स्म।

प्रश्न 10.
अमरकोषः कीदृशः ग्रन्थः?
उत्तरम् :
अमरकोषः पद्यमयः ग्रन्थः ।

प्रश्न 11.
अमरकोषस्य कण्ठस्थीकरणं कीदृशम्?
उत्तरम् :
अमरकोषस्य कण्ठस्थीकरणं सुभाषितानां पठनम् इव अतीव सुलभम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. शास्त्राणाम् अध्ययनार्थ कोषाणां न आवश्यकता।
  2. वित्तकोषे ऊर्जासज्ञयः भवति ।
  3. भाषाकोषे शब्दानां सङ्ग्रहः भवति।
  4. कोषः नाम सङ्ग्रहः।
  5. अमरकोषः पद्यमयः।
  6. अमरकोषस्य कण्ठस्थीकरणम् अतीव दुष्करम्।
  7. अमरकोषस्य पठनेन स्मरणशक्ति: वर्धते।
  8. ज्ञानप्राप्त्यर्थ शब्दसम्पत्तेः सङ्ग्रहणम् आवश्यकम्।
  9. कोषपठनेन भाषाप्रभुत्वं प्राप्तुं शक्यते।
  10. अमरकोष: हिन्दीशब्दानां सङ्ग्रहग्रन्थः।
  11. अध्ययनारम्भे अमरकोषः पठनीयः।
  12. अमरकोषः त्रिकाण्डात्मकः।
  13. अमरकोषे केवलं समानार्थकशब्दाः सन्ति।
  14. अमरकोषे लिङ्गनिर्देशः कृतः।
  15. लिङ्गनिर्देशेन संस्कृतकाव्यानां पठनं दुष्करं भवति।

उत्तरम् :

  1. असत्यम्
  2. असत्यम्
  3. सत्यम्
  4. सत्यम्
  5. सत्यम्
  6. असत्यम्
  7. सत्यम्
  8. सत्यम्
  9. सत्यम्
  10. असत्यम्
  11. सत्यम्
  12. सत्यम्
  13. असत्यम्
  14. सत्यम्
  15. असत्यम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

कः कं वदति।

प्रश्न 1.

  1. कियन्तः विविधाः कोषाः एतस्यां वर्तन्ते।
  2. कोषः नाम किम् ?
  3. क: तस्य उपयोग:? किं
  4. विद्यते अस्मिन् कोथे?
  5. अमरसिंहः नाम पण्डित: एतस्य रचयिता।
  6. वयमपि अमरकोषं कण्ठस्थं कुर्याम्।
  7. त्रिकाण्डकोष: इति अस्य अपरं नाम।
  8. नामलिङ्गानुशासनम् इति शब्दस्य क: अर्थः?

उत्तरम् :

  1. नयन: आचार्या वदति।
  2. सुमेधा आचार्या वदति।
  3. श्रेया अध्यपिकां वदति।
  4. स्वप्नील: अध्यापिकां वदति।
  5. अध्यापिका छात्रान् वदति।
  6. नयनः अध्यापिकां वदति।
  7. अध्यापिका छात्रान् वदति।
  8. सुमेधा अध्यापिकां वदति।

प्रश्न 2.
एकस्य शब्दस्य नैके भिन्ना: अर्थाः अपि वर्तन्ते ।
उत्तरम् :
अध्यापिका छात्रान् वदति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

शब्दस्य वर्णविग्रहं कुरुत।

  • छात्राः – छ् + आ + त् + र् + आः।
  • भिन्ना – भ् + इ + न + न् + आ।
  • सर्वेषाम् – स् + अ + र + व् + ए + ष + आ + म्।
  • शास्त्राणाम् – श् + आ + स् + त् + र + आ + ण् + आ + म्।
  • कुर्मः – कु + उ + र + म् + अः।
  • सुयोग्यः – स् + उ + य् + ओ + ग् + य् + अः।
  • प्रश्न: – प् + र + अ + श् + न् + अः।
  • भाषाप्रभुत्व – भ् + आ + ष + आ + प् + र + अ + भ + उ + त् + व + अ।
  • ज्ञानप्राप्त्य र्थम् – ज् + ञ् + आ + न् + अ + + र + आ + प् + त् + य् + अ + र + थ् + अ + मा
  • संस्कृतिकोष: – स् + अ् + म् + स् + क् + ऋ + त् + इ + क् + ओ + ष + अः।
  • चरित्र – च् + अ + र् + इ + त् + र + अ।
  • ग्रन्थः – ग् + र + अ + न् + थ् + अः।
  • कण्ठस्थम् – क् + अ + ण् + ल् + अ + स् + थ् + अ + म्।
  • पद्यमयः – प् + अ + द् + य् + अ + म् + अ + य् + अः।
  • श्लोकानाम् – श् + ल् + ओ + क् + आ + न् + आ + म्।
  • शुद्धम् – श् + उ + द् + ध् + अ + म्।
  • शब्दस्य – श् + अ + ब् + द् + अ + स् + य् + अ।
  • क्वचित् – क् + व् + अ + च् + इ + त्।
  • सार्चयम् – स् + आ + श् + च् + अ + र + य + अ + म्।
  • वृद्धिम् – व् + ऋ + द् + ध् + इ + म्।
  • कुयोम – क् + उ + र + य् + आ + म् + अ।
  • तस्मिन् – त् + अ + स् + म् + इ + न्।
  • काण्डानि – क् + आ + ण् + ड् + आ + न् + इ।
  • लिमनिर्देश: – ल् + इ + इ + ग् + अ + न + इ + र + द् + ए + श् + अः।
  • सर्वः – स् + अ + र + व् + ऐः।
  • कर्तव्यम् – क् + अ + र् + त् + अ + व् + य् + अ + म्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

प्रश्ननिर्माणं कुरुत।

  1. कोष: नाम सङ्ग्रहः।
  2. शास्त्राणाम् अध्ययनार्थ कोषा: आवश्यकाः।
  3. अमरसिंहः अमरकोषस्य रचयिता।
  4. पुरातनकाले छात्रा: अध्ययनार्थ गुरुकुलं प्रविशन्ति स्म।
  5. छात्राः अध्ययनारम्भे अमरकोषं कण्ठस्थं कुर्वन्ति स्म।
  6. अमरकोषे त्रीणि काण्डानि सन्ति।
  7. त्रिकाण्डकोषः इति अमरकोषस्य अपरं नाम।

उत्तरम् :

  1. कोषः नाम किम्?
  2. शास्त्राणाम् अध्ययनार्थ के आवश्यका:?
  3. कः अमरकोषस्य रचयिता?
  4. पुरातनकाले छात्रा: अध्ययनार्थ कुत्र प्रविशन्ति स्म?
  5. छात्रा: अध्ययनारम्भे किं कण्ठस्थं कुर्वन्ति स्म?
  6. अमरकोषे कति काण्डानि सन्ति?
  7. अमरकोषस्य अपरं नाम किम्?

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

विशेषण-विशेष्य-सम्बन्धः।

प्रश्न 1.

विशेष्यम् विशेषणम्
………..… कोषा:
…………… पुस्तकानि
सुयोग्यः प्रश्न:
बहवः विविधाः
विशेष: कोषः
उच्चारणम् शुद्धम्

उत्तरम् :

विशेष्यम् विशेषणम्
विविधाः कोषा:
विविधानि पुस्तकानि
सुयोग्यः प्रश्न:
बहवः कोषा:
विशेष: कोषः
उच्चारणम् शुद्धम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

विभक्त्यन्तरूपाणि।

  • प्रथमा – छात्रा:, कियन्तः, कोषाः, कपाटिका, वयम्, सङ्ग्रहः, एते, प्रश्नः, संस्कृतिकोषाः, चरित्रकोषाः, विश्वकोषाः, सुभाषितकोषा:,अमरकोषः, सङ्ग्रहान्धः, अमरसिंहः, पण्डितः, रचयिता, छात्राः, लाभः, पद्यमयः, गेयः, समानार्थकशब्दाः, भिन्नाः, स्मरणशक्तिः, धारणाशक्तिः, ग्रन्थः, नैके।
  • द्वितीया – प्रश्नान, अध्यापिकाम्, गुरुकुलम्, अमरकोषम्, वृद्धिम्, अमरकोषम्।
  • तृतीया – तेन, पठनेन।
  • षष्ठी – सर्वेषाम्, शास्त्राणाम्, शब्दानाम्, धनस्य, शब्दसम्पत्तेः, अस्माकम्, एतस्य, कोषस्य, अस्माकम्, एकस्य,शब्दस्य, श्लोकानाम्, सुभाषितानाम् तस्य।
  • सप्तमी – ग्रन्थालये, वित्तकोषे, भाषाकोषे, सम्भाषणे, लेखने, ग्रन्थालये, तेषु, अस्मिन्, कोषे,पुरातनकाले, अध्ययनारम्भे, तस्मिन्।

लकारं लिखत।

  • पृच्छन्ति – ‘प्रच्छ-पृच्छ्’ धातुः षष्ठगण: परस्मैपदं लट्लकार: प्रथमपुरुष: बहुवचनम्।
  • कुर्मः – ‘कृ’ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: उत्तमपुरुष: बहुवचनम्।
  • वर्तन्ते – ‘वृत्-वत्’ धातुः प्रथमगण: आत्मनेपदं लट्लकार: प्रथमपुरुष: बहुवचनम्।
  • विद्यते – ‘विद्’ धातुः चतुर्थगण: आत्मनेपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • कुर्वन्ति – ‘कृ’ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: प्रथमपुरुष: बहुवचनम्।
  • वर्धते – ‘वृध्-वर्ष’ धातुः प्रथमगण:आत्मनेपदं लट्लकार: प्रथमपुरुष: द्विवचनम्।

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
कण्ठस्थीकर्तुम्
पठितुम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

व्याकरणम् :

शब्दानां पृथक्करणम्

नाम सर्वनाम क्रियापदम् विशेषणम्
छात्राः, सुभाषितानाम् सर्वेषाम्, एतस्य पश्यन्ति, गच्छति विविधाः
ग्रन्थालये, वृद्धिम् ते, अस्माकम् – नः वर्तन्ते, कुर्याम भिन्नाः
शास्त्राणाम्, काण्डानि एषा, अस्मिन् कुर्मः, शक्नुमः विविधानि
वित्तकोषे, नाम्ना कः, तेषु भवति सुयोग्य:
कोषस्य, प्रयोगः एतस्याम्, वयम् विद्यते बहवः
शब्दस्य कियन्तः, तेन प्रविशन्ति विशेषः
अमरकोषम् एषः, किम् कुर्वन्ति पद्यमय:
रचयिता एते सन्ति सुलभम्
गुरुकुलम् तस्य वर्धते शुद्धम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

अमरकोषः Summary in Marathi and English

प्रस्तावना :

कोणतीही भाषा नव्याने शिकताना त्या भाषेतील शब्दसंपत्ती ग्रहण करण्याकरिता शब्दकोष महत्त्वपूर्ण असतोच. इतर भाषांप्रमाणेच संस्कृतातही अनेक शब्दकोष उपलब्ध आहेत. अमरकोष हा संस्कृतभाषेचा प्रसिद्ध शब्दकोष, संस्कृतविद्वान अमरसिंह यांनी रचला. अमरकोष प्रसिद्ध आहे तो त्याच्या वैशिष्ट्यपूर्ण रचनेमुळे, अमरसिंह यांनी एका शब्दाचे इतर समानार्थ पद्यमय रचनेत मांडल्यामुळे कंठस्थीकरण सहज शक्य होते. चार विद्यार्थी आणि शिक्षिका यांच्या संवादातून प्रस्तुत पाठात अमरकोषाचे महत्त्व प्रतिपादित केले आहे.

Lexicons, dictionaries thesaureses are an important part of learning any language. Just like English, German, French, Marathi or any other language there are many Sanskrit dictionaries which are popular. Amarakosha is one of those celebrated lexicons in Sanskrit. It was composed by an ancient scholar Amarasimha.

Where he tried to enlist synonyms for almost all Sanskrit words. Learning the Amarakosha by heart is the best way to increase vocabulary. It is composed in such a simple way that even a beginner can easily learn it. This lesson talks about importance and significance of Amarakosha through a discussion between four students and their teachers.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

परिच्छेद : 1

छात्रा: ग्रन्थालये ………….. सग्रहः भवति।
(छात्रा: ग्रन्थालये विविधानि पुस्तकानि पश्यन्ति अध्यापिका प्रश्नान् च पृच्छन्ति ।)
नयनः – आचार्य, का एषा भिन्ना विशाला कपाटिका ? अहो ! कियन्तः विविधाः कोषाः एतस्यां वर्तन्ते !
अध्यापिका – आम्, सर्वेषां शास्त्राणाम् अध्ययनार्थम् एते कोषा: आवश्यकाः।
सुमेधा – कोष: नाम किम् ?
अध्यापिका – कोष: नाम सङ्ग्रहः। यथा वयं वित्तकोषे धनस्य सङ्ग्रहणं कुर्मः तथैव भाषाकोषे शब्दानां सङ्ग्रहः भवति ।

अनुवादः

(विद्यार्थी ग्रंथालयात विविध पुस्तके बघतात आणि शिक्षिकेला प्रश्न विचारतात.)
नयनः – बाई ! हे वेगळे मोठे कपाट कोणते ? अरे वा ! यात किती वेगवेगळे कोष आहेत !
शिक्षिका – हो, सर्वशास्वांच्या अभ्यासासाठी कोष आवश्यक असतात.
सुमेधा – कोष म्हणजे काय ?
शिक्षिका – कोष म्हणजे संग्रह. ज्याप्रमाणे आपण बँकेमध्ये पैसे साठवतो तसाच भाषाकोषामध्ये शब्दांचा संग्रह असतो.

(Students see various books in the library and ask questions to the teacher.)
Nayan: Teacher, what is this separate huge cupboard? Oh! So many dictionaries/ thesauruses are here!
Teacher: Yes, to study all sciences/scriptures these dictionaries/thesauruses are necessary.
Sumedha: What is a thesaurus?
Teacher: Thesaurus is a collection. Just like, we deposit money in the bank likewise, there is collection of words in the thesaurus.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

परिच्छेद : 2

श्रेया: – क: तस्य ……………… तथैव प्रवर्तते।
श्रेया – क : तस्य उपयोग:?
अध्यापिका – सुयोग्यः प्रश्नः। सम्भाषणे लेखने च भाषाप्रभुत्व-प्राप्त्यर्थ तथैव नैकेषां विषयाणां ज्ञानप्राप्त्यर्थं शब्दसम्पत्तेः सङ्ग्रहणम् अतीव आवश्यकम्। अस्माकं ग्रन्थालये संस्कृतिकोषाः, चरित्रकोषाः, विश्वकोषाः, सुभाषितकोषा: च इत्यादयः बहवः कोषा: वर्तन्ते। तेषु ‘अमरकोषः’ नाम कञ्चन विशेष: कोषः।
स्वप्नीलः – अमरकोषः? ‘अमरकोषः’ इति नाम किमर्थम् ? किं विद्यते अस्मिन् को?
अध्यापिका – एष: संस्कृतशब्दानां सङग्रहग्रन्थः। अमरसिंहः नाम पण्डित: एतस्य रचयिता। अत: कोषस्य नाम अमरकोषः’ इति। परातनकाले यदा छात्रा: अध्ययनाचे गुरुकुलं प्रविशन्ति स्म तदा अध्ययनारम्भे ते अमरकोषं कण्ठस्थं कुर्वन्ति स्म। अधुना अपि तथैव प्रवर्तते।

अनुवादः

श्रेया शिक्षिका – त्याचा उपयोग काय?
शिक्षिका – अगदी योग्य प्रश्न आहे ! बोलताना, लिहिताना भाषेवर आहे. आपल्या ग्रंथालयात संस्कृतिकोष, चरित्रकोष, विश्वकोष, सुभाषित कोष असे अनेक कोष आहेत. त्यापैकी ‘अमरकोष’ नावाचा एक विशेष कोष आहे.
स्वफ्नील – अमरकोष? अमरकोष हे नाव का? या कोषात काय आहे?
शिक्षिका – हा संस्कृतशब्दांचा संग्रह आहे. अमरसिंह नावाचा विद्वान याचा रचनाकार आहे. म्हणून या कोषाचे नाव ‘अमरकोष’ आहे. पूर्वीच्या काळी जेव्हा विद्यार्थी शिक्षणासाठी गुरुकुलात जात असत तेव्हा ते अमरकोष तोंडपाठ करत असत. अजूनही तशी प्रथा आहे.

Shreya: What is its use?
Teacher: Very apt question ! While speaking and so many subjects we need vocabulary, In our library there are so many thesauruses like संस्कृतिकोष, चरित्रकोष, विश्वकोष, सुभाषितकोष etc. Among these Amarakosha is one distinct kind of a thesaurus.
Swapnil: Amarakosha? Why its name is Amarakosha? What is there in this thesaurus?
Teacher: This is collection of Sanskrit words. A scholar named Amarsinha is the composet of this thesaurus. Hence, this thesaurus is named as Amarakosha. In Ancient times, when students used to go to teacher’s home to study, they used to learn by heart Amarakosha. Even this prevails in current time.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

परिच्छेद : 3

आर्या (साश्चर्यम्) किं कोष: ……………. उच्चारणमपि शुद्धं भवति?
आर्या – (साश्चर्यम्) किं कोषः कण्ठस्थीकर्तुं शक्यः? तेन क; लाभ; भवति?
अध्यापिका – अथ किम् । पद्यमयः एषः ग्रन्थः गेयः । अतः श्लोकानां, सुभाषितानां पठनम् इव तस्य कण्ठस्थीकरणम् अतीव सुलभम् । तत्र एकस्य शब्दस्य कृते नैके समानार्थकशब्दाः वर्तन्ते । क्वचित् एकस्य शब्दस्य नैके भिन्ना: अर्थाः अपि वर्तन्ते । अतः तस्य पठनेन अस्माकं शब्दसम्पत्ति: वद्धिं गच्छति । अस्माकं स्मरणशक्ति: धारणाशक्तिः च वर्धेते, उच्चारणमपि शुद्धं भवति ।

अनुवादः

आर्या – (आश्चर्यचकित होऊन) कोष तोंडपाठ करणे शक्य आहे? त्याने काय फायदा होतो?
शिक्षिका – होय तर ! हा ग्रंथ पद्यमय आहे आणि म्हणूनच गेयसुद्धा. त्यामुळे श्लोक. सुभाषित यांच्यासारखेच अमरकोष पाठ करणे सुद्धा सोपे आहे. त्यात एका शब्दासाठी अनेक समानार्थी शब्द आहेत. काही ठिकाणी एका शब्दाचे अनेक भिन्न अर्थसुद्धा दिले आहेत. त्यामुळे अमरकोषाच्या पाठांतराने आपली शब्दसंपत्ती वृद्धिंगत होते. आपली स्मरणशक्ती, धारणाशक्ती वाढते आणि उच्चारणसुद्धा शुद्ध होते.

Arya : (Surprisingly) Is it possible to learn a thesaurus by heart? What’s the benefit of that?
Teacher: Of course! This book is in the verse form, which is fit to sing. Hence, just like other verses, learning this thesaurus is also very easy. There, for a single word, numerous sysnonyms are given. Sometimes even different meaning of a single word are there. Hence, learing by heart this thesaurus increases our vocabulary. Our memory, retention also increases, Pronunciation also gets better. (pure)

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

परिच्छेद : 4

नयन: – वयमपि ………………. अवश्यं कर्तव्यमेव।
नयनः – वयमपि अमरकोषं कठस्थं कुर्याम। तस्मिन् कति श्लोकाः सन्ति?
अध्यापिका – उपसार्धसहस्र (1500) श्लोकाः सन्ति। तत्र त्रीणि काण्डानि सन्ति। अत:’त्रिकाण्डकोषः’ इति एतस्य अपरं नाम। तथा ‘नामलिङ्गानुशासनम्’ इति नाम्ना अपि विख्यात: एषः कोषः।
सुमेधा – ‘नामलिङ्गानुशासनम्’ इति शब्दस्य क: अर्थ:?
अध्यापिका – तदपि अस्य ग्रन्थस्य अपरं वैशिष्ट्यम्। अत्र न केवलं समानार्थकशब्दाः अपि तु तेषां लिङ्गनिर्देशः कृतः। तेन भाषायाः आकलनं प्रयोगः च सुकर: भवति।
स्वप्नीलः – आचार्ये, तेन वयं संस्कृतकाव्यानि नाटकानि च विनायासं पठितुं शक्नुमः खलु।
अध्यापिका – निश्चयेन! तर्हि इत:परं सर्वैः अमरकोषस्य पठनम् अवश्यं कर्तव्यमेव।

अनुवादः

नयन – आपणसुद्धा अमरकोष तोंडपाठ करूया. त्यात किती श्लोक आहेत?
शिक्षिका – जवळपास दीड हजार (1500) श्लोक आहेत. त्यात तीन काण्डे विभाग आहेत. म्हणूनच त्याचे दुसरे नाव त्रिकाण्डकोष असे आहे. शिवाय ‘नामलिङ्गानुशासन’ या नावाने सुद्धा हा कोष प्रसिद्ध आहे.
सुमेधा – ‘नामलिङ्गनुशासन’ या शब्दाचा अर्थ काय?
शिक्षिका – तेसुद्धा या ग्रंथाचे दुसरे वैशिष्ट्य आहे. यात फक्त समानार्थी शब्दच नाहीत पण त्यांचा लिंगनिर्देश सुद्धा केला आहे. त्यामुळे भाषा समजणे आणि प्रयोग करणे सोपे होते.
स्वप्नील – बाई! त्यामुळे आपण संस्कृत काव्य आणि नाटक यांचा अगदी सहज करू शकतो.
शिक्षिका – निश्चितच! तर इथूनपुढे आपण सर्वांनी अमरकोषाचा अभ्यास केला पाहिजे.

Nayan: We too shall learn Amarakosha by heart. How many verses are there?
Teacher: There are one thousand and five hundred verses. There are three chapters. Hence its other name is त्रिकाण्डकोष. Apart from this thesaurus is also popularly known as नामलिङ्गानुशासनम्.
Sumedha: What’s the meaning of नामलिङ्गानुशासनम्?
Teacher: That’s the another frature of this thesaurus. It doesn’t have just synonyms for the words but gender specification is also mode. Because of that understanding and use of language gets easy.
Swapnil: Teacher, then we can study the Sanskrit poetry as well as drama without much efforts!
Teacher: Definitely ! so now onwards we all should learn Amarakosha.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

सन्धिविग्रहः

  • तथैव- तथा + एव।
  • तथैव – तथा + एव ।
  • उच्चारणमपि – उच्चारणम् + अपि।
  • वयमपि – वयम् + अपि ।
  • तदपि – तत् + अपि।
  • कर्तव्यमेव – कर्तव्यम् + एव।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

समानार्थकशब्दाः

  • आचार्या – अध्यापिका, शिक्षिका।
  • भाषा – वाक्, वाणी, भारती।
  • उपयोगः – उपयोजनम्।
  • पण्डितः – विद्वान्, धीमान्।
  • छात्राः – विद्यार्थिनः।
  • लाभः – उपयोगः।
  • ग्रन्थः – पुस्तकम्।

विरुद्धार्थकशब्दाः

  • भिन्ना × समाना।
  • विशाला × लघु।
  • आवश्यक: × अनावश्यकः।
  • सुयोग्य: × अयोग्यः।
  • पण्डित: × मूढः ।
  • सुलभम् × कठिनम्, दुष्करम्।
  • शुद्धम् × अशुद्धम्।
  • विख्यातः × कुख्यातः।
  • सुकरः × दुष्करः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 9 अमरकोषः

शब्दार्थाः

  1. ग्रन्थालयः – library – ग्रंथालय, वाचनालय
  2. आचार्या – teacher – शिक्षिका
  3. शास्त्रम् – science, scripture – विज्ञान, शास्त्र
  4. कोषः – dictionary – कोष
  5. सङ्ग्रह: – collection – साठा / संग्रह
  6. वित्तकोष – bank – बैंक
  7. उपयोग: – usage – उपयोग
  8. सुयोग्य: – apt – बरोबर
  9. संभाषण – conversation – संभाषण
  10. भाषाप्रभुत्वम् – command on language – भाषेवरील प्रभुत्व, पकड
  11. ज्ञानप्राप्त्यर्थम् – to aquire knowledge – ज्ञान मिळवण्यासाठी
  12. विशेषः – special, distinct – विशेष
  13. शब्दसंपत्तिः – vocabulary – शब्दसंपत्ती
  14. पण्डितः – scholar – विद्वान
  15. रचयिता – composer – रचणारा
  16. पुरातनकाले – in ancient times – पुरातन काळात
  17. गुरुकुल – abode of Guru – गुरुकुल
  18. कण्ठस्थम् – learn by heart – पाठांतर
  19. पद्यमयः – in verse form – पद्य
  20. गेयः – fit to sing / melodious – गाण्यायोग्य
  21. वृध्दिं गच्छति – increases – वाढते
  22. स्मरणशक्तिः – memory – स्मरणशक्ती
  23. उच्चारणम् – pronunciation – उच्चार
  24. धारणाशक्ति: – retention power – धारणक्षमता
  25. श्लोकाः – verses – श्लोक
  26. काण्डानि – sections – विभाग, खंड
  27. लिङ्गनिर्देश: – gender – शब्दाच्या लिंगाविषयी
  28. specification – सूचना / उल्लेख
  29. आकलनम् – understanding – आकलन
  30. सुंकारः – easy – सोपा
  31. विनायासम् – easily – सोप्या रीतीने सहजपणे
  32. विख्यातः – famous, known – प्रसिद्ध

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Anand Chapter 11 मनोराज्यस्य फलम् Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

Sanskrit Anand Std 9 Digest Chapter 11 मनोराज्यस्य फलम् Textbook Questions and Answers

भाषाभ्यास:

1. एकवाक्येन उत्तरत।

प्रश्न 1.
भिक्षुकस्य नाम किम् ?
उत्तरम् :
भिक्षुकस्य नाम स्वभावकृपणः।

प्रश्न 2.
स्वभावकृपणेन घट: कुत्र बद्धः?
उत्तरम् :
स्वभावकृपणेन घटः नागदन्ते बद्धः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

प्रश्न 3.
सोमशर्मा कस्मात् भीतः भविष्यति ?
उत्तरम् :
सोमशर्मा कुक्कुरात् भीतः भविष्यति।

प्रश्न 4.
सक्तुपिष्टेन पूर्णः घट: कस्मात् कारणात् भग्नः ?
उत्तरम् :
‘स्वप्नमग्न: ध्यानस्थित : भिक्षुकः लगुडप्रहारम् अकरोत्।’ तस्मात् घट: भग्नः।

प्रश्न 5.
सोमशर्मपितुः नाम किम् ?
उत्तरम् :
स्वभावकृपणः इति सोमशर्मपितुः नाम।

प्रश्न 6.
स्वभावकृपणेन कटः कुत्र प्रसारित: ?
उत्तरम् :
स्वभावकृपणेन कटः कलशस्य अधस्तात् प्रसारितः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

2. माध्यमभाषया उत्तरत।

प्रश्न 1.
स्वभावकृपणः किमर्थं पाण्डुरताम् अगच्छत्?
उत्तरम् :
विष्णुशर्मा विरचित ‘पञ्चतन्त्र’ या जगप्रसिद्ध कथासंग्रहातील ‘अपरीक्षितकारकम्’ या तंत्रावर आधारित ‘मनोराज्यस्य फलम्’ ही कथा आहे. स्वभावकृपण नावाच्या भिक्षुकाच्या दिवास्वप्न पाहणाच्या स्वैर वृत्तीमुळे अंती त्याला नुकसान सोसावे लागते हे या कथेत मांडले आहे.

स्वभावकृपण नावाचा भिक्षुक भिक्षेतून मिळालेल्या सातूच्या पिठाने भरलेला घड़ा दोरीने खुंटीला अडकवून त्या खाली झोपला. तेव्हाच तो भविष्यात काय काय होईल याचा विचार करू लागला, ते पीठ विकून आपल्याला पैसे मिळतील त्यातून आपण दोन बकऱ्या विकत घेऊ पुढे आधिक श्रीमंत झाल्यावर, गायी त्यानतर म्हैस असे करत करत अनेक घोडेही विकत घेऊ असे दिवास्वप्नच जणू तो पाहू लागला.

त्यातही पुढे सोने मिळवून आपले रूपवती कन्येबरोबर लग्न होईल व आपल्याला सोमशर्मा नावाचा मुलगा असेल एवढे भविष्यातील सर्व विचार करत असताना त्याचा मुलगा सोमशर्मा कुत्र्याला घाबरतो म्हणून स्वभावकृपण कुत्र्याला काठीने मारतो हे सर्व स्वप्नात पाहत असताना, तंद्रीत असल्याने प्रत्यक्षातही स्वभावकृपणाने तीच कृती केली व त्यामुळे वर बांधून ठेवलेला पीठाचा घडा फुटला.

त्यातील पीठ स्वभावकृपणावर सांडल्यामुळे तो पांढरा झाला. जे घडलेलेच नाही त्या भविष्यातील गोष्टींचा सतत विचार करणे या अविवेकी वर्तनामुळे वर्तमानातील गोष्टीही भिक्षुक गमावून बसला.

The story ‘मनोराज्यस्य फलम् is based on the principle of ‘अपरीक्षितकारकम्’ from ‘पञ्चतन्त्र’ composed by विष्णुशर्मा, Amonk named स्वभावकृपण slept under a pot in which he had kept the flour of sattu. He started dreaming about his future.

He thought that he would sell the flour in the time of famine and earn hundred rupees. With those hundred rupees he would buy two goats. With those goats he would buy cows and with cows buffaloes. With them he would buy mares.

This is how he would earn a lot of gold with which he would build a mansion and get married to a beautiful girl. They would have a son whom he would name as सोमशर्मा, Once adog would come near his sons and he would hit that dog with wooden rod. Thinking this he actually hit and shattered the pot and got whitened. Day-dreaming always leads to losing what we actually have.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

प्रश्न 2.
‘अपि दिवास्वप्नदर्शनं योग्यम् ?” इति कथायाः आधारेण लिखत ।
उत्तरम् :
विष्णुशर्मा विरचित ‘पञ्चतन्त्र’ या जगप्रसिद्ध कथासंग्रहातील ‘अपरीक्षितकारकम्’ या तंत्रावर आधारित ‘मनोराज्यस्य फलम्’ ही कथा आहे भिक्षुकाच्या दिवास्वप्न पाहण्याच्या वृत्तीचे कथेच्या अंती त्याला मिळालेले फळ अविवेकी वृत्तीने वर्तन केल्यास नुकसानच पदरी पडते हा उपदेश नकळतपणे मनावर बिंबवणारेच ठरते.

भिक्षेतून मिळालेले सातूचे पीठ एका घड्यात ठेवून तो घडा दोरीने खुंटीला अडकवून स्वभावकूपण त्या खालीच झोपला व तो भविष्यातील गोष्टींची दिवास्वप्ने रंगवू लागला. पीठ विकून पैसे मिळवेन इथपासून ते पुढे पशुपालनाचा व्यवसाय व त्यातून सोने प्राप्त करेन अशी गुंफण स्वभावकृपण स्वप्नात करू लागला, त्याही पुढे लग्नाचे, संसाराचे, अपत्याचे दिवास्वप्न तो रंगवू लागला.

त्याच स्वप्नात मग्न होऊन गेलेले असताना भानावर नसल्यामुळे स्वप्नातील कृती तो प्रत्यक्षातही केली व सातूच्या पिठाचा घडा काठीच्या प्रहाराने फुटला. यावरून हाच उपदेश मिळतो की, दिवास्वप्न पाहणे अयोग्य आहे. स्वप्न पूर्ण करण्यासाठी कार्य न करताच असलेल्या गोष्टीही हातातून निसटून जातात. त्यामुळे भविष्यात प्रगती साधायची असेल तर त्या ध्येयावर लक्ष केंद्रित करुन सतत त्यादृष्टीने कृती करणे आवश्यक आहे. ‘Preperation is a key to success’ म्हणूनच दिवास्वप्न न पाहता सतत प्रयत्न करत राहिल्यास वर्तमान व भविष्यकाळातही यश संपादन करता येते.

In the lesson ‘मनोराज्यस्य फलम्’ a message about day-dreaming is conveyed through a very interesting story. This story is based on one of the five principles of ‘पञ्चतन्त्र’ i.e ‘अपरीक्षितकारकम्’. A monk had a pot full of flour of sattu. He slept under that pot. He started dreaming how he would get rich after selling that flour in famine. Actually, there was no such situation of famine. He thought that he would sell flour of sattu and earn hundred rupees.

With that money, he would buy many animals and start a poultry business. In this way he would earn a lot of gold and build a mansion. He would get married to a beautiful girl and have a child whose name would beसोमशर्मा. Once when hthyref would be playing, a dog would come there and I would hit him with wooden rod.

While dreaming this he actually hit the pot and the pot got shattered. The flour on the basis of which the beggar was dreaming big things itself was vanished. The story tells us that a man should certainly dream big, but his dreams should be based on the reality.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

3. अ. सन्धिविग्रहं कुरुत।

प्रश्न 1.

  1. तस्याधस्तात्
  2. सोमशर्मेति
  3. ततोऽहम् ।

उत्तरम् :

  1. तस्याधस्तात् – तस्य + अध: + तात्।
  2. सोमशमति – सोमशर्मा + इति।
  3. ततोऽहम् – तत: + अहम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

आ. वर्णविग्रहं कुरुत।

प्रश्न 1.

  1. दुर्भिक्षम्
  2. रूपाढ्याम्
  3. ध्यानस्थितः
  4. स्वभावकृपणः

उत्तरम् :

  1. दुर्भिक्षम् – द् + उ + र + भ् + इ + क् + ष् + अ + म्।
  2. रूपाढ्याम् – र + ऊ + प् + आ + ढ् + य् + आ + म्।
  3. ध्यानस्थितः – ध् + य् + आ + न् + अ + स् + थ् + इ + त् + अः।
  4. स्वभावकृपणः – स् + व् + अ + भ + आ + व् + अ + क् + ऋ + प् + अ + ग् + अः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

4. समानार्थकशब्द लिखत।
कृपणः, दुर्भिक्षम्, अश्वः, धेनुः, सुवर्णम्, कुक्कुरः ।

प्रश्न 1.
समानार्थकशब्द लिखत।
कृपणः, दुर्भिक्षम्, अश्वः, धेनुः, सुवर्णम्, कुक्कुरः ।
उत्तरम् :

  • कृपणः – कदर्यः, क्षुद्रः, किम्पचानः।
  • दुर्भिक्षम् – वर्षाभावः।
  • अश्वः – हयः, तुरगः, वाजी, घोटकः।
  • धेनुः – गौः।
  • सुवर्णम् – कनकम्, हेम, काञ्चनम्, हिरण्यम्।
  • कुक्कुरः – सारमेयः, शुनकः, कौलेयकः।

Sanskrit Anand Class 9 Textbook Solutions Chapter 11 मनोराज्यस्य फलम् Additional Important Questions and Answers

उचितं पर्यायं चिनुत ।

प्रश्न 1.
कोऽपि भिक्षुकः ………… स्म।
(अ) प्रतिवसामि
(आ) प्रतिवसति
(इ) प्रत्यवसत्
(ई) प्रत्यवसन्
उत्तरम् :
(आ) प्रतिवसति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

प्रश्न 2.
कलशः ………… सम्पूरितः?
(अ) जलेन
(आ) धनेन
(इ) सक्तुपिष्टेन
(ई) रूप्यकेण
उत्तरम् :
(इ) सक्तुपिष्टेन।

प्रश्न 3.
भिक्षुक: अजाभिः प्रभूताः ………… ग्रहीष्यति।
(अ) अश्वाः
(आ) धेनूः
(इ) अश्वान्
(ई) महिषी:
उत्तरम् :
(आ) धेनूः

प्रश्न 4.
स्वभावकृपणस्य पुत्रस्य नाम …………।
(अ) सोमदेवः
(आ) विष्णुशर्मा
(इ) सोमशर्मा
(ई) देवदत्तः
उत्तरम् :
(इ) सोमशर्मा

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

प्रश्न 5.
कोपाविष्ट: भिक्षुकः काम् अभिधास्यति ?
(अ) सोमशर्माणम्
(आ) अजाम्
(इ) भार्याम्
(ई) बालकम्
उत्तरम् :
(इ) भार्याम्

प्रश्न 6.
स्वप्ने भिक्षुक: कं ताडयिष्यति?
(अ) महिषीम्
(आ) अश्वम्
(इ) अजाम्
(ई) कुक्कुरम्
उत्तरम् :
(ई) कुक्कुरम्

एकवाक्येन उत्तरत।

प्रश्न 1.
यदि दुर्भिक्षं भवति तर्हि कस्य विक्रयणेन भिक्षुक: रूप्यकाणां शतं प्राप्स्यति?
उत्तरम् :
यदि दुर्भिक्षं भवति तर्हि सक्तुपिष्टेन परिपूर्णघटस्य विक्रयेण रूप्यकाणां शतं प्राप्स्यति।

प्रश्न 2.
स्वप्ने भिक्षुक: कति अजा: केष्यति?
उत्तरम् :
स्वप्ने भिक्षुक; अजाद्वयं क्रेष्य

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

प्रश्न 3.
वडवापसवत: किं भविष्यति?
उत्तरम् :
वडवाप्रसवतः प्रभूताः अश्वाः भविष्यन्ति ।

प्रश्न 4.
भिक्षुकः कीदृशीं कन्याम् इच्छति?
उत्तरम् :
भिक्षुकः प्राप्तवयस्का रूपाझ्या कन्याम् इच्छति।

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. भिक्षुकेन भिक्षया प्राप्तेन सक्तुपिष्टेन कलश: सम्पूरितः।
  2. भिक्षुकः भूमौ सुप्तः।
  3. भिक्षुकस्य नाम स्वभावकृपणः आसीत्।
  4. सोमशर्मा अन्धकारात् भीत: भविष्यति।
  5. लगुडप्रहारेण जलेन पूर्णः घट: भग्नः अभवत्।
  6. स्वभावकृपणः स्वप्नमग्नः आसीत् ।
  7. अश्वानां विक्रयणात्पभूतं सुवर्ण प्राप्स्यामि।
  8. स्वभावकृपणस्य पिता सोमशर्मा ।
  9. सुवर्णेन चतुःशालं गृहं सम्पत्स्यते।

उत्तरम् :

  1. सत्यम्
  2. असत्यम्
  3. सत्यम्
  4. असत्यम्
  5. असत्यम्
  6. सत्यम्
  7. सत्यम्
  8. असत्यम्
  9. सत्यम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

शब्दस्य वर्णविग्रहं कुरुत।

  • कस्मिंश्चित् – क् + अ + स् + म् + इ + न् + श् + च् + ई + त्।
  • सम्पूरितः – स् + अ + म् + प् + ऊ + र + इ + त् + अः।
  • रज्ज्वा – र + अ + ज् + ज् + व् + आ।
  • बद्ध्वा – ब + अ + द् + ध् + व् + आ।
  • प्रसार्य – प् + र + अ + स् + आ + र + य् + अ।
  • मत्समीपम् – म् + अ + त् + स् + अ + म् + ई + प् + अ + म्।
  • कोपाविष्टः – क् + ओ + प् + आ + व् + ई + ष् + ट् + अः।
  • स्वप्नमग्नः – स् + व् + अ + प् + न् + अ + म् + अ + ग् + न् + अः।
  • षाण्मासिक – ष् + आ + ण + म् + आ + स् + इ + क + अ।
  • ग्रहीष्यामि – ग् + र् + अ + ह् + ई + ष् + य् + आ + म् + इ।

प्रवनिर्माणं कुरुत।

प्रश्न 1.

  1. लगुडप्रहारेण: घट: भग्नः अभवत्।
  2. सोमशर्मा कुक्कुरात् भीत: भविष्यति।
  3. अश्वानां विक्रयणात्प्रभूतं सुवर्णं प्राप्स्यामि।

उत्तरम् :

  1. केन घट: भग्नः अभवत्?
  2. सोमशर्मा कस्मात् भीतः भविष्यति?
  3. केषां विक्रयणात्प्रभूतं सुवर्ण प्रास्यामि?

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
बद्ध्वा प्रसार्य
दृष्ट्वा समुत्थाय

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

विभक्त्यन्तरूपाणि।

  • प्रथमा – भिक्षुकः, कलश:, अयम्, परिपूर्णः, घटः, नाम, अहम्, अजा, वडवाः, अश्वाः, धनिकः, पुत्र:, सः, सोमशर्मा, अहम्, कुक्कुरः,सः, घटः, पाण्डुरः, सोमशमपिता, ध्यानस्थितः।
  • द्वितीया – तम्, घटम्, कटम्, धेनूः, महिषी:, सुवर्णम्, गृहम, कन्याम, रूपाढ्याम्, बालकम, भार्याम्, कुक्कुरम्, लगुडप्रहारम्, चिन्ताम्, माम्।
  • तृतीया – तेन, भिक्षया, सक्तुपिष्टेन, विक्रयणेन, रज्ज्वा, अजाभिः, धेनुभिः, महिषीभिः, सुवर्णेन, लगुडेन, प्रहारेण।
  • चतुर्थी – महाम् पझमी – ताभ्याम्
  • पञ्चमी – तस्मात्।
  • षष्ठी – अस्य, तेषाम् , आवयोः, तस्य, मम।
  • सप्तमी – नगरे, नागदन्ते, विषये।

लकारं लिखत।

  • प्रतिवसति – प्रति + वस् धातुः प्रथमगणः परस्मैपदं लट्लकार प्रथमपुरुष: बहुवचनम्।
  • अचिन्तयत् – चिन्त् धातुः दशमगण: उभयपदम् अत्र परस्मैपदं लङ्लकारः प्रथमपुरुष: एकवचनम्।
  • प्राप्स्यामि – प्र + आप् धातुः पञ्चमगण: परस्मैपदं लुट्लकार: उत्तमपुरुष: एकवचनम्।
  • वेष्यामि – की धातुः नवमगणः परस्मैपदं लुट्लकार: उत्तमपुरुष: एकवचनम्।
  • भविष्यति – भू धातुः प्रथमगणः परस्मैपदं लूट्लकार: प्रथमपुरुष: एकवचनम्।
  • ग्रहीष्यामि – गृह धातुः नवमगण: उभयपदम् अत्र परस्मैपद लुट्लकार: उत्तमपुरुष: एकवचनम्।
  • दास्यामि – दा धातः प्रथमगण:/तृतीयगण: उभयपदम् अत्र परस्मैपदं लट्लकार: उत्तमपुरुष: एकवचनम्।
  • करिष्यामि – कृ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लुट्लकार: उत्तमपुरुष: एकवचनम्।
  • आगमिष्यति – आ + गम् धातुः प्रथमगण: परस्मैपदं लुट्लकार: प्रथमपुरुष: एकवचनम्।
  • अभिधास्यामि – अभि + धा धातु: तृतीयगणः परस्मैपदं लट्ल कार: उत्तमपुरुष: एकवचनम्।
  • श्रोष्यति – शृ धातुः पञ्चमगण: परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • ताडयिष्यामि – ताधातुः दशमगण: परस्मैपदं लुट्लकार: उत्तमपुरुष: एकवचनम्।
  • ब्रवीमि – ब्रूधातुः द्वितीयगण: उभयपदम् अत्र परस्मैपदं लट्लकारः उत्तमपुरुष: एकवचनम्।
  • शेते – शी धातु: द्वितीयगण: आत्मनेपदं लट्लकारः प्रथमपुरुष: एकवचनम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

विशेषण-विशेष्य-सम्बन्ध: (स्तम्भमेलनं कुरुत)।

प्रश्न 1.

विशेष्यम् विशेषणम्
1. जानुचलनयोग्यः कन्या
2. चतुःशालम् सोमशर्मा
3. प्राप्तवयस्का गृहम्
4. स्वप्नमग्नः घट:
5. भग्नः चिन्ता
6. अनागतवती भिक्षुकः

उत्तरम् :

विशेष्यम् विशेषणम्
1. जानुचलनयोग्यः सोमशर्मा
2. चतुःशालम् गृहम्
3. प्राप्तवयस्का कन्या
4.  स्वप्नमग्नः भिक्षुकः
5. भग्नः घट:
6. अनागतवती चिन्ता

कः कं वदति।

प्रश्न 1.
“गृह्मण बालकम्”।
उत्तरम् :
स्वभावकृपणः/ भिक्षुकः भार्या वदति।

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

प्रश्न 1.
सक्तुपिष्टेन पूर्ण: घट: भग्नः अभवत् यतः……….।
a. स्वप्नमग्न; ध्यानस्थितः भिक्षुक: लगुडप्रहारम् अकरोत्।
b. घट: भूमौ अपतत्।
उत्तरम् :
सक्तुपिष्टेन पूर्ण: घटः भग्नः अभवत् यतः स्वप्नमग्नः ध्यानस्थित : भिक्षुकः लगुडप्रहारम् अकरोत्।

सूचनानुसारं वाक्यपरिवर्तनं कुरुत।

प्रश्न 1.
स: अचिन्तयत्।
(लट्लकारं योजयत।)
उत्तरम् :
स: चिन्तयति।

प्रश्न 2.
घटस्य विक्रयणेन रूप्यकाणां शतं प्राप्स्यामि।
(लङ्लकारे परिवर्तयत।)
उत्तरम् :
घटस्य विक्रयणेन रूप्यकाणां शतं प्राप्नवम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

प्रश्न 3.
अजाभिः प्रभूताः धेनू: ग्रहीष्यामि।
(बहुवचने परिवर्तयत।)
उत्तरम् :
अजाभिः प्रभूताः धेनूः ग्रहीष्यामः।

प्रश्न 4.
एकदा सोमशर्मा मां दृष्ट्वा मत्समीपम् आगमिष्यति।
(‘त्वान्त’ निष्कासयत।)
उत्तरम् :
एकदा सोमशर्मा मां दर्शविष्यति मत्समीपम् आगमिष्यति च।

प्रश्न 5.
स्वभावकृपणः सः पाण्डुरताम् अगच्छत्।
(‘स्म’ योजयत।)
उत्तरम् :
स्वभावकृपणः सः पाण्डुरतां गच्छति स्म।

समानार्थकशब्द योजयित्वा वाक्यं पुनर्लिखत।

  1. प्रभूता: – वडवाप्रसवतः प्रभूता: अश्वाः भविष्यन्ति। वडवाप्रसवत: बहवः/प्रचुराः अश्वा: भविष्यन्ति।
  2. पूर्णम् – यत्परिपूर्णोऽयं घटस्तावत् सक्तुपिष्टेन वर्तते। यत्परिसमग्र:/सकल:/अखण्डे ऽयं घटस्तावत् सक्तुपिष्टेन वर्तते।
  3. शोभनम् – बालस्य रूपं शोभनम् अस्ति। बालस्य रूपं सुन्दरं/रुचिरं/साधु अस्ति।
  4. कृपणः – कस्मिंश्चित् नगरे कश्चित् स्वभावकृपणो नाम कोऽपि भिक्षुकः प्रतिवसति स्म ।
    कस्मिंशित् नगरे कश्चित् स्वभावकदर्य:/क्षुद्रः/किंपचान: नाम कोऽपि भिक्षुकः प्रतिवसति स्म।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

व्याकरणम् :

शब्दानां पृथक्करणम्

नाम सर्वनाम क्रियापदम् विशेषणम्
स्वभावकृपणः, नगरे, भिक्षया, रज्ज्वा, नागदन्ते, कटम्, सक्तुपिष्टेन, अजा, धेनूः, धेनुभिः, महिषीभिः, वडवाः, भार्याम्, कुक्कुरम्, लगुडेन तेन, तम्, तत्, सः, अयम् अस्यः, अहम्, ताभ्याम्, तेषाम् माम्-मा प्रतिवसति, वर्तते, भवति, अचिन्तयत्, प्राप्स्यामि, भविष्यति, ग्रहीष्यामि, सम्पत्स्यते, दास्यति, करिष्यामि आगमिष्यति, अभिधास्यामि, श्रोष्यति, ताडयिष्यामि, क्रेष्यामि सम्पूरित:, परिपूर्णः, प्रभूताः, प्रभूतम्, रूपाढ्याम्, पाण्डुर:

समासाः।

समस्तपदम् अर्थ: समासविग्रहः समासनाम
स्वभावकृपणः miser by nature स्वभावेन कृपणः। तृतीया तत्पुरुष समास।
कोपाविष्टः overcome by anger कोपेन आविष्टः। तृतीया तत्पुरुष समास।
लगुडप्रहार: blow of a stick लगुडस्य प्रहारः। षष्ठी तत्पुरुष समास।
जानुचलनम् walking by the knees जानुभ्याम् चलनम्। तृतीया तत्पुरुष समास।
सक्तुपिष्टेन with flour of sattu सक्तो : पिष्टं, तेन। षष्ठी तत्पुरुष समास।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

मनोराज्यस्य फलम् Summary in Marathi and English

प्रस्तावना :

भारतात कथाकथनाची परंपरा फार पूर्वीपासून आहे. शर्करावगुण्ठित उपदेश करून सहजपणे एखादे मूल्य पटविण्यासाठी गोष्ट हे प्रभावी माध्यम ठरते. विष्णुशर्मारचित पंचतंत्र या कथा संग्रहात पुढील 5 तंत्रे गोष्टीरूपाने मांडली आहेत.1) मित्रभेदः 2) मित्रसम्प्राप्तिः 3)काकोलुकीयम् 4)लब्धपणरा: 5) अपरीक्षितकारकम्. राजा अमरशक्तीच्या तीन मुलांना नीती व राज्यशास्त्राचे शिक्षण देण्यासाठी, व्यवहारज्ञानात चतुर बनविण्यासाठी विष्णुशर्माने हा ग्रंथ रचला.

विष्णुशर्मा विरचित ‘पंचतंत्र’ या जगप्रसिद्ध कथासंग्रहातील ‘अपरीक्षितकारकम्’ (अविचाराने केलेले काम) या तंत्रावर आधारित प्रस्तुत कथा आहे. आपल्या स्वप्नांच्या पूर्तीसाठी जिद्दीने झटणे आवश्यक असते. केवळ दिवास्वप्न पाहून, न घडलेल्या गोष्टींबद्दल विचार करत राहिल्यास वर्तमानात असलेल्या गोष्टीही हातातून निघून जातात, हा बोध भिक्षुकाच्या या कथेतून मिळतो.

India has a wide history of story literature. Stories have been a very strong and effective method of inculcating moral and ethical things since time immemorial A classical example of this is king Amarshakti whose sons could not be taught by any traditional means.

It uses only when the scholar Vishnusharma took them into this fold and narrated to them stories that could make them proficient in administration. It is these stories which form the basis of the five principles of पञ्चतन्त्र – 1) मित्रभेद: 2) मित्रसम्प्राप्ति: 3) काकोलूकीयम् 4) लब्धप्रणाश: 5) अपरीक्षितकारकम् The present story is taken from the अपरीक्षितकारकम् which deals with the effect of actions done without proper thinking. This story presents to us the ill-effects of daydreaming and building castles in air without proper action to follow it.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

परिच्छेद : 1

कस्मिंश्चित् ………………. शतं प्राप्स्यामि।
कस्मिंश्चित् नगरे कश्चित् स्वभावकृपणो नाम कोऽपि भिक्षुकः प्रतिवसति स्म । तेन भिक्षया प्राप्तेन सक्तुपिष्टेन कलश: सम्पूरितः । तं च घट नागदन्ते रज्ज्वा बद्ध्वा तस्याधस्तात् कटं प्रसार्य सततं तद्विषये चिन्तयन् सः सुप्तः । स: अचिन्तयत् – “यत्परिपूर्णोऽयं घटस्तावत् सक्तुपिष्टेन वर्तते । यदि दुर्भिक्षं भवति तर्हि अस्य विक्रयणेन रूप्यकाणां शतं प्राप्स्यामि ।

अनुवादः

कोण्या एका नगरात कोणी एक स्वभावकृपण नावाचा भिक्षुक राहात असे. त्याने भिक्षा मागून मिळालेल्या सातूच्या पिठाने घडा पूर्ण भरला, आणि (त्याने) त्या घड्याला दोरीने खुंटीवर बांधून त्याच्या खालीच चटई पसरून सतत त्या विषयीच विचार करत तो (तिथे) झोपला. त्याने विचार केला – “हा घडा सातूच्या पिठाने पूर्ण भरलेला आहे. जर दुष्काळ पडला तर याच्या (सातूच्या पीठाच्या) विक्रीतून शंभर रूपये मिळवेन.

In certain city there lived a certain monk named स्वभावकृपण. He filled a pot with the flour of sattu which he obtained as alms. After hanging that pot with a rope to the nail, spreading a mat exactly below it, he fell asleep constantly thinking about it. He thought this pot is filled with sattu flour. If there is a famine, (scarcity of food) I’ll get hundred rupees by selling it.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

परिच्छेद : 2

ततस्तेन ………….. जानुचलनयोग्यः भविष्यति।
ततस्तेन अहम् अजाद्वयं क्रेष्यामि। तत: पाण्मासिक-प्रसववशात् ताभ्यां यूथः भविष्यति। ततोऽजाभिः धेनू: ग्रहीष्यामि, धेनुभिः महिषी:, महिषीभिः वडवाः, वडवाप्रसवतः प्रभूता: अश्वाः भविष्यन्ति । तेषां विक्रयणात्प्रभूतं सुवर्ण प्राप्स्यमि। सुवर्णेन चतु:शालं गृहं सम्पत्स्यते। ततः कश्चित् धनिकः प्राप्तवयस्कां रूपाढ्यां कन्यां मां दास्यति । आवयोः पुत्रः भविष्यति । तस्याहं सोमशमति नाम करिष्यामि । तत: स: जानुचलनयोग्यः भविष्यति।

अनुवादः

त्यानंतर त्यातून मी दोन बकऱ्या विकत घेईन. त्यानंतर सहा महिन्यांनी त्यांच्या प्रजननातून त्यांचा कळप तयार होईल. त्यानंतर पुष्कळ बकऱ्या झाल्यावर गायी विकत घेईन. गाईंनंतर म्हशी, म्हशींनंतर घोड्या, घोड्यांच्या प्रजननातून पुष्कळ घोडे जन्माला येतील. त्यांच्या विक्रीतून पुष्कळ सोने मिळवेन.

त्या सोन्यामुळे चौसोपी घर होईल. तेव्हा कोणी एक धनिक वयात आलेली रूपवती कन्या मला देईल. आम्हां दोघांना मुलगा होईल. त्याचे मी सोमशर्मा असे नाव ठेवेन त्यानंतर तो रांगू लागेल.

Then, with that, I shall buy two goats. Then, after six month of their pro-creation, there will be a flock of them. Then with the goats, I shall get cows, with the cows buffaloes, with the buffaloes, many mares, from many mares there will be many horses.

I shall obtain lots of gold by selling them. With the gold there will be a mansion (four buildings enclosing a quadrangle). Then some rich man will give me his beautiful daughter of marriageable age. Then we will have a son. I will name him as Somasharma. Then he’ll be able crawl on knees.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

परिच्छेद : 3

एकदा सोमशर्मा ………… यया ।।
एकदा सोमशर्मा मां दृष्ट्वा मत्समीपम् आगमिष्यति । ततोऽहं कोपाविष्टः अभिधास्यामि भार्याम्, “गृहाण बालकम्’ इति । साऽपि मम वचनं न श्रोष्यति । तावत्काले कश्चन कुक्कुरं तत्र आगमिष्यति । सोमशर्मा तस्मात् भीतः भविष्यति। ततोऽहं समुत्थाय लगुडेन तं कुक्कुर ताडयिष्यामि।” एवं स्वनमग्नः ध्यानस्थितः सः तथैव लगुडप्रहारम् अकरोत् । तेन लगुडपारेण सक्तुपिष्टेन पूर्णः सः घट: भग्नः अभवत् । स्वभावकृपणः सः पाण्डुरताम् अगच्छत् । अत: ब्रवीमि – अनागतवती चिन्तामसम्भाव्यां करोति यः । स एव पाण्डुर: शेते सोमशर्मपिता यथा ।।

अनुवादः

एकदा सोमशर्मा मला पाहून माझ्याजवळ येईल. तेव्हा रागावलेला मी पत्नीला म्हणेन, “मुलाला घे.” ती सुद्धा माझे बोलणे ऐकणार नाही. त्याचवेळी कोणी एक कुत्रा तेथे येईल. सोमशर्मा त्याला घाबरेल. तेव्हा मी उठून काठीने त्या कुत्र्याला मारेन, अशा प्रकारे स्वप्नात गढून गेल्याने विचारमग्न झालेल्या त्याने तशाच प्रकारे काठीचा प्रहार केला. त्या काठीच्या प्रहाराने सातूच्या पिठाने भरलेला तो घडा फुटला. तो स्वभावकृपण पांढरा झाला.

म्हणून म्हणतो – अद्याप न घडलेल्या गोष्टींची आणि अशक्य गोष्टींची जो उगाचच चिंता करतो (विचार करतो), तो झोपलेल्या सोमशाच्या पित्याप्रमाणेच पांढरा होतो.

Once after seeing me Heref will come to me. Then, I will angrily say to my wife ” Take the boy”. She too will not hear my words. By that time, a certain dog will come there. Somasharma will get scared of it. Then after getting up, I shall hit that dog with a stick.

Thus engrossed in the dream he who was thinking, struck a blow with the stick. Due to the blow of the stick, the pot filled with sattu flour was shattered (broke) and that स्वभावकृपण got all whitened. Hence I tell you, he who sleeps over (worries over) something yet to come, or something impossible, gets whitened (pale) just like Somasharma’s father who was sleeping.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

सन्धिविग्रहः

  • कश्चित् – क: + चित्।
  • ततस्तेन – ततः + तेन। ततोऽजाभिः – ततः + अजाभिः।
  • तस्याहम् – तस्य + अहम्।
  • विक्रयणात्प्रभूतम् – विक्रयणात् + प्रभूतम्।
  • तावत्काले – तावत् + काले।
  • चिन्तामसम्भाव्याम् – चिन्ताम् + असम्भाव्याम्।
  • साऽपि – सा + अपि।
  • तथैव – तथा + एव।
  • स्वभावकृपणो नाम – स्वभावकृपणः + नाम।
  • कोऽपि – क: + अपि।
  • तद्विषये – तत् + विषये।
  • यत्परिपूर्णोऽयम् – यत् – परिपूर्ण: + अयम्।
  • घटस्तावत् – घटः + तावत् ।
  • कस्मिंचित् – कस्मिन् + चित् ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

समानार्थकशब्दाः

  • भिक्षुकः – भिक्षुः, परिव्राजकः, परिव्राट्।
  • रज्जुः – गुणः, सूत्रम्।
  • नगरम् – पत्तनम्, पुरी।
  • कलशः – घटः, कुम्भः ।
  • वडवा – अश्वा, वामी।
  • कन्या – तनया, पुत्री, दुहिता।
  • पुत्रः – आत्मजः, सुतः, सुनः।
  • प्रभूताः – बहुलाः, बहवः।

विरुद्धार्थकशब्दाः

  • सुप्तः × जागरितः।
  • पूर्णः × अपूर्णः ।
  • प्रभूताः × स्तोकाः।
  • समीपे × दूरे।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 11 मनोराज्यस्य फलम्

शब्दार्थाः

  1. स्वभावकृपणः – miserly by nature – स्वभावाने कंजूष
  2. सक्तुपिष्टम् – saktu flour – सातूचे पीठ
  3. नागदन्तः – bracket on the wall – खुंटी
  4. दुर्भिक्षम् – famine – दुष्काळ
  5. विक्रयणेन – by selling – विकून
  6. बद्ध्वा – having tied – बांधून
  7. प्रसार्य – having spread – पसरून
  8. अजा – goat – बकरी, शेळी
  9. महिषी – buffalo – म्हैस
  10. वडवा – mare – घोड़ी
  11. अश्वः – horse – घोडा
  12. प्रभूतम् – a lot – पुष्कळ
  13. प्राप्तवयस्का – of proper age – वयात आलेली
  14. जानुचलनयोग्य: – able to crawlon knees – रांगण्यायोग्य
  15. भ्यूथः – flock / shed – समूह, कळप
  16. ‘चतुःशालम् – quadrangle with four building (mansion) – वाडा
  17. मत्समीपम् – near me – माझ्याजवळ
  18. कोपाविष्टः – angry – अतिशय रागावलेला
  19. अभिधास्यामि – I will say – मी बोलेन
  20. गुहाण – you take – तू घे
  21. कुक्कुरः – dog – कुत्रा
  22. समुत्थाय – after getting up – उठून
  23. लगुडेन – with a stick – काठीने
  24. पाण्डुरः – white – पांढरा
  25. अनागतवती – not arrived – न आलेली
  26. असम्भाव्यम् – impossible – अशक्य
  27. शेते – sleeps – झोपतो

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 12 अमरकोषः Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

Sanskrit Aamod Std 9 Digest Chapter 12 अमरकोषः Textbook Questions and Answers

भाषाभ्यास:

1. एकवाक्येन उत्तरत।

प्रश्न अ.
कोषा: किमर्थम् आवश्यकाः?
उत्तरम् :
कोषाः शास्त्राणाम् अध्ययनार्थम् आवश्यकाः।

प्रश्न आ.
कोष: नाम किम् ?
उत्तरम् :
कोष: नाम सङ्ग्रहः ।

प्रश्न इ.
क: अमरकोषस्य रचयिता ?
उत्तरम् :
अमरसिंह : नाम पण्डित: अमरकोषस्य रचयिता ।

प्रश्न ई.
अमरकोषस्य कण्ठस्थीकरणं कस्मात् सुलभम् ?
उत्तरम् :
अमरकोषः पद्यमय: गेय: च अतः तस्य कण्ठस्थीकरणं सुलभम्।

प्रश्न उ.
अमरकोषे कति श्लोकाः सन्ति ?
उत्तरम् :
अमरकोषे उपसार्धसहसं (1500) श्लोकाः सन्ति ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न ऊ.
अमरकोषस्य किम् अन्यत् नामद्वयम् ?
उत्तरम् :
त्रिकाण्डकोष: नामलिङ्गानुशासनम् च इति अमरकोषस्य अन्यत् नामद्वयम्।

2. माध्यमभाषया लिखत।

प्रश्न 1.
‘अमरकोष’- कण्ठस्थीकरणेन के लाभाः भवन्ति ?
उत्तरम् :
‘अमरकोष’ या संवादात्मक पाठात शिक्षिका व विद्यार्थी यांच्यातील संवादातून ‘अमरकोष’ या संस्कृत कोषाबद्दल माहिती मिळते व त्याचे महत्व कळते. ग्रंथालयातील विविध कोष बघून विद्यार्थी शिक्षिकेला त्यांची माहिती विचारतात. शिक्षिका त्यांना कोष म्हणजे काय, त्यांचे भाषा, शास्त्र हयांच्या अभ्यासातील महत्त्व सांगतात, ‘अमरकोष’ ह्य संस्कृत भाषेतील महत्त्वपूर्ण कोष असून पूर्वीच्या काळात विद्यार्थी विद्यारंभाच्या वेळी तो तोंडपाठ करीत असत. अमरकोषाच्या पाठांतरामुळे शब्दसंपत्ती वाढते. शिवाय स्मरणशक्ती व धारणशक्ती सुद्धा वाढते. अमरकोष तोंडपाठ असेल तर संस्कृत भाषेचे आकलन आणि शब्दांचे उपयोजन सहजपणे करता येते. संस्कृत नाटकांचा, काव्यांचा आस्वाद घेण्यास सुद्धा मदत होते.

The lesson अमरकोषः is dialogue between students and their teacher. Importance of learning 3HC is emphasised in this dialogne. The students ask teacher about various thesauruses which they find in the library. Teacher tells them about various thesaruses and their importance. She tells them about very important thesurus of Sanskrit language. i.e. Amarakosha. If one learns the Amarakosha by heart, his vocabulary increases.

One’s memory as well as understanding increase and pronunciation also gets pure and better. Due to that, language aquisition and usage become easy. It also helps in studying the Sanskrit poetry and drama. Amarakosha is very significant in studying Sanskrit language.

3. प्रश्ननिर्माणं कुरुत।

प्रश्न 1.
वयं वित्तकोषे धनस्य सङ्ग्रहं कुर्मः।
उत्तरम् :
वयं वित्तको कस्य सङ्ग्रहं कुर्मः?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 2.
अमरकोषः संस्कृतशब्दानां सङ्ग्रहग्रन्थः।
उत्तरम् :
अमरकोषे किं विद्यते?

4. अ) शब्दस्य वर्णविग्रहं कुरुत।

  1. सङ्ग्रहम्
  2. प्रयोगः
  3. वर्तन्ते
  4. क्वचित्

उत्तरम् :

  • सङ्ग्रहम् – स् + अ + ङ् + ग् + र् + अ + ह् + अ + म्।
  • वर्तन्ते – व् + अ + र + त् + अ + न् + त् + ए।

आ) मेलनं कुरुत।

प्रश्न 1.

विशेष्यम् विशेषणम्
1. कपाटिका 1. सुलभम्
2. कोषग्रन्थः 2. विशाला
3. कण्ठस्थीकरणम् 3. भिन्ना:
4. अर्थाः 4. पद्यमयः

उत्तरम् :

विशेष्यम् विशेषणम्
1. कपाटिका 2. विशाला
2. कोषग्रन्थः 4. पद्यमयः
3. कण्ठस्थीकरणम् 1. सुलभम्
4. अर्थाः 3. भिन्ना:

5. सूचनानुसारं वाक्यपरिवर्तनं कुरुत ।

प्रश्न 1.
छात्राः अमरकोषं कण्ठस्थं कुर्वन्ति स्म । (‘स्म’ निष्कासयत)
उत्तरम् :
अत्रा: अमरकोषं कण्ठस्थम् अकुर्वन्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 2.
तेन क: लाभ: भवति? (बहवचने लिखत।)

प्रश्न 3.
वयमपि अमरकोषं कण्ठस्थं कुर्याम । (एकवचनं कुरुत।)
उत्तरम् :
अहमपि अमरकोषं कण्ठस्थं कुर्याम्।

6. समानार्थकशब्द लिखत।

प्रश्न 1.
कोषः, अमरकोषः, विख्यातः, सुलभम् ।
उत्तरम् :

  • कोषः – सज्ञयः सङ्ग्रहः, निधिः।
  • अमरकोषः – त्रिकाण्डकोषः, नामलिङ्गानुशासनम्।
  • विख्यातः – प्रसिद्धः, ख्यातः।
  • सुकरम् – सुलभम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

7. वाक्यं शुद्धं कुरुत।

प्रश्न 1.

  1. ग्रन्थालये कोषाय कृते एका विशाला कपाटिका विद्यते ।
  2. छात्रा: ग्रन्थालये विविधं पुस्तकानि पश्यन्ति।
  3. अमरकोषे तिस्रः काण्डानि सन्ति ।

उत्तरम् :

  1. ग्रन्थालये कोषाणां कृते एका विशाला कृपाटिका विद्यते।
  2. छात्रा: ग्रन्थालये विविधानि पुस्तकानि पश्यन्ति।
  3. अमरकोषे त्रीणि काण्डानि सन्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

Sanskrit Aamod Class 9 Textbook Solutions Chapter 12 अमरकोषः Additional Important Questions and Answers

उचितं पर्यायं चिनुत।

प्रश्न 1.
कपाटिकायां के वर्तन्ते?
(अ) ग्रन्थाः
(आ) कोषाः
(इ) चषकाः
(ई) पुत्तलिकाः
उत्तरम् :
(आ) कोषाः

प्रश्न 2.
कोषा: किमर्थम् आवश्यका:?
(अ) पूजार्थम्
(आ) मनोरञ्जनार्थम्
(इ) वाचनार्थम्
(ई) शास्त्राणाम् अध्ययनार्थम्
उत्तरम् :
(ई) शास्त्राणाम् अध्ययनार्थम्

प्रश्न 3.
छात्रा: ग्रन्थालये किं पश्यन्ति?
(अ) पुस्तकानि
(आ) सन्दुक:
(इ) आसन्दः
(ई) कृष्णफलक:
उत्तरम् :
(अ) पुस्तकानि

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 4.
वित्तकोषे किं भवति?
(अ) धनसङ्ग्रहणम्
(आ) ऊर्जासङ्ग्रहणम्
(इ) पुस्तकसङ्ग्रहणम्
(ई) वस्वसङ्ग्रहणम्
उत्तरम् :
(अ) धनसङ्ग्रहणम्

प्रश्न 5.

  1. अमरकोषः ……………… (पद्यमयः/ गद्यमय:)
  2. तत्र एकस्य शब्दस्य कृते नैके ………………… शब्दाः वर्तन्ते। (समानार्थकाः / विरुद्धार्थकाः)
  3. अमरकोषस्य पठनेन ……………… वर्धते। (स्मरणशक्तिः/ पठनशक्तिः)

उत्तरम् :

  1. पद्यमयः
  2. समानार्थकाः
  3. स्मरणशक्तिः

प्रश्न 6.

  1. अमरकोषे ………… श्लोकाः सन्ति। (उपसार्धसहस्रम् /सहस्रम्/ शतम्)
  2. अमरकोषे …………. काण्डानि सन्ति। (द्वे / त्रीणि/ चत्वारि)
  3. अमरकोषस्य अपरं नाम ………….. । (त्रिकाण्डकोषः / शब्दकोष:)
  4. अमरकोषस्य पठनेन भाषायाः ………… सुकरं भवति। (आकलनं / लेखनं / श्रवणं)

उत्तरम् :

  1. उपसार्धसहस्रम्
  2. त्रीणि
  3. त्रिकाण्डकोषः
  4. आकलनम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
अमरकोषस्य कण्ठस्थीकरणं सुलभम्, यतः ……….
a. अमरकोषः गेयः अस्ति।
b. अमरकोषः अतीव लघुः अस्ति।
उत्तरम् :
अमरकोषस्य कण्ठस्थीकरणमं सुलभम्, यतः अमरकोषः गेयः अस्ति ।

प्रश्न 2.
अमरकोषस्य पठनेन शब्दसम्पत्तिः वर्धते, यतः …………….
a. तस्मिन् नैके समानार्थकाः शब्दाः सन्ति।
b. अमरकोषः सुलभः।
उत्तरम् :
अमरकोषस्य पठनेन शब्दसम्पत्ति: वर्धते, यतः तस्मिन् नैके समानार्थकाः शब्दा: सन्ति।

एकवाक्येन उत्तरत।

प्रश्न 1.
कपाटिकायां छात्राः किं पश्यन्ति?
उत्तरम् :
कपाटिकायां छात्राः विविधानि पुस्तकानि पश्यन्ति ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 2.
वित्तकोषे कस्य सङ्ग्रहं कुर्मः?
उत्तरम् :
वित्तकोषे धनस्य सङ्गहं कुर्मः।

प्रश्न 3.
भाषाकोषे किं भवति?
उत्तरम् :
भाषाको शब्दानां सङ्ग्रहः भवति।

प्रश्न 4.
अमरकोषस्य अन्यत् वैशिष्ट्यं किम्?
उत्तरम् :
शब्दानां लिङ्गनिर्देश: इति अमकोषस्य अन्यत् वैशिष्ट्यम्।

प्रश्न 5.
लिङ्गनिर्देशेन किं भवति?
उत्तरम् :
लिङ्गनिर्देशेन भाषाया: आकलनं प्रयोग: च सुकर : भवति।

प्रश्न 6.
लिङ्गनिर्देशेन किं विनायासं पठितुं शक्नुमः?
उत्तरम् :
लिङ्गनिर्देशेन संस्कृतकाव्यानि नाटकानि च विनायासं पठितुं शक्नुमः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 7.
कोषस्य क: उपयोग:?
उत्तरम् :
सम्भाषणे, लेखने च भाषाप्रभुत्वं-प्राप्त्यर्थ , ज्ञानप्राप्यर्थ शब्दसंपत्ति-वर्धनम् इति कोषस्य उपयोगः ।

प्रश्न 8.
ग्रन्थालये के के कोषाः वर्तन्ते?
उत्तरम् :
ग्रन्थालये विश्वकोषाः, सुभाषितकोषाः, संस्कृतिकोषा: चरित्रकोषा: च वर्तन्ते ।

प्रश्न 9.
पुरातनकाले अध्ययनारम्भे छात्राः किं कण्ठस्थं कुर्वन्ति स्म?
उत्तरम् :
पुरातनकाले अध्ययनारम्भे छात्रा: अमरकोषं कण्ठस्थं कुर्वन्ति स्म।

प्रश्न 10.
अमरकोषः कीदृशः ग्रन्थः?
उत्तरम् :
अमरकोषः पद्यमयः ग्रन्थः ।

प्रश्न 11.
अमरकोषस्य कण्ठस्थीकरणं कीदृशम्?
उत्तरम् :
अमरकोषस्य कण्ठस्थीकरणं सुभाषितानां पठनम् इव अतीव सुलभम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. शास्त्राणाम् अध्ययनार्थ कोषाणां न आवश्यकता।
  2. वित्तकोषे ऊर्जासज्ञयः भवति ।
  3. भाषाकोषे शब्दानां सङ्ग्रहः भवति।
  4. कोषः नाम सङ्ग्रहः।
  5. अमरकोषः पद्यमयः।
  6. अमरकोषस्य कण्ठस्थीकरणम् अतीव दुष्करम्।
  7. अमरकोषस्य पठनेन स्मरणशक्ति: वर्धते।
  8. ज्ञानप्राप्त्यर्थ शब्दसम्पत्तेः सङ्ग्रहणम् आवश्यकम्।
  9. कोषपठनेन भाषाप्रभुत्वं प्राप्तुं शक्यते।
  10. अमरकोष: हिन्दीशब्दानां सङ्ग्रहग्रन्थः।
  11. अध्ययनारम्भे अमरकोषः पठनीयः।
  12. अमरकोषः त्रिकाण्डात्मकः।
  13. अमरकोषे केवलं समानार्थकशब्दाः सन्ति।
  14. अमरकोषे लिङ्गनिर्देशः कृतः।
  15. लिङ्गनिर्देशेन संस्कृतकाव्यानां पठनं दुष्करं भवति।

उत्तरम् :

  1. असत्यम्
  2. असत्यम्
  3. सत्यम्
  4. सत्यम्
  5. सत्यम्
  6. असत्यम्
  7. सत्यम्
  8. सत्यम्
  9. सत्यम्
  10. असत्यम्
  11. सत्यम्
  12. सत्यम्
  13. असत्यम्
  14. सत्यम्
  15. असत्यम्

कः कं वदति।

प्रश्न 1.

  1. कियन्तः विविधाः कोषाः एतस्यां वर्तन्ते।
  2. कोषः नाम किम् ?
  3. क: तस्य उपयोग:? किं
  4. विद्यते अस्मिन् कोथे?
  5. अमरसिंहः नाम पण्डित: एतस्य रचयिता।
  6. वयमपि अमरकोषं कण्ठस्थं कुर्याम्।
  7. त्रिकाण्डकोष: इति अस्य अपरं नाम।
  8. नामलिङ्गानुशासनम् इति शब्दस्य क: अर्थः?

उत्तरम् :

  1. नयन: आचार्या वदति।
  2. सुमेधा आचार्या वदति।
  3. श्रेया अध्यपिकां वदति।
  4. स्वप्नील: अध्यापिकां वदति।
  5. अध्यापिका छात्रान् वदति।
  6. नयनः अध्यापिकां वदति।
  7. अध्यापिका छात्रान् वदति।
  8. सुमेधा अध्यापिकां वदति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्न 2.
एकस्य शब्दस्य नैके भिन्ना: अर्थाः अपि वर्तन्ते ।
उत्तरम् :
अध्यापिका छात्रान् वदति।

शब्दस्य वर्णविग्रहं कुरुत।

  • छात्राः – छ् + आ + त् + र् + आः।
  • भिन्ना – भ् + इ + न + न् + आ।
  • सर्वेषाम् – स् + अ + र + व् + ए + ष + आ + म्।
  • शास्त्राणाम् – श् + आ + स् + त् + र + आ + ण् + आ + म्।
  • कुर्मः – कु + उ + र + म् + अः।
  • सुयोग्यः – स् + उ + य् + ओ + ग् + य् + अः।
  • प्रश्न: – प् + र + अ + श् + न् + अः।
  • भाषाप्रभुत्व – भ् + आ + ष + आ + प् + र + अ + भ + उ + त् + व + अ।
  • ज्ञानप्राप्त्य र्थम् – ज् + ञ् + आ + न् + अ + + र + आ + प् + त् + य् + अ + र + थ् + अ + मा
  • संस्कृतिकोष: – स् + अ् + म् + स् + क् + ऋ + त् + इ + क् + ओ + ष + अः।
  • चरित्र – च् + अ + र् + इ + त् + र + अ।
  • ग्रन्थः – ग् + र + अ + न् + थ् + अः।
  • कण्ठस्थम् – क् + अ + ण् + ल् + अ + स् + थ् + अ + म्।
  • पद्यमयः – प् + अ + द् + य् + अ + म् + अ + य् + अः।
  • श्लोकानाम् – श् + ल् + ओ + क् + आ + न् + आ + म्।
  • शुद्धम् – श् + उ + द् + ध् + अ + म्।
  • शब्दस्य – श् + अ + ब् + द् + अ + स् + य् + अ।
  • क्वचित् – क् + व् + अ + च् + इ + त्।
  • सार्चयम् – स् + आ + श् + च् + अ + र + य + अ + म्।
  • वृद्धिम् – व् + ऋ + द् + ध् + इ + म्।
  • कुयोम – क् + उ + र + य् + आ + म् + अ।
  • तस्मिन् – त् + अ + स् + म् + इ + न्।
  • काण्डानि – क् + आ + ण् + ड् + आ + न् + इ।
  • लिमनिर्देश: – ल् + इ + इ + ग् + अ + न + इ + र + द् + ए + श् + अः।
  • सर्वः – स् + अ + र + व् + ऐः।
  • कर्तव्यम् – क् + अ + र् + त् + अ + व् + य् + अ + म्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

प्रश्ननिर्माणं कुरुत।

  1. कोष: नाम सङ्ग्रहः।
  2. शास्त्राणाम् अध्ययनार्थ कोषा: आवश्यकाः।
  3. अमरसिंहः अमरकोषस्य रचयिता।
  4. पुरातनकाले छात्रा: अध्ययनार्थ गुरुकुलं प्रविशन्ति स्म।
  5. छात्राः अध्ययनारम्भे अमरकोषं कण्ठस्थं कुर्वन्ति स्म।
  6. अमरकोषे त्रीणि काण्डानि सन्ति।
  7. त्रिकाण्डकोषः इति अमरकोषस्य अपरं नाम।

उत्तरम् :

  1. कोषः नाम किम्?
  2. शास्त्राणाम् अध्ययनार्थ के आवश्यका:?
  3. कः अमरकोषस्य रचयिता?
  4. पुरातनकाले छात्रा: अध्ययनार्थ कुत्र प्रविशन्ति स्म?
  5. छात्रा: अध्ययनारम्भे किं कण्ठस्थं कुर्वन्ति स्म?
  6. अमरकोषे कति काण्डानि सन्ति?
  7. अमरकोषस्य अपरं नाम किम्?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

विशेषण-विशेष्य-सम्बन्धः।

प्रश्न 1.

विशेष्यम् विशेषणम्
………..… कोषा:
…………… पुस्तकानि
सुयोग्यः प्रश्न:
बहवः विविधाः
विशेष: कोषः
उच्चारणम् शुद्धम्

उत्तरम् :

विशेष्यम् विशेषणम्
विविधाः कोषा:
विविधानि पुस्तकानि
सुयोग्यः प्रश्न:
बहवः कोषा:
विशेष: कोषः
उच्चारणम् शुद्धम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

विभक्त्यन्तरूपाणि।

  • प्रथमा – छात्रा:, कियन्तः, कोषाः, कपाटिका, वयम्, सङ्ग्रहः, एते, प्रश्नः, संस्कृतिकोषाः, चरित्रकोषाः, विश्वकोषाः, सुभाषितकोषा:,अमरकोषः, सङ्ग्रहान्धः, अमरसिंहः, पण्डितः, रचयिता, छात्राः, लाभः, पद्यमयः, गेयः, समानार्थकशब्दाः, भिन्नाः, स्मरणशक्तिः, धारणाशक्तिः, ग्रन्थः, नैके।
  • द्वितीया – प्रश्नान, अध्यापिकाम्, गुरुकुलम्, अमरकोषम्, वृद्धिम्, अमरकोषम्।
  • तृतीया – तेन, पठनेन।
  • षष्ठी – सर्वेषाम्, शास्त्राणाम्, शब्दानाम्, धनस्य, शब्दसम्पत्तेः, अस्माकम्, एतस्य, कोषस्य, अस्माकम्, एकस्य,शब्दस्य, श्लोकानाम्, सुभाषितानाम् तस्य।
  • सप्तमी – ग्रन्थालये, वित्तकोषे, भाषाकोषे, सम्भाषणे, लेखने, ग्रन्थालये, तेषु, अस्मिन्, कोषे,पुरातनकाले, अध्ययनारम्भे, तस्मिन्।

लकारं लिखत।

  • पृच्छन्ति – ‘प्रच्छ-पृच्छ्’ धातुः षष्ठगण: परस्मैपदं लट्लकार: प्रथमपुरुष: बहुवचनम्।
  • कुर्मः – ‘कृ’ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: उत्तमपुरुष: बहुवचनम्।
  • वर्तन्ते – ‘वृत्-वत्’ धातुः प्रथमगण: आत्मनेपदं लट्लकार: प्रथमपुरुष: बहुवचनम्।
  • विद्यते – ‘विद्’ धातुः चतुर्थगण: आत्मनेपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • कुर्वन्ति – ‘कृ’ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: प्रथमपुरुष: बहुवचनम्।
  • वर्धते – ‘वृध्-वर्ष’ धातुः प्रथमगण:आत्मनेपदं लट्लकार: प्रथमपुरुष: द्विवचनम्।

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
कण्ठस्थीकर्तुम्
पठितुम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

व्याकरणम् :

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः 1

सर्वनाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः 2

धातु – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः 3

धातुसाधितविशेषणानि।

धातुसाधित – विशेषणम् विशेष्यम्
गेयः ग्रन्थः
विख्यातः कोषः
कृतः लिङ्गनिर्देश:
कर्तव्यम् पठनम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः 4

अमरकोषः Summary in Marathi and English

प्रस्तावना :

कोणतीही भाषा नव्याने शिकताना त्या भाषेतील शब्दसंपत्ती ग्रहण करण्याकरिता शब्दकोष महत्त्वपूर्ण असतोच. इतर भाषांप्रमाणेच संस्कृतातही अनेक शब्दकोष उपलब्ध आहेत. अमरकोष हा संस्कृतभाषेचा प्रसिद्ध शब्दकोष, संस्कृतविद्वान अमरसिंह यांनी रचला. अमरकोष प्रसिद्ध आहे तो त्याच्या वैशिष्ट्यपूर्ण रचनेमुळे, अमरसिंह यांनी एका शब्दाचे इतर समानार्थ पद्यमय रचनेत मांडल्यामुळे कंठस्थीकरण सहज शक्य होते. चार विद्यार्थी आणि शिक्षिका यांच्या संवादातून प्रस्तुत पाठात अमरकोषाचे महत्त्व प्रतिपादित केले आहे.

Lexicons, dictionaries thesaureses are an important part of learning any language. Just like English, German, French, Marathi or any other language there are many Sanskrit dictionaries which are popular. Amarakosha is one of those celebrated lexicons in Sanskrit. It was composed by an ancient scholar Amarasimha.

Where he tried to enlist synonyms for almost all Sanskrit words. Learning the Amarakosha by heart is the best way to increase vocabulary. It is composed in such a simple way that even a beginner can easily learn it. This lesson talks about importance and significance of Amarakosha through a discussion between four students and their teachers.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

परिच्छेद : 1

छात्रा: ग्रन्थालये ………….. सग्रहः भवति।
(छात्रा: ग्रन्थालये विविधानि पुस्तकानि पश्यन्ति अध्यापिका प्रश्नान् च पृच्छन्ति ।)
नयनः – आचार्य, का एषा भिन्ना विशाला कपाटिका ? अहो ! कियन्तः विविधाः कोषाः एतस्यां वर्तन्ते !
अध्यापिका – आम्, सर्वेषां शास्त्राणाम् अध्ययनार्थम् एते कोषा: आवश्यकाः।
सुमेधा – कोष: नाम किम् ?
अध्यापिका – कोष: नाम सङ्ग्रहः। यथा वयं वित्तकोषे धनस्य सङ्ग्रहणं कुर्मः तथैव भाषाकोषे शब्दानां सङ्ग्रहः भवति ।

अनुवादः

(विद्यार्थी ग्रंथालयात विविध पुस्तके बघतात आणि शिक्षिकेला प्रश्न विचारतात.)
नयनः – बाई ! हे वेगळे मोठे कपाट कोणते ? अरे वा ! यात किती वेगवेगळे कोष आहेत !
शिक्षिका – हो, सर्वशास्वांच्या अभ्यासासाठी कोष आवश्यक असतात.
सुमेधा – कोष म्हणजे काय ?
शिक्षिका – कोष म्हणजे संग्रह. ज्याप्रमाणे आपण बँकेमध्ये पैसे साठवतो तसाच भाषाकोषामध्ये शब्दांचा संग्रह असतो.

(Students see various books in the library and ask questions to the teacher.)
Nayan: Teacher, what is this separate huge cupboard? Oh! So many dictionaries/ thesauruses are here!
Teacher: Yes, to study all sciences/scriptures these dictionaries/thesauruses are necessary.
Sumedha: What is a thesaurus?
Teacher: Thesaurus is a collection. Just like, we deposit money in the bank likewise, there is collection of words in the thesaurus.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

परिच्छेद : 2

श्रेया: – क: तस्य ……………… तथैव प्रवर्तते।
श्रेया – क : तस्य उपयोग:?
अध्यापिका – सुयोग्यः प्रश्नः। सम्भाषणे लेखने च भाषाप्रभुत्व-प्राप्त्यर्थ तथैव नैकेषां विषयाणां ज्ञानप्राप्त्यर्थं शब्दसम्पत्तेः सङ्ग्रहणम् अतीव आवश्यकम्। अस्माकं ग्रन्थालये संस्कृतिकोषाः, चरित्रकोषाः, विश्वकोषाः, सुभाषितकोषा: च इत्यादयः बहवः कोषा: वर्तन्ते। तेषु ‘अमरकोषः’ नाम कञ्चन विशेष: कोषः।
स्वप्नीलः – अमरकोषः? ‘अमरकोषः’ इति नाम किमर्थम् ? किं विद्यते अस्मिन् को?
अध्यापिका – एष: संस्कृतशब्दानां सङग्रहग्रन्थः। अमरसिंहः नाम पण्डित: एतस्य रचयिता। अत: कोषस्य नाम अमरकोषः’ इति। परातनकाले यदा छात्रा: अध्ययनाचे गुरुकुलं प्रविशन्ति स्म तदा अध्ययनारम्भे ते अमरकोषं कण्ठस्थं कुर्वन्ति स्म। अधुना अपि तथैव प्रवर्तते।

अनुवादः

श्रेया शिक्षिका – त्याचा उपयोग काय?
शिक्षिका – अगदी योग्य प्रश्न आहे ! बोलताना, लिहिताना भाषेवर आहे. आपल्या ग्रंथालयात संस्कृतिकोष, चरित्रकोष, विश्वकोष, सुभाषित कोष असे अनेक कोष आहेत. त्यापैकी ‘अमरकोष’ नावाचा एक विशेष कोष आहे.
स्वफ्नील – अमरकोष? अमरकोष हे नाव का? या कोषात काय आहे?
शिक्षिका – हा संस्कृतशब्दांचा संग्रह आहे. अमरसिंह नावाचा विद्वान याचा रचनाकार आहे. म्हणून या कोषाचे नाव ‘अमरकोष’ आहे. पूर्वीच्या काळी जेव्हा विद्यार्थी शिक्षणासाठी गुरुकुलात जात असत तेव्हा ते अमरकोष तोंडपाठ करत असत. अजूनही तशी प्रथा आहे.

Shreya: What is its use?
Teacher: Very apt question ! While speaking and so many subjects we need vocabulary, In our library there are so many thesauruses like संस्कृतिकोष, चरित्रकोष, विश्वकोष, सुभाषितकोष etc. Among these Amarakosha is one distinct kind of a thesaurus.
Swapnil: Amarakosha? Why its name is Amarakosha? What is there in this thesaurus?
Teacher: This is collection of Sanskrit words. A scholar named Amarsinha is the composet of this thesaurus. Hence, this thesaurus is named as Amarakosha. In Ancient times, when students used to go to teacher’s home to study, they used to learn by heart Amarakosha. Even this prevails in current time.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

परिच्छेद : 3

आर्या (साश्चर्यम्) किं कोष: ……………. उच्चारणमपि शुद्धं भवति?
आर्या – (साश्चर्यम्) किं कोषः कण्ठस्थीकर्तुं शक्यः? तेन क; लाभ; भवति?
अध्यापिका – अथ किम् । पद्यमयः एषः ग्रन्थः गेयः । अतः श्लोकानां, सुभाषितानां पठनम् इव तस्य कण्ठस्थीकरणम् अतीव सुलभम् । तत्र एकस्य शब्दस्य कृते नैके समानार्थकशब्दाः वर्तन्ते । क्वचित् एकस्य शब्दस्य नैके भिन्ना: अर्थाः अपि वर्तन्ते । अतः तस्य पठनेन अस्माकं शब्दसम्पत्ति: वद्धिं गच्छति । अस्माकं स्मरणशक्ति: धारणाशक्तिः च वर्धेते, उच्चारणमपि शुद्धं भवति ।

अनुवादः

आर्या – (आश्चर्यचकित होऊन) कोष तोंडपाठ करणे शक्य आहे? त्याने काय फायदा होतो?
शिक्षिका – होय तर ! हा ग्रंथ पद्यमय आहे आणि म्हणूनच गेयसुद्धा. त्यामुळे श्लोक. सुभाषित यांच्यासारखेच अमरकोष पाठ करणे सुद्धा सोपे आहे. त्यात एका शब्दासाठी अनेक समानार्थी शब्द आहेत. काही ठिकाणी एका शब्दाचे अनेक भिन्न अर्थसुद्धा दिले आहेत. त्यामुळे अमरकोषाच्या पाठांतराने आपली शब्दसंपत्ती वृद्धिंगत होते. आपली स्मरणशक्ती, धारणाशक्ती वाढते आणि उच्चारणसुद्धा शुद्ध होते.

Arya : (Surprisingly) Is it possible to learn a thesaurus by heart? What’s the benefit of that?
Teacher: Of course! This book is in the verse form, which is fit to sing. Hence, just like other verses, learning this thesaurus is also very easy. There, for a single word, numerous sysnonyms are given. Sometimes even different meaning of a single word are there. Hence, learing by heart this thesaurus increases our vocabulary. Our memory, retention also increases, Pronunciation also gets better. (pure)

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

परिच्छेद : 4

नयन: – वयमपि ………………. अवश्यं कर्तव्यमेव।
नयनः – वयमपि अमरकोषं कठस्थं कुर्याम। तस्मिन् कति श्लोकाः सन्ति?
अध्यापिका – उपसार्धसहस्र (1500) श्लोकाः सन्ति। तत्र त्रीणि काण्डानि सन्ति। अत:’त्रिकाण्डकोषः’ इति एतस्य अपरं नाम। तथा ‘नामलिङ्गानुशासनम्’ इति नाम्ना अपि विख्यात: एषः कोषः।
सुमेधा – ‘नामलिङ्गानुशासनम्’ इति शब्दस्य क: अर्थ:?
अध्यापिका – तदपि अस्य ग्रन्थस्य अपरं वैशिष्ट्यम्। अत्र न केवलं समानार्थकशब्दाः अपि तु तेषां लिङ्गनिर्देशः कृतः। तेन भाषायाः आकलनं प्रयोगः च सुकर: भवति।
स्वप्नीलः – आचार्ये, तेन वयं संस्कृतकाव्यानि नाटकानि च विनायासं पठितुं शक्नुमः खलु।
अध्यापिका – निश्चयेन! तर्हि इत:परं सर्वैः अमरकोषस्य पठनम् अवश्यं कर्तव्यमेव।

अनुवादः

नयन – आपणसुद्धा अमरकोष तोंडपाठ करूया. त्यात किती श्लोक आहेत?
शिक्षिका – जवळपास दीड हजार (1500) श्लोक आहेत. त्यात तीन काण्डे विभाग आहेत. म्हणूनच त्याचे दुसरे नाव त्रिकाण्डकोष असे आहे. शिवाय ‘नामलिङ्गानुशासन’ या नावाने सुद्धा हा कोष प्रसिद्ध आहे.
सुमेधा – ‘नामलिङ्गनुशासन’ या शब्दाचा अर्थ काय?
शिक्षिका – तेसुद्धा या ग्रंथाचे दुसरे वैशिष्ट्य आहे. यात फक्त समानार्थी शब्दच नाहीत पण त्यांचा लिंगनिर्देश सुद्धा केला आहे. त्यामुळे भाषा समजणे आणि प्रयोग करणे सोपे होते.
स्वप्नील – बाई! त्यामुळे आपण संस्कृत काव्य आणि नाटक यांचा अगदी सहज करू शकतो.
शिक्षिका – निश्चितच! तर इथूनपुढे आपण सर्वांनी अमरकोषाचा अभ्यास केला पाहिजे.

Nayan: We too shall learn Amarakosha by heart. How many verses are there?
Teacher: There are one thousand and five hundred verses. There are three chapters. Hence its other name is त्रिकाण्डकोष. Apart from this thesaurus is also popularly known as नामलिङ्गानुशासनम्.
Sumedha: What’s the meaning of नामलिङ्गानुशासनम्?
Teacher: That’s the another frature of this thesaurus. It doesn’t have just synonyms for the words but gender specification is also mode. Because of that understanding and use of language gets easy.
Swapnil: Teacher, then we can study the Sanskrit poetry as well as drama without much efforts!
Teacher: Definitely ! so now onwards we all should learn Amarakosha.

सन्धिविग्रहः

  • तथैव- तथा + एव।
  • तथैव – तथा + एव ।
  • उच्चारणमपि – उच्चारणम् + अपि।
  • वयमपि – वयम् + अपि ।
  • तदपि – तत् + अपि।
  • कर्तव्यमेव – कर्तव्यम् + एव।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

समानार्थकशब्दाः

  • आचार्या – अध्यापिका, शिक्षिका।
  • भाषा – वाक्, वाणी, भारती।
  • उपयोगः – उपयोजनम्।
  • पण्डितः – विद्वान्, धीमान्।
  • छात्राः – विद्यार्थिनः।
  • लाभः – उपयोगः।
  • ग्रन्थः – पुस्तकम्।

विरुद्धार्थकशब्दाः

  1. भिन्ना × समाना।
  2. विशाला × लघु।
  3. आवश्यक: × अनावश्यकः।
  4. सुयोग्य: × अयोग्यः।
  5. पण्डित: × मूढः ।
  6. सुलभम् × कठिनम्, दुष्करम्।
  7. शुद्धम् × अशुद्धम्।
  8. विख्यातः × कुख्यातः।
  9. सुकरः × दुष्करः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 12 अमरकोषः

शब्दार्थाः

  1. ग्रन्थालयः – library – ग्रंथालय, वाचनालय
  2. आचार्या – teacher – शिक्षिका
  3. शास्त्रम् – science, scripture – विज्ञान, शास्त्र
  4. कोषः – dictionary – कोष
  5. सङ्ग्रह: – collection – साठा / संग्रह
  6. वित्तकोष – bank – बैंक
  7. उपयोग: – usage – उपयोग
  8. सुयोग्य: – apt – बरोबर
  9. संभाषण – conversation – संभाषण
  10. भाषाप्रभुत्वम् – command on language – भाषेवरील प्रभुत्व, पकड
  11. ज्ञानप्राप्त्यर्थम् – to aquire knowledge – ज्ञान मिळवण्यासाठी
  12. विशेषः – special, distinct – विशेष
  13. शब्दसंपत्तिः – vocabulary – शब्दसंपत्ती
  14. पण्डितः – scholar – विद्वान
  15. रचयिता – composer – रचणारा
  16. पुरातनकाले – in ancient times – पुरातन काळात
  17. गुरुकुल – abode of Guru – गुरुकुल
  18. कण्ठस्थम् – learn by heart – पाठांतर
  19. पद्यमयः – in verse form – पद्य
  20. गेयः – fit to sing / melodious – गाण्यायोग्य
  21. वृध्दिं गच्छति – increases – वाढते
  22. स्मरणशक्तिः – memory – स्मरणशक्ती
  23. उच्चारणम् – pronunciation – उच्चार
  24. धारणाशक्ति: – retention power – धारणक्षमता
  25. श्लोकाः – verses – श्लोक
  26. काण्डानि – sections – विभाग, खंड
  27. लिङ्गनिर्देश: – gender – शब्दाच्या लिंगाविषयी
  28. specification – सूचना / उल्लेख
  29. आकलनम् – understanding – आकलन
  30. सुंकारः – easy – सोपा
  31. विनायासम् – easily – सोप्या रीतीने सहजपणे
  32. विख्यातः – famous, known – प्रसिद्ध

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 11 मनसः स्वच्छता Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

Sanskrit Aamod Std 9 Digest Chapter 11 मनसः स्वच्छता Textbook Questions and Answers

भाषाभ्यास:

1. एकवाक्येन उत्तरत।

प्रश्न 1.
निद्रा कदा उत्तमा भवति?
उत्तरम् :
शरीरं मन: च स्वच्छे तर्हि निद्रा उत्तमा भवति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

प्रश्न 2.
स्नानेन किं भवति?
उत्तरम् :
स्नानेन शरीरं स्वच्छं, सतेजः, लघुभारमिव च भासते।

प्रश्न 3.
कदा प्रार्थनां बदामः?
उत्तरम् :
रात्रौ निद्रायाः पूर्व प्रार्थनां वदामः ।

प्रश्न 4.
माता श्यामस्य चरणौ केन मार्जयति?
उत्तरम् :
माता श्यामस्य चरणौ शाटिकाशलेन मार्जयति।

प्रश्न 5.
वयं प्रतिदिनं किमर्थ प्रयतामहे ?
उत्तरम् :
वयं पावित्र्यार्थ, स्वच्छतायै प्रतिदिनं प्रयतामहे ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

2. माध्यमभाषया लिखत।

प्रश्न 1.
मनसः स्वच्छताविषये माता श्यामं कथं बोधितवती?
उत्तरम् :
‘श्यामची आई’ या पुस्तकातील कथेवर आधारित ‘मनस: स्वच्छता’ या पाठात मनाची शुद्धता व आत्मिक समाधान यावर भाष्य केले आहे. श्याम शारीरिक स्वच्छतेबद्दल खूप जागरुक होता. तो लहानपणापासून दररोज न चुकता दोनदा आंघोळ करीत असे. एकदा संध्याकाळी खेळून आल्यावर श्यामने आंघोळ केली.

आईने त्याचे अंग नेहमीप्रमाणे पदराने स्वच्छ पुसले नंतर तिने श्यामला देवपूजेसाठी फुले आणण्यासाठी जा असे सांगितले पण श्याम म्हणाला, ‘माझे तळवे ओले आहेत त्यांना माती लागेल. तू आधी मोझे तळवे पूस. आईने श्यामचे तळवे पुसले. श्याम फुले घेऊन आल्यावर आई त्याच्याजवळ गेली आणि म्हणाली, ‘श्याम पायाला माती लागू नये, म्हणून जसे जपतोस तसेच मनाला मळ लागू म्हणून सुध्दा जप! देवाकडे प्रार्थना कर, शुद्ध बुद्धी दे!’ श्यामचा शरीर स्वच्छ ठेवण्याचा हट्ट बघून आईला कौतुक वाटलेच पण ही संधी साधून तिने श्यामच्या कोवळ्या मनावर एक सुंदर विचार बिंबवला. शरीराप्रमाणेच आपले मन स्वच्छ ठेवणे गरजेचे आहे. श्यामच्या आईने श्यामला दिलेला हा विचार सर्वांनीच आचरणात आणायला हवा.

In the lesson ‘मनसः स्वच्छता।’ Shyam’s mother has given him the moral about purity of mind. Shyam was very keen about his physical cleanliness. He used to take a bath twice a day without fail ever since his childhood.

Once he came home and took bath after playing in the evening. His mother wiped his body clean as she used to do every day. Then she asked Shyam to bring some flowers for worship.

He refused to keep his feet on soil fearing his wet feet would get dirty. Mother spreaded her pallu on the floor then Shyam dried his feet went. After getting the flowers, he came to his mother.

That time his mother told his that just as you take care of your feet not to get dirty also take care about purity of mind. Pray to God for a pure mind. In this way, with the instance of Shyam’s own habit physical cleanliness, mother enlightens Shyam to strive for purity of the mind.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

3. अ. सन्धिविग्रहं कुरुत ।

प्रश्न 1.

  1. लघुभारमिव
  2. इत्यपि
  3. इतोऽपि
  4. तथैव
  5. कदापि

उत्तरम् :

  1. लघुभारमिव – लघुभारम् + इव।
  2. इत्यपि – इति + अपि।
  3. इतोऽपि – इत: + अपि।
  4. तथैव – तथा + एव।
  5. कदापि – कदा + अपि।

आ. वर्णविग्रहं कुरुत।

प्रश्न 1.
1. पादतलौ
2. स्नानस्य
उत्तरम् :
1. पादतलौ – प् + आ + द् + अ + त् + अ + ल् + औ।
2. स्नानस्य – स् + न् + आ + न् + अ + स् + य् + अ ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

इ. विशेषण-विशेष्य-सम्बन्धः।

प्रश्न 1.

विशेष्यम् विशेषणम्
पादतलौ सतेजः
अभ्यासः मलिनम्
मनः आर्द्रो
शरीरम् उत्तमः

उत्तरम् :

विशेष्यम् विशेषणम्
पादतलौ आर्द्रो
अभ्यासः उत्तमः
मनः मलिनम्
शरीरम् सतेजः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

4. सूचनानुसारं परिवर्तनं कुरुत।

प्रश्न 1.
1. अहं द्विवारं स्नानं करोमि स्म । (‘स्म’ निष्कासयत)
2. वयं प्रतिदिनं प्रयतामहे । (एकवचनं कुरुत)
उत्तरम् :
1. अहं द्विवारं स्नानम् अकरवम्।
2.

5. समानार्थकशब्दयुग्मं चिनुत ।
शरीरम्, मृत्तिका, चरणौ, मित्रम्, मनः, मृद्, सुहृद्, चित्तम्, पादी, देहः

प्रश्न 1.
शरीरम्, मृत्तिका, चरणौ, मित्रम्, मनः, मृद्, सुहृद्, चित्तम्, पादी, देहः
उत्तरम् :

  • शरीरम् – तनुः, कायः, देहः
  • मृत्तिका – मृद्।
  • चरणौ – पादौ।
  • सुहृद् – मित्रम्, वयस्यः, सखा।
  • मन: – चित्तम्, चेतः, अन्त:करणम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

6. विरुद्धार्थक शब्द लिखत ।
पवित्रम्, शुष्कम्, नीचैः, स्वच्छम्, अधिकम्, सत्वरम् ।

प्रश्न 1.
पवित्रम्, शुष्कम्, नीचैः, स्वच्छम्, अधिकम्, सत्वरम् ।
उत्तरम् :

  • पवित्रम् × अपवित्रम्, मलिनम्।
  • शुष्कम् × आर्द्रम्।
  • नीचैः × उच्चैः।
  • स्वच्छम् × अस्वच्छम् ।
  • अधिकम् × स्वल्पम्, न्यूनम् ।
  • सत्वरम् × शनैः।

7. उपपदविभक्तिं योजयत ।

प्रश्न 1.
1. …………. पूर्वं वयं प्रार्थनां वदामः । (निद्रायाः/निद्रायै)
2. एकदा नित्यमिव खेलित्वा अहं ………. आगतः। (गृहे/गृहम्)

8. उचितं कारणं चित्वा वाक्यं पुनर्लिखत।।

प्रश्न 1.
मात्रा स्वशाटिका आर्द्रा कृता यतः …..।
अ) सा वर्षायां क्लिन्ना।
आ) तेन पुत्रेच्छा पूर्णा भवेत्।
उत्तरम् :
आ) तेन पुत्रेच्छा पूर्णा भवेत्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

Sanskrit Aamod Class 9 Textbook Solutions Chapter 11 मनसः स्वच्छता Additional Important Questions and Answers

उचितं पर्यायं चिनुत ।

प्रश्न 1.

  1. बाल्यादेव ……… स्नानं करोमि स्म। (त्रिवार, द्विवार)
  2. ……… निद्रायाः पूर्व प्रार्थना करणीया। (दिने, रात्रौ)
  3. अहं ……… आगत्य स्नानार्थं गतवान् । (गृहे / गृहम्)
  4. सायङ्कालस्य स्नानार्थं ……… जलस्य आवश्यकता न भवति। (अधिकं / अधिकस्य)
  5. ………… पुष्पाणि आनय। (देवपूजार्थं / देवपूजया)
  6. मम………… आज़े। (पादतलं / पादतलौ)
  7. ………… पाषाणे विस्तारय। (वस्त्रं / शाटिकाञ्चल)
  8. मातुः वस्त्रम् ………… अभवत्। (शुष्कम् / आम्)

उत्तरम् :

  1. द्विवारं
  2. रात्रौ
  3. गृहम्
  4. अधिकस्य
  5. देवपूजार्थम्
  6. पादतलौ
  7. शाटिकाञ्चलम्
  8. आर्द्रम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

एकवाक्येन उत्तरत।

प्रश्न 1.
मनसः स्नानं नाम किम्?
उत्तरम् :
निद्रायाः पूर्वं कृता प्रार्थना नाम मनसः स्नानम्।

प्रश्न 2.
श्यामः कतिवारं स्नानं करोति स्म?
उत्तरम् :
श्यामः द्विवारं स्नानं करोति स्म।

प्रश्न 3.
कस्य स्नानस्य कृते अधिकस्य जलस्य आवश्यकता नास्ति?
उत्तरम् :
सायङ्कालस्य स्नानस्य कृते अधिकस्य जलस्य आवश्यकता नास्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

प्रश्न 4.
श्यामस्य माता कश्यं तस्य शरीरं मार्जयति स्म?
उत्तरम् :
श्यामस्य माता स्वशाटिकया तस्य शरीर मार्जयति स्म।

प्रश्न 5.
मात्रा किमर्थ स्वशाटिका आाकृता?
उत्तरम् :
मात्रा पुत्रेच्छा पूर्णा भवेत् एतदर्थ स्वशाटिका आर्द्राकृता।

प्रश्न 6.
माता किं गृहीत्वा आगतवती?
उत्तरम् :
माता दीपं गृहीत्वा आगतवती।

प्रश्न 7.
वस्त्रस्वच्छतार्थ किम् अस्ति?
उत्तरम् :
वस्त्रस्वच्छतार्थ क्षालनचूर्णम् अस्ति।

प्रश्न 8.
शरीरस्वच्छतार्थ किम् अस्ति?
उत्तरम् :
शरीरस्वच्छतार्थ चन्दनफेनकानि अस्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

प्रश्न 9.
सर्वे किमर्थं प्रयत्नं कुर्वन्ति?
उत्तरम् :
शरीरं वस्त्राणि च मलिनानि न भवन्तु अत: सर्वे प्रयत्न कुर्वन्ति।

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. श्यामः बाल्ये एकवारमेव स्नानं करोति स्म।
  2. द्विवारं सानस्य अभ्यास: उत्तमः।
  3. निद्रायाः पूर्वं स्नानं कृतं चेत् शरीरं बहुभारमिव भासते।
  4. निद्रायाः पूर्व स्नानं कृतं चेत् शरीरं स्वच्छं भवति।
  5. निद्रायाः पूर्व स्नानं कृतं चेत् शरीरं सतेजः भवति।
  6. प्रार्थना नाम शरीरस्य स्नानम् ।
  7. शरीरमनसो: स्वच्छतया निद्रा उत्तमा भवति।
  8. मातुः वस्त्रं शुष्कम् अभवत्।
  9. मात्रा शाटिकाञ्चलं विस्तारितम्।
  10. माता श्यामस्य अङ्गं न मार्जितवती।
  11. मात्रा शाटिकापरिवर्तनं कर्तुं शक्यते।
  12. माता पुत्रार्थ किमपि न करोति।
  13. वयं प्रतिदिनं स्वच्छतार्थ प्रयतामहे ।
  14. वयं मनसः स्वच्छतायै न प्रयतामहे।
  15. शरीरस्वच्छतायै क्षालनचूर्णम् अस्ति।

उत्तरम् :

  1. असत्यम्
  2. सत्यम्
  3. असत्यम्
  4. सत्यम्
  5. सत्यम्
  6. असत्यम्
  7. सत्यम्
  8. असत्यम्
  9. सत्यम्
  10. असत्यम्
  11. असत्यम्
  12. असत्यम्
  13. सत्यम्
  14. सत्यम्
  15. असत्यम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

कः कं वदति।

प्रश्न 1.
“शुष्कय मे अङ्गम्।”
उत्तरम् :
श्याम: मातरं वदति।

प्रश्न 2.
“जलं समाप्त, सत्वरं शुष्कय मे अङ्गम्’
उत्तरम् :
श्याम: मातरं वदति।

प्रश्न 3.
“बाल्यादेव द्विवारं स्नानं करोमि स्म अहम् ।”
उत्तरम् :
श्यामः सर्वान् वदति।

प्रश्न 4.
“देवपूजार्थं पुष्पाणि आनय।”
उत्तरम् :
माता श्यामं वदति।

प्रश्न 5.
“मम पादतलौ अपि स्वच्छीकुरु।”
उत्तरम् :
श्याम : मातरं वदति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

प्रश्न 6.
“अधुना केन वस्रेण मार्जयामि।”
उत्तरम् :
माता श्यामं वदति।

प्रश्न 7.
“तव शाटिकाञ्चलं पाषाणे विस्तारय।”
उत्तरम् :
श्याम: मातरं वदति।

प्रश्न 8.
“प्रार्थय देवं शुद्धबुद्ध्यर्थम्।”
उत्तरम् :
माता श्यामं वदति।

प्रश्न 9.
“मन: मलिनं न भवतु एतदर्थम् अपि प्रयतस्व।”
उत्तरम् :
माता श्यामं वदति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
रात्रौ निद्रायाः पूर्व स्नानं करणीयम् यतः ……….।
a. शरीरं स्वच्छं, सतेज: लघुभारमिव भासते।
b. प्रार्थना करणीया।
उत्तरम् :
रात्रौ निद्रायाः पूर्व स्नानं करणीयं यतः शरीरं स्वच्छं, सतेज: लघुभारमिव भासते।

प्रश्न 2.
निद्रायाः पूर्व प्रार्थना करणीया, यतः ……….।
a. शरीरं स्वच्छं भवति।
b. मनः स्वच्छं भवति।
उत्तरम् :
निद्रायाः पूर्व प्रार्थना करणीया, यत: मन: स्वच्छं भवति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

शब्दस्य वर्णविग्रहं कुरुत।

  1. निद्रायाः – न् + इ + द् + र + आ + य् + आः।
  2. प्रार्थनाम् – प् + र + आ + र + थ् + अ + न् + आ + म्।
  3. स्व च्छे – स् + व् + अ + च + छ् + ए।
  4. खेलित्वा – + ए + ल् + इ + त् + व् + आ।
  5. गृहम् – ग् + ऋ + ह् + अ् + म्।
  6. सायकालस्य – स् + आ + य् + अ + ङ् + क् + आ + ल + अ + स् + य् + ।
  7. शुष्कय – श् + उ + ष् + क् + अ + य् + अ। .
  8. अङ्गम् – अ + इ + ग् + अ + म्।
  9. समाप्तम् – स् + अ + म् + आ + प् + त् + अ + म्।
  10. उच्चैः – उ + च् + च् + ऐः।
  11. मार्जयति – म् + आ + र + ज् + अ + य् + अ + त् + इ।
  12. पुष्पाणि – प् + उ + ष् + प् + आ + ण् + इ।
  13. आर्द्रम् – आ + र + द् + र + अ + म्।
  14. मृत्तिकया – म् + ऋ + त् + त् + इ + क् + अ + य् +आ।
  15. भविष्यत: – भ + अ + व + इ + ष् + य् + अ + त् + अः।
  16. तर्हि – त् + अ + र + ह् + इ।
  17. वखम् – व् + अ + स् + त् + र् + अ + म्।
  18. उक्त्वा – उ + क् + त् + व् + आ।
  19. मात्रा – म् + आ + त् + र + आ।
  20. तस्मिन् – त् + अ + स् + म् + इ + न्।
  21. कर्तुम् – क् + अ + र् + त् + उ + म्।
  22. पुत्रेच्छा – प् + उ + त् + र् + ए + च् + छ + आ।
  23. गृहीत्वा – ग् + ऋ + ह् + ई + त् + व् + आ।
  24. प्रयतस्व – प् + र + अ + य् + अ + त् + अ + स् + व् + अ।
  25. शब्दाः – श् + अ + ब् + द् + आः।
  26. प्रयत्नम् – प् + र + य् + अ + त् + न् + अ + म्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. द्विवारं स्नानस्य अभ्यासः उत्तमः।
  2. निद्रायाः पूर्वं प्रार्थना करणीया।
  3. शरीरः मनः च स्वच्छे तर्हि निद्रा उत्तमा भवति ।
  4. पूजार्थं पुष्पाणि आवश्यकानि।
  5. पादतलौ आद्रौं स्तः।
  6. मृत्तिकया पादतलौ मलिनौ भविष्यतः।
  7. शाटिकाचलं पाषाणे विस्तारय।
  8. शाटिकापरिवर्तनं कर्तुं न शक्यते।
  9. मन: मलिनं न भवतु एतदर्थं प्रयतस्व।
  10. प्रार्थय देवं शुद्धबुर्ध्वम्।

उत्तरम् :

  1. द्विवारं स्नानस्य अभ्यास: कीदृशः?
  2. निद्रायाः पूर्व का करणीया?
  3. निद्रा कदा उत्तमा भवति?
  4. किमर्थं पुष्पाणि आवश्यकानि?
  5. को आज़े स्त:?
  6. कया पादतलौ मलिनौ भविष्यतः?
  7. शाटिकाञ्चलं कुत्र विस्तारय?
  8. किं कर्तुं न शक्यते?
  9. किं मलिनं न भवतु एतदर्थं प्रयतस्व?
  10. किमर्थं देवं प्रार्थय?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

विशेषण-विशेष्य-सम्बन्धः।

प्रश्न 1.

विशेष्यम् विशेषणम्
शुष्की चरणौ
आर्दम् वखम्
आर्द्रा स्वशाटिका
मधुरा: शब्दाः
पूर्णा वस्त्राणि
मलिनानि पुत्रेच्छा

उत्तरम् :

विशेष्यम् विशेषणम्
शुष्की चरणौ
आर्दम् वखम्
आर्द्रा स्वशाटिका
मधुरा: शब्दाः
पूर्णा पुत्रेच्छा
मलिनानि वस्त्राणि

वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
खेलित्वा समाप्य
उक्त्वा
स्थापयित्वा
कारयित्वा
गृहीत्वा

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

विभक्त्यन्तरूपाणि।

  • प्रथमा – स्नानम्, कथा, शरीरम, वयम्, मनः, निद्रा, अहम्, गृहम्, माता, गतवान, अभ्यासः, माता, पुष्पाणि, पादतलौ, हठस्वभावः, चरणी, वस्त्रम्, पुत्रचरणौ, मलिनौ, पुत्रेच्छा, पूर्णा, स्वशाटिका, माता, मनः, वयम्, सर्वे, वस्त्राणि।
  • द्वितीया – प्रार्थनाम्, आज्ञाम्, अङ्गम्, शाटिकावलम्, चरणौ, दीपम्, देवम्, प्रयत्नम्।
  • तृतीया – श्यामेन, मया, स्वशाटिकया, वस्त्रेण, केन, मात्रा, मृत्तिकया, मया, मया।
  • चतुर्थी – स्वच्छताये।
  • पञ्चमी – बाल्यात, निद्रायाः।
  • षष्ठी – स्नानस्य, मनसः, जलस्य, मे, मम, मातुः, मम, गृहस्य।
  • सप्तमी – सायङ्काले, रात्रौ, पाषाणे, तस्मिन, समये।

‘स्म’ निष्कासयत।

प्रश्न 1.
माता स्वशाटिकया एव शरीरं मार्जयति स्म।
उत्तरम् :
माता स्वशाटिकया एव शरीरम् अमार्जयत्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

लकारं लिखत।

  • करोमि – कृ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: उत्तमपुरुष: एकवचनम्।
  • कुर्मः – कृ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्ल कार: उत्तमपुरुष: बहुवचनम्।
  • आनय – आन + नौ-नय् धातुः उभयपदम् अत्र परस्मैपदं लोट्लकारः मध्यमपुरुष: एकवचनम्।
  • स्तः – अस् धातुः द्वितीयगणः लट्लकार: प्रथमपुरुष: द्विवचनम्।
  • शक्यते – शक् धातुः पञ्चमगणः परस्मैपदं लट्लकार: (कर्मवाच्यम्) प्रथमपुरुष: एकवचनम्।
  • समर्पयति – सम् + धातुः प्रथमगणः परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्, प्रयोजकरूपम्।
  • सह ते – सह् धातुः प्रथमगणः आत्मनेपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • प्रयत स्व – प्र + यत् धातुः प्रथमगण: आत्मनेपदं लोट्लकार: मध्यमपुरुषः एकवचनम्।
  • प्रयत से – प्र + यत् धातुः प्रथमगण: आत्मनेपदं लट्लकार: मध्यमपुरुषः एकवचनम्।

समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

1. निद्रा – शरीरं मनः च स्वच्छे तर्हि निद्रा उत्तमा भवति।
शरीरं मनः च स्वच्छे तर्हि स्वापः उत्तमः भवति।

2. पुत्रः – पुत्रस्य इच्छा पूर्णां भवेत् एतदर्थ मात्रा स्वशाटिका आर्द्रा कृता।
तनयस्य इच्छा पूर्णा भवेत् एतदर्थ मात्रा स्वशाटिका आः कृता।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

व्याकरणम् :

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता 1

सर्वनाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता 2

धातु – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता 3

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

समासा:।

समस्तपदम् अर्थ: समासविग्रहः समासनाम
प्रतिदिनम् every day दिने दिने। अव्ययीभाव समास
स्नानार्थम् for bath स्नानाय इदम्। चतुर्थी तत्पुरुष समास
स्वशाटिकया with own saree स्वस्य शाटिका, तया। षष्ठी तत्पुरुष समास
शाटिकाञ्चलम् pallu of saree शाटिकाया: आझलम् षष्ठी तत्पुरुष समास
पूजार्थम् for worship पूजाय इदम्। चतुर्थी तत्पुरुष समास
पादतलौ surface of feet पादयोः तलौ। षष्ठी तत्पुरुष समास
वस्त्रस्वच्छतार्थम् for cleaning
the clothes वस्त्र स्वच्छतायै इदम्। चतुर्थी तत्पुरुष समास

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

धातुसाथितविशेषणानि।

धातुसाधित – विशेषणम् विशेष्यम्
आरब्धा कथा
विस्तारितम् शाटिकाबलम्
आगता माता

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता 4

मनसः स्वच्छता Summary in Marathi and English

प्रस्तावना :

प्रख्यात समाजसुधारक आणि लेखक पांडुरंग सदाशिव साने उर्फ सानेगुरुजी यांच्या ‘श्यामची आई’ या आत्मकथनपर पुस्तकातून ही कथा घेतली आहे. मनाच्या स्वच्छतेचे महत्व सांगणारी ही कथा डॉ. मंजूषा कुलकर्णी यांनी संस्कृतात अनुवादित केली आहे. ‘श्यामची आई’ म्हणजे मातृप्रेमाचा आदर्शच.

आजच्या चंगळवादी युगात मनाच्या शुद्धतेचे महत्त्व सांगणारी ही कथा आत्मिक समाधानाकडेही नेणारी आहे. लोक मनाच्या शुद्धतेपेक्षा शरीराच्या स्वच्छतेकडेच जास्त लक्ष देतात. या कथेत श्यामची आई त्याला मनाच्या शुद्धतेचे महत्व पटवून

This story is based on a small extract from a celebrated Marathi story collection ‘श्यामची आई’ by a renowned social activist and author Panduranga Sadashiv Sane popularly known as सानेगुरुजी. This story translated by Dr. Manjusha Kulkarni renders a valuable message about the purity of heart.

‘श्यामची आई’ is a legend of motherhood. In the era of materialistic acquisitions, one really needs this message for inner purity which leads to eternal satisfaction. Generally, people focus on keeping their body clean but they don’t bother much about the purity of the mind and heart. In this story a mother addresses her son and tells him to be keen about the purity of the mind and thoughts.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

परिच्छेद : 1

बाल्यादेव द्विवारं ……………. मार्जयति स्म।

“बाल्यादेव द्विवार स्नान करोमि स्म अहम्।” श्यामेन कथा आरब्धा। “द्विवार स्नानस्य अभ्यासः उत्तमः एव। रात्री निद्रायाः पूर्व स्नानं कुर्मः चेत् शरीरं स्वच्छं, सतेजः, लघुभारमिव च भासते। निद्रायाः पूर्व वयं प्रार्थनां कुर्मः, एतत् भवति मनसः स्नानम्। शरीरं मनः च स्वच्छे तर्हि निद्रा उत्तमा भवति। एकदा प्रतिदिनमिव खेलित्वा अहं गृहम् आगत्य स्नानार्थं गतवान्।

सायकालस्य स्नानार्थम् अधिकस्य जलस्य आवश्यकता न भवति । स्नानं समाप्य मया उक्तम्, “अम्ब, शुष्कय मे अङ्गम्। जलं समाप्त, सत्वरं शुष्कय मे अङ्गम्” इति उच्चैः अवदम् अहम्। सायङ्काले में माता स्वशाटिकया एव मम शरीरं मार्जयति स्म।

अनुवादः

“लहानपणापासूनच मी दोनदा आंघोळ करत असे,” श्यामने गोष्ट सुरु केली. दोनदा आंघोळ करण्याची सवय चांगलीच! रात्री झोपण्यापूर्वी आपण आंघोळ केली तर शरीर स्वच्छ, तेजस्वी आणि हलके वाटते! रात्री झोपण्यापूर्वी आपण प्रार्थना करतो, हे मनाचे सान! शरीर आणि मन स्वच्छ असेल तर झोप कशी गाढ लागते.

एकदा नेहमीप्रमाणे खेळून झाल्यावर घरी आल्यानंतर मी आंघोळीला गेलो. संध्याकाळच्या आंघोळीसाठी जास्त पाण्याची गरज नसते. आंघोळ उरकून मी म्हणालो, “आई! माझे अंग कोरडे कर गं! पाणी संपले. लवकर कोरडे कर माझे अंग!” मी मोठ्याने ओरडू लागलो. संध्याकाळी माझी आई स्वत:च्या साडीनेच माझे अंग पुसत असे.

Shyam started the story, “Since childhood itself, I used to bathe twice a day. Taking a bath twice is indeed a good habit If we take a bath at the night before going to bed, our body remains clean, glowing and seems light. Before sleeping we pray, that itself is cleansing of the mind.

If body and mind are clean, we get sound sleep. Once like every day having come home after playing I went to take a bath. Much water is not needed for the evening bath. After finishing my bath I said, “O mother! please make my body dry. Water is over. Please dry up my body fast!” I shouted loudly. In the evening my mother used to wipe my body with her own saree.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

परिच्छेद : 2

माता आगता, …………… आर्द्रम् अभवत्?

माता आगता, मम अङ्ग मार्जितवती आज्ञां च दत्तवती “देवपूजार्थं पुष्पाणि आनय, श्याम” इति। “मम पादतलौ आद्रौं स्तः। मृत्तिकया मलिनी भविष्यतः। अतः मम पादतली अपि स्वच्छीकुरु।” इति “पादतलौ आद्रौ स्त: तर्हि किं जातं रे श्याम? अधुना केन वस्त्रेण मार्जयामि?” “अम्ब, तव शाटिकाशलं पाषाणे विस्तारय।” श्याम, अतीव हठस्वभावः असि।” इति उक्त्वा मात्रा शाटिकाञ्चल विस्तारितम्। अहं चरणी तदुपरि स्थापयित्वा शुष्कौ कारयित्वा निर्गतवान्। मातु: वस्त्रम् आर्द्रम् अभवत्।

अनुवादः

आई आली. माझे अंग पुसले आणि म्हणाली, “श्याम! देवपूजेसाठी फुले “माझे तळवे ओले आहेत. मातीने खराब होतील. म्हणून माझे तळवे पण स्वच्छ कर!” मी म्हणालो. तळवे ओले असले म्हणून काय झालं रे श्याम? आता कोणत्या कापडाने पुसू?” “आई तुझा पदर दगडावर पसर.” “खूप हट्टी आहेस हो श्याम! असे म्हणून आईने पदर पसरला. मी त्यावर पाय ठेवून कोरडे करून गेलो. आईचा पदर ओला झाला.

Mother came, wiped my body and ordered me, “O Shyam! bring some flowers for worshipping god.” “The soles of my feet are wet. They will get dirty with the mud. Hence wipe my feet too.” “I told mother, So what if your soles get wet Shyam? Now with which cloth should I wipe?” “O mother! spread the pallu of your saree on the rock.”

“OShyam! you are very stubborn!” Saying this the mother spread the pallus of her saree. I went putting my feet on that and drying them. Mother’s saree got wet.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

परिच्छेद : 3

तस्मिन् समये …………….. स्वच्छतायै प्रयतामहे?

तस्मिन् समये तया शाटिकापरिवर्तनं कर्तुं न शक्यते इत्यपि मया न चिन्तितम्। परन्तु पुत्रचरणौ मलिनी न भवेताम, पुत्रेच्छा पूर्णा भवेत् एतदर्थ तया स्वशाटिका आा कृता। माता पुत्रार्थ किं किं न करोति, किं किं न सहते, किं किं न समर्पयति ? अहं गृहस्य अन्तर्भागं गतवान, पूजार्थ पुष्पाणि स्थापितवान्।

माता दीपं गृहीत्वा आगतवती उक्तवती च, “श्याम, चरणी मलिनी न भवतः अतः यथा प्रयतसे तयैव मनः मलिनं न भवतु एतदर्थम् अपि प्रयतस्व। प्रार्थय देवं शुद्धबुद्ध्यर्थम्।” भो मित्राणि, कियन्त; मधुराः शब्दाः! पावित्र्याचं स्वच्छतायै वयं प्रतिदिनं प्रयतामहे । वस्त्रस्वच्छतार्थ क्षालनचूर्णम् अस्ति, शरीरा) चन्दनफेनकानि सन्ति। शरीरं वस्त्राणि च मलिनानि न भवन्तु अत: सर्वे प्रयत्नं कुर्वन्ति । अपि वयं मनसः स्वच्छतायै प्रयतामहे?”

अनुवादः

त्यावेळी तिला साडी बदलणं शक्य नव्हते, याचासुद्धा मी विचार केला नाही. पण मुलाचे पाय खराब होऊ नयेत, मुलाची इच्छा पूर्ण व्हावी म्हणून तिने स्वत:ची साड़ी ओली केली. आई मुलासाठी काय काय नाही करत, काय काय सहन नाही करत, कशाचा त्याग नाही करत. मी घरात गेलो, पूजेसाठी फुले ठेवली.

आई दिवा घेऊन आली आणि म्हणाली, “श्याम, तळवे खराब होऊ नयेत म्हणून जशी काळजी घेतोस, तशीच मनसुद्धा अस्वच्छ होऊ नये म्हणून जप हो! देवाला सांग शुद्ध बुद्धी दे!” मित्रांनो ! किती सुंदर शब्द ! पावित्र्यासाठी, स्वच्छतेसाठी आपण दररोज प्रयत्न करतो. कपडे धुण्यासाठी साबण आहे, शरीरासाठी चंदनाचा साबण आहे. शरीर, कपडे खराब होऊ नयेत म्हणून सगळे प्रयत्न करतात. पण आपण मनाच्या पावित्र्यासाठी झटतो का?

That time I did not even think that it was not possible for her to change the saree. But she let her saree get wet. So that her son’s feet don’t get wet, her son’s wish get fulfilled. What a mother wouldn’t do for her child! What all she bears with! What all she sacrifices.

I went inside the house and put flowers for God’s worship, Mother came with a lamp in her hand and said, “O Shyam! Just as you try for not getting feet dirty, exactly likewise try hard, so that your mind won’t get dirty. Pray to god for pure intellect.

My friends!How sweet words! for purity,cleanliness we try everyday. For cleaning clothes we have detergents, for | (cleaning) body there is sandalwood soap. Everyone tries not to make one’s body and clothes dirty. But do we strive to keep our mind clean/pure?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

सन्धिविग्रहः

बाल्यादेव – बाल्यात् + एव।
प्रतिदिनमिव – प्रतिदिनम् + इव।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

समानार्थकशब्दाः

  • रात्रिः – निशा, शर्वरी, यामिनी।
  • माता – जननी, अम्बा, जन्मदात्री।
  • पुष्पाणि – सुमनानि, कुसुमानि, प्रसूनानि।
  • वस्त्रम् – वासः, वसनम्।
  • इच्छा – आकाङ्क्षा।
  • प्रयत्न: – यत्नः।
  • देवः – ईश्वरः, ईशः।

विरुद्धार्थकशब्दाः

  • रात्रिः × दिनः ।
  • पूर्वम् × पश्चात् ।
  • पूर्णा × अपूर्णा।
  • मधुर: × कटुः/तिक्तः।
  • उपरि × अधः।
  • शुद्धम् × अशुद्धम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 11 मनसः स्वच्छता

शब्दार्थाः

  1. द्विवारम् – twice – दोनदा
  2. आरब्धा – started – सुरु केली
  3. अभ्यास: – practice, habit – पद्धत, सवय
  4. सतेज: – glowing – तेजस्वी, निर्मळ
  5. लघुभारम् – light – हलके
  6. भासते – feels – वाटते
  7. प्रार्थना – prayer – प्रार्थना
  8. मनसः स्नानम् – cleansing of the mind – मनाची आंघोळ/ स्वच्छता
  9. स्नानार्थम् – for bath – आंघोळीकरिता
  10. शुष्कय – please dry – कृपया कोरडे कर
  11. समाप्तम् – over, finished – संपले
  12. स्वशाटिकया – with own saree – स्वत:च्या साडीने
  13. मार्जयति – wipes out – पुसते
  14. देवपूजार्थम् – for worshiping – देवपूजेसाठी
  15. आनय – bring – आण
  16. पादतलौ – surface of feet – तळवे
  17. आर्द्रः – wet, moist – ओले
  18. मृत्तिकया – by soil – मातीने
  19. मलिनी – dirty – मळकट
  20. अत: – hence – म्हणून
  21. अधुना – now – आता
  22. शाटिकाशलम् – pallu of sarees – साडीचा पदर
  23. पाषाणे – on rock – दगडावर
  24. हठस्वभाव: – stubborn – हड़ी
  25. स्थापयित्वा – after putting – ठेवून
  26. पुत्रेच्छा – son’s wish – मुलाची इच्छा
  27. शाटिका – परिवर्तनम् – changing the saree – साडी बदलणे
  28. मधुराः – sweet – गोड
  29. पुत्रार्थम् – for son – मुलासाठी
  30. प्रयतसे – you try – प्रयत्न करतोस
  31. शुद्धबुद्ध्यर्थम् – for pure intellect – शुद्ध बुद्धीसाठी
  32. पावित्र्यार्थम् – for purity – पावित्र्यासाठी
  33. सहते – bears – सहन करते
  34. समर्पयति – sacrifices, gives, offers – समर्पित करते
  35. प्रयतामहे – we try, strive – आपण प्रयत्न करतो
  36. क्षालनचूर्णम् – detergents – कपड्याचा साबण
  37. चन्दनफेनकानि – sandalwood soap – चंदन साबण

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Anand Chapter 5 वीरवनिता विश्पला Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

Sanskrit Anand Std 9 Digest Chapter 5 वीरवनिता विश्पला Textbook Questions and Answers

भाषाभ्यासः

1. उचितं पर्यायं चित्वा रिक्तस्थानानि पूरयत ।

प्रश्न 1.
अ. शत्रवः …………. । (कृतवान्/कृतवन्तः)
आ. खेलराजः …………. । (प्रविष्टवन्तः/प्रविष्टवान्)
इ. विश्पला …………. । (प्रविष्टवान्/प्रविष्टवती)
ई. सा युद्धं …………. । (कृतवान्/कृतवती)
उ. शत्रुसैनिकाः …………. । (अवरुद्धवन्तौ/अवरुद्धवन्तः)
ऊ. सैनिकाः शिबिरं …………. । (गतवन्त:/गतवन्ती)
ए. शत्रुसैनिकाः पादं …………. । (कर्तितवन्त:/कर्तितवन्तौ)
ऐ. सा रणाङ्गणम् …………. । (आगतवत्यौ/आगतवती)
ओ. विश्पला ध्यानम् …………. । (आरब्धवान्/आरब्धवती)
औ. अश्विनीकुमारौ तां यथापूर्वं …………. । (कृतवन्तौ/कृतवत्यौ)
उत्तरम् :
अ. कृतवन्तः ।
आ. प्रविष्टवन्तः
इ. प्रविष्टवती।
ई. कृतवती।
उ. अवरुद्धवन्तः।
ऊ. गतवन्तः।
ए. कर्तितवन्तः।
ऐ. आगतवती।
ओ आरब्धवती।
औ कृतवन्तौ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

2. स्तम्भमेलनं कुरुत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला 1
उत्तरम् :

1. लोहयुक्तम् 4. पादम्
2. वीराङ्गना 5. विश्पला
3. भीताः 2. शत्रुसैनिकाः
4. महत् 1. युद्धम्
5. शूरः 3. खेलराजः

3. अधोदत्तेषु विशेषणेषु यानि विशेषणानि विश्पलां न वर्णयन्ति तानि पृथुक् कुरुत ।
चकिताः, प्रशंसिता, भीता, समर्था, निश्चला, एकाकिनी, चैतन्यमूर्तिः, अवरुद्धा, चामुण्डेश्वरी, महाविदुषी, रणकुशला, शूरः, नायिका, दुःखिता।।

प्रश्न 1.
अधोदत्तेषु विशेषणेषु यानि विशेषणानि विश्पलां न वर्णयन्ति तानि पृथुक् कुरुत ।
चकिताः, प्रशंसिता, भीता, समर्था, निश्चला, एकाकिनी, चैतन्यमूर्तिः, अवरुद्धा, चामुण्डेश्वरी, महाविदुषी, रणकुशला, शूरः, नायिका, दुःखिता।।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

4. माध्यमभाषया उत्तरं लिखत ।

प्रश्न 1.
विश्पलायाः शौर्यस्य वर्णनं कुरुत ।
उत्तरम् :
‘सम्भाषणसन्देश’ या प्रसिद्ध संस्कृत मासिकातून ‘वीरवनिता विश्पला’ ही कथा घेतलेली आहे. ऋग्वेदातून उद्धृत केलेली प्रस्तुत कथा अतिशय अद्भुत आणि रोमांचकारी आहे. स्त्रियांच्या सामर्थ्यांचे दर्शन घडविणारी ही प्रेरणादायी कथा आहे.

खेलराज राजाची पत्नी विश्पला ही अतिशय बुद्धिमती होती. तसेच युद्धातही ती निपुण होती. खेलराजाच्या राज्यावर एकदा अचानक शजूंनी आक्रमण केले आणि घनघोर युद्धाला सुरुवात झाली. सेनाप्रमुख खेलराजांबरोबर त्यांची पत्नी विश्पलासुद्धा रणांगणात युद्ध करण्यास सज्ज झाली पृथ्वीवर चामुण्डेश्वरी अवतरल्याप्रमाणे विश्पला शबूंचा संहार करत होती.

तिचे शौर्य आणि पराक्रम पाहून शत्रूसैनिक सुद्धा चकित झाले होते. तिला शत्रूच्या सैनिकांनी योजनेसह अडवून तिच्यावर आक्रमण केले. असंख्य शत्रूसैनिक व विश्पला एकटी अशा विषम परिस्थितीत भीतीचा लवलेशही मनात न आणता द्विगुणित उत्साहाने विश्पलेने युद्ध केले. या युद्धाच्यावेळी विश्पलेचा पाय कापला गेला.

जरी तिचा पाय तुटला होता तरीसुद्धा ती निराश झाली नाही. चैतन्यमूर्ती असलेल्या त्या वीरांगनेला त्या परिस्थितीतही दुसऱ्या दिवशी लढण्याची प्रबळ इच्छा मनात होती. यातूनच तिच्या शौर्याचे दर्शन घडते. तिने अश्विनीकुमारांच्या मदतीने कृत्रिम लोहयुक्त पाय प्राप्त केला व पुन्हा युद्धाच्या रणांगणात उत्साहाने युद्ध केले.

विश्पलेला रणांगणात पाहूनच शत्रूसैनिकांचे धैर्य नष्ट झाले होते. तिच्या मानसिक शौयनि तिने अर्धे युद्ध जिंकले होतेच व अंती रणांगणात युद्धकलेच्या कौशल्याने सर्वशबूंचा लीलया संहार करुन युद्धात खेलराजाला विजय प्राप्त करवून दिला.

विश्पला ही दृढ निश्चयाचे आणि अतुलनीय धैर्याचे प्रतीक आहे. थोरांच्या कार्यसिद्धीसाठी साधनांची आवश्यकता नसते केवळ त्यांची प्रबळ इच्छाशक्तीच पुरेशी ठरते, हे तिच्या उदाहरणावरून समजते.

In the lesson वीरवनिता विश्पला’ a story of the lady warrior Vishpala’s courage and Ashwinikumar’s medical skills have been described. Vishpala was the queen of the king Khelaraj.

She was not only great scholar but also a brave warrior. Once their state was attacked/invaded by the enemies. Vishpala accompanied her husband in the battle field. She fought fiercely and destructed the enemy’s army.

The oponent soldiers were so scared of her fierce war-skills that they attacked Vishpala at once and cut her foot so that she would be unable to fight. But Vishpala’s will for fighting and winning was so strong that she didn’t loose hope upon her broken foot.

She meditated upon the twins Ashwinikumara’s the divine doctors who were the expert surgons. They joined an iron foot to her leg. She fought with double energy the next day. She wiped out the enemies with her ferocious warfare skills.

Vishpala is an example of great determination and incredible courage.
She was great warrior in a true sense and the one for whom resources did not matter. She stood true to the words “क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे।’

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

प्रश्न 2.
विश्पला अश्विनीकुमारयोः ध्यानं किमर्थ कृतवती?
उत्तरम् :
‘वीरवनिता विश्पला’ ही कथा रणरागिनी विश्पलेच्या शौर्याचे गुणगान आहे. ऋग्वेदापासून चालत आलेली विश्पलेची कथा भारतीय स्त्रियांच्या पराक्रमाची साक्ष आहे. खेलराजाची पत्नी विश्पला ही विदूषी तसेच शूर होती. राज्यावर आक्रमण झाल्यावर ती खेलराजाच्या बरोबरीने लढायला उभी राहिली. शत्रुसैनिक तिचा दुर्गावतार पाहून भयभीत झाले.

शवसैनिकांनी योजना करून विश्पलेला अडविले आणि तिच्यावर आक्रमण केले. आपल्या सैन्याचे रक्षण करण्यासाठी विश्पलेला रणांगणातून बाहेर काढणे हाच एकमेव मार्ग आहे या आसुरी विचाराने शत्रुसैनिकांनी विश्पलेचा पाय कापला. विश्पला तरीसुद्धा तिच्या निग्रहापासून ढळली नाही.

उलट उद्या युद्ध भूमीवर जाता यायला हवेच असा निग्रहाने तिने अश्विनीकुमारांकडे प्रार्थना केली अश्विनीकुमार हे देवांचे वैद्य ते शल्यक्रियेत कुशल होते. त्यांनी विश्पलेच्या पायाला लोखंडी पाऊल जोडून तिला पूर्ववत् केले, प्रस्तुत कथा विश्पलेचे शौर्य व प्राचीन भारतीय वैद्यकशास्त्र यांचे जिवंत द्योतक आहे.

‘वीरवनिता विश्पला’ is a story of brave lady who stood to the enemies accompanying her husband with a great courage. Vishpala was a queen with a great intellect and exceptional courage. She was King Khelaraj’s wife. When their kingdom was attacked by their enemies she also fought with the enemies with equal energy.

The enemy soldiers were frightened of her vigorous warfare. They purposely attacked her all for once and broke down her foot. Even then Vishpala didn’t fail. She was so determined that she decided to get back her foot anyhow.

She called the twins Ashwinikumaras who were the doctors of the gods and experts in surgery. She sat still and concentrated fully on them. Since they were the experts, she knew that they would definitely help her get the foot back.

Not losing hopes at all Vishpala called them and didn’t give up on fighting. The twins Ashwinikumaras were blessed with divine medicinal skills. Because of their expertise and skills Vishpala could fight and win the battle.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

पाठात् धातुसाधित-अव्ययानि चिनुत पृथक्कुरुत च ।

प्रश्न 1.
पाठात् धातुसाधित-अव्ययानि चिनुत पृथक्कुरुत च ।
उत्तरम् :

धातुसाधित – विशेषणम् विशेष्यम्
आरब्धम्, करणीयम् युद्धम्
अवतीर्णा, प्रशंसिता विश्पला
भग्नः पादः
नष्टम् धैर्यम्
संहताः सैनिकाः

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

5. समानार्थकशब्दं पाठात् लिखत।
अरिः, चरणः, वीर्यम्, सङ्गरः, रणाङ्गणम्, रक्षकाः, पण्डिता, वीक्ष्य, वेदना, अगणिताः।

प्रश्न 1.
समानार्थकशब्दं पाठात् लिखत।
अरिः, चरणः, वीर्यम्, सङ्गरः, रणाङ्गणम्, रक्षकाः, पण्डिता, वीक्ष्य, वेदना, अगणिताः।
उत्तरम् :

  • शत्रुः – अरिः, रिपुः।
  • पादः – चरणः
  • वीर्यम् – शौर्यम्, पराक्रमः।
  • रणरङ्गः – रणभूमिः, रणाङ्गणम्
  • दृष्ट्वा – वीक्ष्य, अवलोक्य।
  • पीडा – वेदना, व्यथा, बाधा।
  • असङ्ख्या: – अगणिताः

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

6. विरुद्धार्थकशब्द पाठात् लिखत।
मित्रम्, कातरता, असमर्था, कातरः, पराजयः ।

प्रश्न 1.
विरुद्धार्थकशब्द पाठात् लिखत।
मित्रम्, कातरता, असमर्था, कातरः, पराजयः ।
उत्तरम् :

  • शत्रुः × मित्रम्
  • शौर्यम् × कातरता
  • समर्था × असमर्था
  • शुर: × कातरः
  • जयः × पराजयः

Sanskrit Anand Class 9 Textbook Solutions Chapter 5 वीरवनिता विश्पला Additional Important Questions and Answers

उचितं पर्यायं चिनुत।

प्रश्न 1.
1. खेलराज: नाम कश्चित् ………… । (महीक्षितः / महीरुहः)
2. सः ………..सह सुखेन जीवति स्म। (विश्पला/विश्पलया)
उत्तरम् :
1. महीक्षितः।
2. विश्पलया।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

एकवाक्येन उत्तरत।

प्रश्न 1.
विश्पला कीदृशी आसीत्?
उत्तरम् :
विश्पला महाविदुषी रणकुशला च आसीत्।

प्रश्न 2.
खेलराजः कीदृशः आसीत्?
उत्तरम् :
खेलराजः शूरः पराक्रमी च आसीत्।

प्रश्न 3.
शत्रवः किं दृष्ट्वा चकिता: अभवन्?
उत्तरम् :
शत्रवः विश्पलायाः शौर्य पराक्रमं च दृष्ट्वा चकिता: अभवन्।

प्रश्न 4.
सेनायाः नायकः कः?
उत्तरम् :
सेनायाः नायक: खेलराजः।

प्रश्न 5.
विश्पला कर्थ संहारं कृतवती?
उत्तरम् :
भुवम् अवतीर्णा चामुण्डेश्वरी इव विश्पला संहारं कृतवती।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

प्रश्न 6.
शत्रवः किं कृतवन्तः?
उत्तरम् :
शत्रवः खेलराजस्य राज्ये आक्रमणं कृतवन्तः।

प्रश्न 7.
युद्धसमये शत्रुसैनिकाः किं कर्तितवन्तः?
उत्तरम् :
युद्धसमये शत्रुसैनिकाः विश्पलाया: एक पादं कर्तितवन्तः ।

प्रश्न 8.
शत्रुसैनिकाः किं चिन्तयित्वा युगपत् आक्रम्य ताम् अवरुद्धवन्तः?
उत्तरम् :
यावत् विश्पला रणरङ्गात् न निवार्यते तावत् सर्वथा जय: न प्राप्यते इति चिन्तयित्वा युगपत् आक्रम्य ताम् अवरुद्धवन्तः ।

प्रश्न 9.
विश्पला कदा हतोत्साह्य न जाता?
उत्तरम् :
यद्यपि विश्पलायाः पादः भग्नः तथापि सा हतोत्साहा न जाता।

प्रश्न 10.
विश्पला कीदृशी?
उत्तरम् :
विश्पला चैतन्यमूर्तिः वीराङ्गना च।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

प्रश्न 11.
किं निश्चित्य विश्पला पुन: पादं प्राप्तुम् ऐच्छत्?
उत्तरम् :
श्व: मया युद्धं करणीयम् एव इति निश्चित्य विश्पला पुन: पादं प्राप्तुम् ऐच्छत्।

प्रश्न 12.
विश्पलायाः भक्तेः कारणात् किम् अभवत् ?
उत्तरम् :
विश्पलाया: भक्तेः कारणात् अश्विनीकुमारी लोहयुक्तं पाद योजयित्वा तां यथापूर्वं कृतवन्तौ। .

प्रश्न 13.
लोहयुक्तेन पादेन किम् अभवत्?
उत्तरम् :
लोहयुक्तेन पादेन विश्पला यथापूर्व चलितुं युद्धं कर्तुं च समर्था जाता।

प्रश्न 14.
कस्याः दर्शनमात्रेण सैनिकानां धैर्य नष्टं जातम्?
उत्तरम् :
विश्पलाया: दर्शनमात्रेण सैनिकानां धैर्य नष्टं जातम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

प्रश्न 15.
यदा विश्पला आयुधप्रहारम् आरब्धवती तदा किम् अभवत्?
उत्तरम् :
यदा विश्पला आयुधप्रारम् आरब्धवती तदा शत्रुसैनिकाः सर्वथा हतोत्साहा: जाताः।

प्रश्न 16.
इतिहासः अस्मान् किम् उपदिशति?
उत्तरम् :
विश्पलायाः शौर्य तथा च अश्विनीकुमारयोः शल्यक्रियाकौशलं स्मरन्तु इति इतिहासः अस्मान् उपदिशति।

प्रश्न 16.
विश्पला किमर्थं वेदवाङ्मये बहुधा प्रशंसिता?
उत्तरम् :
विश्पला पादकर्तनानन्तरमपि अश्विनीकुमारयोः अनुग्रहेण पादं पुनः प्राप्तवती शत्रून् संहृतवती च। एतेन साहसेन विश्पला वेदवाङ्मये बहुधा प्रशंसिता।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. विश्पला खेलराज: नाम्नः नृपस्य पत्नी।
  2. सेनाया: नायक: विश्पला आसीत्।
  3. चामुण्डेश्वरी इव विश्पला शत्रूणां संहारं कृतवती।
  4. शत्रुसैनिक: एक: एव आसीत्।
  5. विश्पलायाः मनसि भयम् उपजातम्।
  6. विश्पला तु एकाकिनी।
  7. शत्रुसैनिकाः खेलराजस्य एक पादं कर्तितवन्तः।
  8. द्विगुणितेन उत्साहेन विश्पला युद्धं कृतवती।

उत्तरम् :

  1. सत्यम्
  2. असत्यम्
  3. सत्यम्
  4. असत्यम्
  5. असत्यम्
  6. सत्यम्
  7. असत्यम्
  8. सत्यम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

प्रश्न 2.

  1. यदा विश्पलायाः पादः भग्नः तदा सा हतोत्साहा अभवत्।
  2. विश्पला निश्चलतया अश्विनीकुमारयो: ध्यानं कृतवती।
  3. पुनरेकवारं विश्पलया युद्धं कृतवती।
  4. अनन्तरदिने रात्रौ सा महता उत्साहेन रणरङ्गम् आगतवती।’
  5. विश्पलायाः साहसं वेदवाङ्मये बहुधा प्रशंसिता।
  6. वीरवनिता विश्पला एकाकिनी एव रणरङ्गं प्रविश्य युद्धं कृतवती।

उत्तरम् :

  1. असत्यम्
  2. सत्यम्
  3. सत्यम्
  4. असत्यम्
  5. सत्यम्
  6. असत्यम्

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
सेनायाः नायक: खेलराजः रणरङ्गं प्रविष्टवान् यतः…|
a. शत्रुसैनिकाः असङ्ख्या: आसन् विश्पला तु एकाकिनी।
b. अकस्मात् शत्रवः खेलराजस्य राज्ये आक्रमणं कृतवन्तः।
उत्तरम् :
सेनाया: नायक: खेलराज: रणरङ्ग प्रविष्टवान् यत: अकस्मात् शत्रवः खेलराजस्य राज्ये आक्रमणं कृतवन्तः।

प्रश्न 2.
शत्रवः चकिताः अभवन् यतः…।
a. भुवम्अवतीर्णां चामुण्डेश्वरी इव विश्पला संहारं कृतवती।
b. खेलराज: विश्पलया सह सुखेन जीवति स्म।
उत्तरम् :
शत्रवः चकिता: अभवन् यतः भुवम् अवतीर्णा चामुण्डेश्वरी इव विश्पला संहारं कृतवती।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

प्रश्न 3.
सहस्राधिका: सैनिका: पराभूता: यतः …………….।
अ) शत्रुसैनिकानां सङ्ख्या न्यूना आसीत्।
आ) विश्पला शत्रून् कदलीवृक्षान् इव लीलया कर्तितवती।
उत्तरम् :
सहस्साधिका; सैनिकाः पराभूताः यतः विश्पला शत्रून् कदलीवृक्षान् इव लीलया कर्तितवती।

प्रश्न 4.
वेदवाङ्मये विश्पला बहुधा प्रशंसिता यतः ……………..।
अ) विश्पला वीराङ्गना न भवति।
आ) पादकर्तनान्तरमपि अश्विनीकुमारयोः अनुग्रहेण पादं पुनः प्राप्तवती शत्रून् संहृतवती च।
उत्तरम् :
वेदवाङ्मये विश्पला बहुधा प्रशंसिता यतः पादकर्तनान्तरमपि अश्विनीकुमारयोः अनुग्रहेण पादं पुन: प्राप्तवती शत्रून् संहृतवती च।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

शब्दस्य वर्णविग्रहं कुरुत।

  • कश्चित् – क् + अ + श् + च + + त् ।
  • विश्पला – व् + इ + श् + प् + अ + ल् + आ।
  • तथैव – त् + अ + थ् + ऐ + व् + अ ।
  • चामुण्डेश्वरी – च् + आ + म् + उ + ण् + ड् + ए + श् + व् + अ + र + ई।
  • दृष्ट्वा – द् + ऋ + ष् + ट् + व् + आ।
  • शौर्यम् – श् + औ + र् + य् + अ + म्।
  • निवार्यते – न् + इ + व् + आ + र + य् + अ + त् + ए।
  • आक्रम्य – आ + क् + र + अ + म् + य् + अ ।
  • कर्तितवन्तः – क् + अ + र + त् + इ + त् + अ + व् + अ + न् + त् + अः।
  • कृत्वा – क् + ऋ + त् + व् + आ।
  • अवरुद्धवन्तः – अ + व् + अ + र + उ + द् + + अ + व् + अ + न् + त् + अः।
  • चैतन्यमूर्तिः – च् + ऐ + त् + अ + न् + य् + अ + म् + ऊ + र + त् + इः।
  • यथापूर्वम् – य् + अ + थ् + आ + प् + ऊ + र + व् + अ + म्।
  • योजयित्वा – य् + ओ + ज् + अ + य् + इ + त् + व् + आ।
  • वीराङ्गना – व् + ई + र + आ + ड् + ग् + अ + न् + आ।
  • दर्शनमात्रेण – द् + अ + र् + श् + अ + न् + अ + म् + आ + त् + र् + ए + ण् + अ।
  • शौर्येण – श् + औ + र + य् + ए + ण् + ।
  • स्मरन्तु – स् + म् + अ + र् + अ + न् + त् + उ।
  • सर्वथा – स् + अ + र + व् + अ + थ् + आ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. विश्पला तु एकाकिनी।
  2. विश्पला रणरङ्गात् यावत् न निवार्यते तावत् जयः सर्वथा न प्राप्यते।
  3. शत्रवः खेलराजस्य राज्ये आक्रमणं कृतवन्तः।
  4. विश्पला खेलराजस्य पत्नी।
  5. विश्पलायाः शौर्य पराक्रमं च दृष्ट्वा शत्रवः चकिताः अभवन्।
  6. महत् युद्धम् आरब्धम्।

उत्तरम् :

  1. विश्पला कीदृशी?
  2. विश्पला कस्मात् / कुत: यावत् न निवार्यते तावत् जयः सर्वथा न प्राप्यते?
  3. के खेलराजस्य राज्ये आक्रमणं कृतवन्तः?
  4. विश्पला कस्य पत्नी?
  5. स्याः शौर्य पराक्रमं च दृष्ट्वा शत्रवः चकिता: अभवन् ?
  6. कीदृशं युद्धम् आरब्धम्?

प्रश्न 2.

  1. अनन्तरदिने सा महता उत्साहेन रणरङ्गं आगतवती।
  2. अश्विनीकुमारयोः शल्यक्रियाकौशलं स्मरन्तु।
  3. रणरङ्गे विश्पलां दृष्ट्वा एव शत्रुसैनिकाः भीताः अभवन्।
  4. एतेन साहसेन विश्पला वेदवाङ्मये बहुधा प्रशंसिता।

उत्तरम् :

  1. कदा सा महता उत्साहेन रणरङ्गं आगतवती?
  2. कयो : शल्यक्रियाकौशलं स्मरन्तु?
  3. रणरङ्गे कां दृष्ट्वा एव शत्रुसैनिकाः भीताः अभवन् ?
  4. एतेन साहसेन विश्पला कुत्र बहुधा प्रशंसिता?

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

विशेषण-विशेष्य-सम्बन्धः। (मेलनं कुरुत।)

प्रश्न 1.

विशेषणम् विशेष्यम्
रणकुशला खेलराज:
चकिता: विश्पला
पराक्रमी शत्रवः
……………. शत्रुसैनिकाः
एकाकिनी ………………..
…………… पादम
द्विगुणितेन …………………
…………… पादः
चैतन्यमूर्तिः ……………………

उत्तरम् :

विशेषणम् विशेष्यम्
रणकुशला, एकाकिनी, चैतन्यमूर्तिः विश्पला
चकिता: शत्रवः
पराक्रमी खेलराज:
असङ्ख्या: शत्रुसैनिकाः
एकम् पादम
द्विगुणितेन उत्साहेन
भग्नः पादः

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
दृष्ट्वा
कृत्वा निश्चित्य प्राप्तुम्, चलितुम्
योजयित्वा कर्तुम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

विभक्त्यन्तरूपाणि।

प्रथमा – नृपः, खेलराजः, विश्पला, महाविदुषी, शत्रवः, युद्धम्, नायकः, चामुण्डेश्वरी, एषा, जयः, शत्रुसैनिकाः, असङ्ख्याः, विश्पला, एकाकिनी, एकम, पादम्, पीडा, पत्नी, पादः, मग्नः, सा, भग्नः, पादः, चैतन्यमूर्तिः, वीराङ्गना, युद्धम्, हतोत्साहा, अश्विनीकुमारौ, समर्था, सा, चकिताः, भीताः, नष्टम्, धैर्यम्, विश्पला।
द्वितीया – आक्रमणम्, रणरङ्गम्, संझरम्, पराक्रमम्, शौर्यम्, ताम्, शिबिरम्, पादम्, ध्यानम्, पादम, ताम्, रणरङ्गम, आयुधप्रहारम्, कदलीवृक्षान, शत्रून, अस्मान्।
तृतीया – सुखेन, विश्पलया, उत्साहेन, मया, निश्चलतया, मया, निश्चलतया, महता, उत्साहेन, लीलया, तया, एतेन, साहसेन, शौर्येण, दर्शनमात्रेण, भा।
पञ्चमी – रणरङ्गात्, एतस्याः, कारणात, भक्तेः, एतस्मात्, एतस्मात्, कारणात् ।
षष्ठी – तस्य, सेनायाः, खेलराजस्य, तस्याः, विश्पलायाः, तस्याः, भक्तेः, विश्पलायाः, अश्विनीकुमारयोः, तेषाम, तस्याः, शौर्यस्य, विश्पलायाः, खेलराजस्य।
सप्तमी – राज्ये, भुवम्, मनसि, युद्धसमये, तस्मिन, युद्धे।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

लकारं लिखत।

  • निवार्यते – ‘नि + व’ धातुः दशमगण: परस्मैपदं (कर्मवाच्य) लट्लकार : प्रथमपुरुषः एकवचनम्।
  • प्राप्यते – ‘प्र + आप्’ धातुः पशमगण: परस्मैपदं (कर्मवाच्य) लट्लकार : प्रथमपुरुष: एकवचनम्।
  • आसन् – ‘अस्’ धातुः द्वितीयगणः परस्मैपदं लङ्लकार: प्रथमपुरुष: बहुवचनम्।
  • भविष्यति- ‘भू-भत्’ धातुः प्रथमगणः परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • आसीत् – ‘अस्’ धातुः द्वितीयगणः परस्मैपदं लङ्लकार: प्रथमपुरुष: एकवचनम्।
  • जीवति – ‘जीव्’ धातुः प्रथमगणः परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • अभवन् – ‘भू-भव्’ धातुः प्रथमगणः परस्मैपदं लङ्लकार: प्रथमपुरुष: बहुवचनम्।
  • ऐच्छत् – ‘इष-इच्छ’ धातुः षष्ठगणः परस्मैपदं लङ्लकारः। प्रथमपुरुष: एकवचनम्।
  • उपदिशति – ‘उप + दिश्’ धातुः षष्ठगणः उभयपदम् अत्र परस्मैपदं लट्लकारः प्रथमपुरुष: एकवचनम्।
  • स्मरन्तु – ‘स्मृ’ धातुः प्रथमगणः परस्मैपदं लोट्लकार: प्रथमपुरुष: बहुवचनम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

व्याकरणम् :

शब्दानां पृथक्करणम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला 2

समासाः।

समासनाम अर्थ: समासविग्रहः समासनाम्
रणकुशला expertin the battle रणे कुशला। सप्तमी तत्पुरुष समास
शल्यक्रियाकौशलम् skillin surgery शल्यक्रिया कौशलम्। सप्तमी तत्पुरुष समास

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

वीरवनिता विश्पला Summary in Marathi and English

प्रस्तावना :

भारताच्या उज्ज्वल इतिहासाने अनेक स्त्री योद्ध्यांना स्वत:च्या देशासाठी लढताना पाहिले आहे. राणी वेलू नाचियार ही 1८ व्या भारतीय शतकातील राणी ब्रिटीशांशी लढली. 17 व्या शतकातील केलाडी चेन्नमा म्हणजे तर मूर्तिमंत शौर्यच. उल्लल राज्याच्या राणीने पोर्तुगीजांशी झालेल्या युद्धात पराक्रम गाजवला.

राणी लक्ष्मीबाई निर्भीडपणे ब्रिटीशांशी लढली. ही भारतीय स्त्रियांच्या शौर्याची काही उदाहरणे झाली, अशाच काही स्त्रियांपैकी एक म्हणजे विश्पला. तिची कथा पुरातनकाळापासून प्रसिद्ध आहे. तिची कथा ऋग्वेदातसुद्धा येते.

प्रस्तुत कथा प्राचीन भारतात अस्तित्वात असलेल्या प्रगत वैद्यकशास्त्राचे उदाहरण आहे. इतकेच नव्हे तर ही कथा शस्त्रक्रियेत पारंगत अश्विनीकुमार आधुनिक वैद्यकीय तंत्रज्ञानाचे मूलाधार कसे होते याचे ही द्योतक आहे. रुद्र, मरुत गण, सोम, व्यवनऋषी हे काही प्राचीन वैद्य होऊन गेलेत.

चरक, सुश्रुत, वाग्भट हे काही सुप्रसिद्ध आयुर्वेदाचार्य होऊन गेलेत. ‘सम्भाषणसन्देश’ या संस्कृत मासिकातून प्रस्तुत कथा निवडलेली आहे. यात केवळ विश्पलेचे शौर्यगान नसून पुढे निरवयत्व प्राप्त करून युद्ध करण्याचे सामर्थ्य तिला कृत्रिम अवयवामुळे प्राप्त झाले हेही समजते.

Indian history has witnessed many brave women warriors who fought with great might for their nations.

Rani Velu Nachiyar, the 18th century Indian queen from Sivaganga fought against the british. Rani Keladi Chennamma, the 17th century queen of Keladi in Karnataka was the epitome of women’s palour.

Rani Abbakka, the queen of Ullal fought against the portugese. Rani Laxmibai fought against the British These are a few examples of some brave ladies who fought for their nation. Much before that was Vishpala who belonged to the ancient era. Her legend of bravery is a part of Rigveda.

This story is also an example of advanced medical science that existed in the Vedic age. The twins Ashwinikumanas were the doctors of gods.

They were also known for their expertise in surgery. Rudra, Maruts, Soma, Rishi Chyaana are the other ancient physicians. Charak, Sushrut, Vagbhata are the renowned Ayurvedacharyas.

This story taken from the Sanskrit periodical ‘सम्भाषणसन्देश’ highlights hors the brave lady Vishpala not only fought bravely in battle but also how she was given an artificial leg so she could fight ably.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

 

परिच्छेद : 1

खेलराजः ……………. अभवन्।

खेलराजः नाम कश्चित् नृपः । विश्पला तस्य पत्नी। सा यथा महाविदुषी आसीत् , तथैव रणकुशला अपि आसीत्। खेलराज: अपि शूरः पराक्रमी च आसीत्। सः विश्पलया सह सुखेन जीवति स्म। Bideo अथ कदाचित् शत्रवः खेलराजस्य राज्ये आक्रमणं कृतवन्तः महत् युद्धम् आरब्धम्। सेनायाः नायक: खेलराज: रणरङ्गं प्रविष्टवान् । विश्पला अपि रणरङ्ग प्रविष्टवती । भुवम् अवतीर्णां चामुण्डेश्वरी इव सा शत्रूणां संहारं कृतवती। तस्याः शौर्य पराक्रमं च दृष्ट्वा शत्रवः अपि चकिता: अभवन्।

अनुवादः

खेलराज नावाचा कोणी एक राजा होता. विश्पला त्याची पत्नी होती. ती जशी महाविदुषी (अतिशय बुद्धिमती) होती तशीच ती रणकुशला (युद्धात पारंगत) सुद्धा होती. खेलराज सुद्धा शूर आणि पराक्रमी होता. तो विश्पलेबरोबर आनंदाने राहत होता. असेच एकदा अचानक शत्रूनी खेलराजाच्या राज्यावर आक्रमण केले. मोठ्या युद्धाला सुरुवात झाली. सेनाप्रमुख खेलराजाने रणांगणात प्रवेश केला.

विश्पलेनेही रणांगणात प्रवेश केला. पृथ्वीवर अवतरलेल्या चामुण्डेश्वरी प्रमाणे तिने शबूंचा संहार केला. तिचे शौर्य आणि पराक्रम पाहून शत्रूसुद्धा आश्चर्यचकित झाले.

There was a king named Khelaraja. Vishpala was his wife. Just as was a great scholar, likewise she was an expert in warfare. Khelaraja was also very brave and courageous. He was living happily with Vishpala.

Then once enemies attacked Khelaraja’s kingdom. A massive war started. Khelaraja, the leader of the army entered the battle field. Vishpala also entered the battle field.

She killed the enemies as if she was goddess Chamunda, who had descended on the earth. The enemies were also astonished seeing her bravery and courage.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

परिच्छेद: 2

एषा …………………………. प्रतिगतवन्तः।

‘एषा रणरङ्गात् यावत् न निवार्यते तावत् जयः सर्वथान प्राप्यते’ इति चिन्तयित्वा शत्रुसैनिकाः युगपत् आक्रम्य ताम् अवरुद्धवन्तः । शत्रुसैनिकाः

ते असङ्ख्याः आसन्, विश्पला तु एकाकिनी ! तथापि तस्या: मनसि न भीतिलेशः अपि आसीत्। प्रत्युत द्विगुणितेन उत्साहेन युद्ध कृतवती। युद्धसमये शत्रुसैनिकाः तस्याः एकं पादं कर्तितवन्तः । अनन्तरम् ‘इतः परम् एतस्याः कारणात् पीडा न भविष्यति’ इति निर्णयं कृत्वा ते शिबिरं प्रतिगतवन्तः ।

अनुवादः

Thinking that unless we remove/stop her from the battlefield we will not win completely, the soldiers of the enemy attacked her from both sides and stopped her. Those enemy soldiers were innumerable but Vishpala was alone.

Still, her heart didn’t have even a bit of fear, rather she fought with double energy, While fighting, the enemy soldiers cut down her foot. Then deciding that, Now she will not create trouble anymore they went to the camp.

‘जोपर्यंत हिला रणांगणातून बाजूला करत नाही तोपर्यंत आपल्याला विजय अजिबात प्राप्त होणार नाही’ असा विचार करून शत्रूसैनिकांनी दोन्ही कडून आक्रमण करून त्याचवेळी तिला अडविले. शत्रूचे सैनिक असंख्य होते विश्पला मात्र एकटी!

तरीसुद्धा तिच्या मनात भीतीचा लवलेशही नव्हता, उलट ती द्विगणित उत्साहाने लवली. युद्धाच्या वेळी शत्रूच्या सैनिकांनी तिचा एक पाय कापला. त्यानंतर आता हिच्यामुळे यापुढे अधिक त्रास होणार नाही’ असा निर्णय घेऊन ते छावणीत परत गेले.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

परिच्छेद : 3

यद्यपि …………………….. जाता।

यद्यपि विश्पलायाः पादः भान: तथापि सा हतोत्साहा न जाता। चैतन्यमूर्तिः सा वीराङ्गना एवं आसीत्। ‘श: मया युद्ध करणीयम् एव’ इति निश्चित्य सा पादं पुनः प्राप्तुम् ऐच्छत्। अतः सा निश्चलतया उपविश्य अश्विनीकुमारयोः ध्यानं कृतवती। तस्या; भक्तेः कारणात् अश्विनीकुमारौ लोहयुक्तं पादं योजयित्वा तां यथापूर्व कृतवन्तौ। एतस्मात् विश्पला यथापूर्व चलितुं युद्ध कर्तुं च समां जाता।

अनुवादः

जरी विश्पलेचा पाय कापला गेला होता तरीसुद्धा तिचा उत्साह मावळला नाही. चैतन्यमूर्ती प्रमाणे (तेजोमय) असलेली ती वीरांगनाच (शूर योद्धा) होती. ‘उद्या मला युद्ध करायचेच आहे’ असा निश्चय करून पाय पुन्हा मिळवण्याची तिची इच्छा होती. म्हणून तिने एका जागी निश्चयाने बसून अश्विनीकुमारांचे स्मरण केले. अश्विनीकुमारांनी लोखंडाचा पाय जोडून तिला पूर्ववत केले. त्यामुळे विश्पला पूर्वीसारखे चालण्यास व युद्ध करण्यास समर्थ झाली.

Even though Vishpala’s foot was broken she did not lose courage. She was truly a dynamic brave lady. Deciding that, I have to fight tomorrow she wanted to get her foot back Hence, she sat determined and concentrated upon the (twins) Ashwinikumaras.

Due to her devotion, the Ashwinikumaras attached an iron foot to her leg and made it as before. Because of this, before Vishpala could walk and fight as she could do before.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

परिच्छेद : 4

अनन्तरदिने …………….. इतिहासः।

अनन्तरदिने प्रातः सा महता उत्साहेन रणरङ्गम् आगतवती। रणरङ्गे तां दृष्ट्वा एवं शत्रुसैनिकाः चकिता: भीताः च। तस्याः दर्शनमात्रेण एव तेषां धैर्य नष्टं जातम्। सा यदा आयुधप्रहारम् आरब्धवती तदा ते सर्वथा हतोत्साहा: जाताः । विश्पला शत्रून् कदलीवृक्षान् इव लीलया कर्तितवती । सहस्राधिका: सैनिकाः तया संहताः ।

एवं विश्पलायाः शौर्यस्य कारणतः तस्मिन् युद्धे खेलराजस्य एव जयः अभवत्। वीरवनिता विश्पला भर्ना सह रणरङ्गं प्रविश्य शौर्येण युद्धं कृतवती। पादकर्तनानन्तरमपि अश्विनीकुमारयोः अनुग्रहेण पादं पुनः प्राप्तवती शत्रून संहतवती च। एतेन साहसेन सा वेदवाङ्मये बहुधा प्रशंसिता। विश्पलायाः शौर्य तथा च अश्विनीकुमारयोः शल्यक्रियाकौशलं स्मरन्तु इति अस्मान् उपदिशति इतिहासः ।

अनुवादः

दुसऱ्या दिवशी ती मोठ्या उत्साहाने रणांगणात आली. रणांगणात तिला पाहूनच शत्रूचे सैनिक चकित झाले आणि घाबरून गेले. तिच्या केवळ दर्शनानेच त्यांचे धैर्य नष्ट झाले. तिने जेव्हा शस्त्राने प्रहार करण्यास सुरुवात केली तेव्हा तर ते सर्व हताश झाले. विश्पलेने शत्रूना कदलीवृक्षाप्रमाणे सहजरित्या छाटले.

हजारोंपेक्षा अधिक सैनिकांचा तिने संहार केला. अशा प्रकारे विश्पलेच्या शौर्यामुळे त्या युद्धात खेलराजाचाच विजय झाला. शूर महिला विश्पलेने पतीबरोबर युद्धात सहभागी होऊन शौर्यान युद्ध केले. पाय कापला गेल्यानंतरही अश्विनीकुमारांच्या कृपेने पाय पुन्हा मिळवला आणि शत्रूचा संहार केला.

तिच्या साहसामुळे ती वेदवाङ्मयात् खूपच प्रशंसनीय ठरली, विश्पलेचे शौर्य आणि तसेच अश्विनीकुमारांचे शल्यक्रियेतील कौशल्य यांचे स्मरण करा (करावे) असा उपदेश इतिहास आपल्याला करतो.

Next day she came to the battlefield with great energy/enthusiasm. Seeing her on the battlefield, the enemy soldiers were surprised as well as scared.

Their courage vanished just by seeing her. When she started to attack with her weapon, they were completely devasted/depressed. Vishpala cut the soldiers as easily like a plantain/ banana tree. She killed more than a thousand soldiers.

This is how because of Vishpala’s valour Khelaraja was victorious in the battle. The brave lady Vishpala courageously fought entering the battle along with her husband. She got her foot back due to Ashwinikumar’s grace even when it was cut in the war and she destroyed the enemies.

Due to this courage she has been abundantly praised in the Vedic literature several times. History directs us, “Remember Vishpala’s courage and Ashwinikumara’s surgical proficiency.”

सन्धिविग्रहः

  • तथैव – तथा + एव।
  • तथापि – तथा + अपि।
  • यद्यपि – यदि + अपि।
  • तथापि – तथा + अपि।
  • पादकर्तनानन्तरमपि – पादकर्तनानन्तरम् + अपि ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

समानार्थकशब्दाः

  • नृपः – राजा, राट्, पार्थिवः, भूपः, माभृत, महीक्षितः।
  • पत्नी – जाया, दारा, कान्ता, भार्या, सहधर्मचारिणी।
  • शूरः – धीरः, वीरः।
  • युद्धम् – समरः, रणः, सङ्ग्रामः।
  • भूः – भूमिः, पृथिवी, वसुन्धरा, धरा।
  • संहारः – विध्वंस:, विनाशः।
  • विदुषी – पण्डिता।
  • जयः – विजयः।
  • युगपत् – एकत्र।
  • मनसि – चित्ते, मानसे।
  • समयः – कालः।
  • उत्साहः – जोषः, द्युम्नः।
  • चिन्तयित्वा – विचार्य।
  • भीतिलेशः – भीतिः, भयम्।
  • सैनिकः – शीलधरः, भटः।
  • सेना – चमूः।
  • भग्नम् – त्रुटितम्, बोटितम्, दर्दरम्।
  • कारणम् – हेतुः, निमित्तम्।
  • युद्धम् – समरः, रणः, सङ्ग्रामः।
  • हतोत्साह – क्षीणोत्साहा।
  • निश्चल: – स्थिरः।
  • प्राप्तुम् – लब्धम्।
  • ध्यानम् – मननम्, आध्यानम्, अन्वीक्षा, योगः।
  • पूर्वम् – प्राक्।
  • प्रातः – प्रभातम्।
  • कौशलम् – नैपुण्यम्, कौशल्यम्।
  • भर्ता – पतिः, धवः, प्रियः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

विरुद्धार्थकशब्दाः

  • सुखेन × दुःखेन ।
  • आरब्धम् × समाप्तम् ।
  • प्रविष्टवान् × निर्गतवान् ।
  • अवतीर्णा × अधिरूढा।
  • संहारः × निर्मितिः, निर्माणम्।
  • अनन्तरम् × पूर्वम्, प्राक्।
  • भग्नम्र × अखण्डितम्।
  • इच्छा × अनिच्छा।
  • उपविश्य × उत्थाय।
  • निश्चलतया × चालतया।
  • पूर्वम् × पश्चात्, अनन्तरम्।
  • जयः × पराजयः।
  • बहुधा × क्वचित्।
  • प्रशंसिता × निन्दिता।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 5 वीरवनिता विश्पला

शब्दार्थाः

  1. महाविदुषी – scholarly lady – बुद्धिमती
  2. रणकुशला – expert in warfare – युद्धात निपुण
  3. आक्रमणम् – attack, invasion – आक्रमण
  4. महत् – great – महान
  5. अवतीर्णा – appeared – अवतरलेली
  6. भुवम् – on earth – पृथ्वीवर
  7. संहारम् – destruction – संहार, नाश
  8. जयः – victory – विजय
  9. युगपत् – simultaneously, at once – एकाच वेळी
  10. अवरुद्धवन्तः – stopped – थांबवले
  11. इतः परम् – anymore / here on – यापुढे अधिक
  12. एकाकिनी – alone – एकटी
  13. भीतिलेशः – slightest fear – भितीचा लवलेश
  14. कर्तितवन्तः – cut – कापले/छाटले
  15. हतोत्साहा – depressed – निरुत्साही
  16. चैतन्यमूर्तिः – dynamic – लोखंडाचा
  17. लोहयुक्तम् – made of iron – चैतन्याची मूर्ती
  18. प्रात: – morning – सकाळी
  19. आयुधप्रहार: – blow with a weapon – शस्वप्रहार
  20. कदलीवृक्षः – banana tree – केळीचे झाड
  21. भर्त्रा – with husband – पति बरोबर
  22. अनुग्रहेण by grace – कृपेमुळे
  23. संहृतवती destroyed – नाश केला
  24. शल्यक्रियाकौशलम् – surgical skill – शल्यविद्या कौशल्य
  25. संहतः – destroyed – नष्ट

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Anand Chapter 7 सूक्तिसुधा Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

Sanskrit Anand Std 9 Digest Chapter 7 सूक्तिसुधा Textbook Questions and Answers

भाषाभ्यास:

श्लोकः 1

1. एकवाक्येन उत्तरत।

प्रश्न अ.
कैः धनं न हीयते?
उत्तरम् :
चौरेण, राज्ञा च विद्याधनं न ह्रियते।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

प्रश्न आ.
केषु धनं न विभज्यते ?
उत्तरम् :
भ्रातृषु धनं न विभज्यते।

प्रश्न इ.
सर्वधनप्रधानं किम् ?
उत्तरम् :
सर्वधनप्रधानं विद्याधनम् ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

2. माध्यमभाषया उत्तरत।

प्रश्न 1.
विद्याधनं व्यये कृते कथं वर्धते ?
उत्तरम् :
‘सूक्तिसुधा’ या पद्यपाठामध्ये विविध संस्कृत साहित्यकृतींमधून सुभाषिते संकलित केली आहेत. प्रसङ्गाभरणम् मधील श्लोक विद्येचे महत्त्व सांगतो. विद्या हे धन असे आहे जे कोणी चोरू शकत नाही, जे राजा कुणाकडून घेऊ शकत नाही, विद्याधन हे भावंडांमध्ये इतर मालमत्तेप्रमाणे वाटले जाऊ शकत नाही व त्याचे कधी ओझे सुद्धा होत नाही.

पैसा खर्च केला की तो कमी होतो, पण विद्याधन मात्र जितके वाटू तितके वाढते. आपण आपल्याकडचे ज्ञान जेव्हा दुसऱ्याला देतो तेव्हा त्याच्याकडूनसुध्दा आपल्याला अधिक ज्ञान मिळते. चर्चामधून, ज्ञानाच्या आदान-प्रदानामधून आपल्या ज्ञानात वाढच होते. ज्ञान दिल्याने वाढते, हा संदेश या श्लोकातून दिला आहे.

In the lesson ‘सूक्तिसुधा’ various subhashitas are collected from different literature pieces of Sanskrit. – In the shloka from प्रसङ्गाभरणम् the importance of knowledge is expressed. Knowledge can neither be stolen nor it can be taken away by king. It is indivisible and is not burden either.

Knowledge is that kind of a wealth which increases though spent unlike other riches. When we impart knowledge to someone, through that interaction we gain more knowledge. Here knowledge increases but never decreases. This special feature of knowledge suggests us that we should always share our knowledge and it is the greatest wealth.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

3. सन्धिविग्रहं कुरुत ।
वर्धत एव ।

प्रश्न 1.
वर्धत एव ।
उत्तरम् :
वर्धत एव – वर्धते + एव।

4. समानार्थकशब्द लिखत।
चोरः, भारः, नित्यम्, विद्या, धनम्, प्रधानम् ।

प्रश्न 1.
चोरः, भारः, नित्यम्, विद्या, धनम्, प्रधानम् ।
उत्तरम् :

  • चोरः – तस्करः, स्तेनः।
  • नित्यम् – सदा, सर्वदा, सदैव।
  • विद्या – ज्ञानम्।
  • धनम् – वित्तम्।
  • प्रधानम् – प्रमुखम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

5. विरुद्धार्थकशब्द लिखत।
व्ययः, नित्यम्, प्रधानम्।

प्रश्न 1.
व्ययः, नित्यम्, प्रधानम्।
उत्तरम् :

  • व्ययः × सञ्चयः।
  • नित्यम् × क्वचित्।
  • प्रधानम् × गौणम्, तुच्छम्।

श्लोक: 2

1. सन्धिं कुरुत।

प्रश्न 1.
अ. परः + वा + इति
आ. वसुधा + एव
उत्तरम् :
अ. परो वेति – पर: + वा + इति।
आ. वसुधैव – वसुधा + एव।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

2. एकवाक्येन उत्तरत।

प्रश्न अ.
‘अयं निजः, अयं परः’ इति केषां गणना ?
उत्तरम् :
अयं निजः, अयं परः इति लघुचेतसाम् गणना।

प्रश्न आ.
केषां कृते वसुधा एव कुटुम्बकम् भवति?
उत्तरम् :
उदारचरितानां कृते वसुधा एव कुटुम्बकम् अस्ति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

3. माध्यमभाषया उत्तरत।

प्रश्न 1.
लघुचेतसः उदारचेतसः जनाः कथम् अभिज्ञातव्याः ?
उत्तरम् :
दररोजच्या आयुष्यात आपण अनेक मूल्ये, तत्त्वे पाळतो ज्यांच्यामुळे आपल्या आयुष्याला आकार मिळतो व ते अधिक समृद्ध होते. अशाच काही मूल्यांचा संदेश ‘सूक्तिसुधा’ या पद्यपाठातून दिला आहे.

शाईधरपद्धति मधून घेतलेल्या या श्लोकात उदार माणसांच्या गुणांचा गौरव केला आहे. काही माणसे नेहमी हे माझे, हे तुझे असे म्हणून गोष्टींमधे भेद करतात. त्यांच्या स्वत:च्या गोष्टींपुरतेच ते पाहतात व जे परके, आपले नाही त्याच्याशी काही देणे-घेणे ठेवत नाहीत. अशी माणसे कोत्या मनाची समजावीत. या उलट जी माणसे मनाने उदार असतात त्यांच्यासाठी संपूर्ण विश्वच त्यांचे कुटुंब असते. हे विश्वची माझे घर असे म्हणणारे संत हे उदार मन असणाऱ्या माणसांमध्ये गणले जातात.

In our day to day life, we follow certain values, certain morals that enchance our lifestyle. ‘सूक्तिसुधा’ talks about such values.

In the shloka taken from शाईधरपद्धति the nature of noble and generous people is described. It says that those who consider things as mine and not mine are low-minded. They delimit the things as their own and not belonging to them. But to those who are really generous, the whole earth is like their own family.

Great saints treat the whole universe like their own, they never hesitate to enlighten or help others irrespective of who they are. A person with a big heart is always praised and looked upon for help in any difficult situation. Such people are very hard to find. However, people with an inferior mind or nonassimilative nature are known by their attitude of being self-centered.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

4. स्तम्भमेलनं कुरुत |

प्रश्न 1.

स्वीयम् चिन्तनम् अन्यः पृथिवी
गणना वसुधा निजः परः

उत्तरम् :

स्वीयम् चिन्तनम् अन्यः पृथिवी
निजः गणना परः वसुधा

श्लोकः 3

1. एकवाक्येन उत्तरत।

प्रश्न अ.
परोपकाराय वृक्षाः किं कुर्वन्ति ?
उत्तरम् :
परोपकाराय वृक्षाः फलन्ति ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

प्रश्न आ.
परोपकाराय नद्यः किं कुर्वन्ति ?
उत्तरम् :
परोपकाराय नद्यः वहन्ति ।

प्रश्न इ.
काः परोपकाराय दुहन्ति ?
उत्तरम् :
परोपकाराय गाव: दुहन्ति।

प्रश्न ई.
शरीरं किमर्थम् ?
उत्तरम् :
परोपकारार्थ शरीरम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

2. माध्यमभाषया उत्तरत।

प्रश्न 1.
परोपकार: नाम किम् ? के परोपकारमग्नाः ?
उत्तरम् :
‘सूक्तिसुधा’ या पद्यपाठामध्ये प्रत्यक्ष आयुष्यात आचरणात आणण्यासाठीचे संदेश सुंदर शब्दांत काव्यात्मकप्रकाराने दिले आहेत. ‘विक्रमोर्वशीयम्’ या नाटकातून घेतलेल्या श्लोकामध्ये परोपकाराचे महत्त्व सांगितले आहे. इतरांना कोणत्याही परतफेडीची अपेक्षा न ठेवता मदत करणे म्हणजे परोपकार. काही व्यक्ती या कायमच दुसऱ्याच्या चांगल्याचा विचार करत असतात.

अशा व्यक्तींना आपण संत-महात्मा म्हणून त्यांचा गौरव करतो. प्रस्तुत श्लोकात निसर्गातील उदाहरणे देऊन परोपकाराचे माहात्म्य सांगितले आहेत. वृक्ष इतरांना देण्यासाठीच फळे धारण करतात. त्या फळांच्या बदल्यात ते कशाची अपेक्षा करत नाहीत. नद्या गावोगावांना पाणी पुरवत वाहतात. त्यांचा स्वत:चा त्यात काही वैयक्तिक लाभ नसतो.

गायी इतरांसाठीच दूध देतात. अशाप्रकारे झाडे, नद्या, गायी हे परोपकराचा संदेश नेहमी देत असतात, रोजच्या व्यवहारातील निसर्गाच्या उदाहरणांमधून परोपकाराचे महत्त्व सांगितले आहे.

In the lesson’सूक्तिसुधा’ various shlokas filled with value based messages are given. They teach us many values such as selflessness, charity, knowledge. In the shloka taken from ‘विक्रमोर्वशीयम्’ the greatness of selfless behaviour is emphasized.

परोपकार means helping othersselflessly. To help others and not expecting anything in return is a great virtue. Only noble ones possess such a rare quality. The trees bear fruits for others. They don’t eat the fruits they bear.

The rivers flow for people like us. The cows yield milk for others. They don’t see their benefit in doing so. Likewise, our life is also for helping others. These subhashita gives a message that however busy we may get, we should always spare some time to help others selflessly.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

श्लोकः 3

3. समानार्थकशब्द लिखत।
वृक्षाः, नद्यः, शरीरम्।

प्रश्न 1.
वृक्षाः, नद्यः, शरीरम्।
उत्तरम् :

  • वृक्ष: – तरुः।
  • नद्यः – सरित्।
  • शरीरम् – तनुः, देहः।

4. विरुद्धार्थकशब्द लिखत।

प्रश्न 1.
उपकारः, परः ।
उत्तरम् :
1. उपकार: × अपकारः
2. परः × निजः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

श्लोक: 4

1. रिक्तस्थानं पूरयत।

प्रश्न 1.
अ. सत्सङ्गतिः धियः जाड्यं ………..।
आ. सत्सङ्गतिः वाचि ……….. सिञ्चति।
इ. सत्सङ्गतिः ……….. दिशति ।
ई. सत्सङ्गतिः पापम् ……….. ।
उ. सत्सङ्गतिः चित्तं ……….. ।
ऊ. सत्सङ्गति दिक्षु ……….. तनोति।
उत्तरम् :
अ. हरति
आ. सत्यम्
इ. मानोन्नतिम्
ई. अपाकरोति
उ. प्रसादयति
ऊ. कीर्तिम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

2. माध्यमभाषया उत्तरत।

प्रश्न 1.
सत्सङ्गतिः जीवने किं किं करोति ?
उत्तरम् :
It is said that one is known by the company he keeps. The people around us lay great impact on our life. Company of good people takes away ignorance of the intellect. It makes us truthful. Due to company of good people one gains more respect. Our sins get wiped away when we are surrounded by virtuous people.

It doesn’t only make us happy but also spreads fame in all directions. Company of good people is always desirable. They always pass on the good qualities to everyone they are around. Company of good people is desirable in every aspect.

‘सुसंगति सदा घडो, सुजन वाक्य कानी पडो’ असे म्हणतात. सज्जनांच्या संगतीमुळे आपला उद्धार होतो हे खरेच आहे. ‘सूक्तिसुधा’ च्या या श्लोकात हे सांगितले आहे. चांगल्या माणसांच्या संगतीमुळे बुद्धीचे अज्ञान दूर होते. ते सत्याची शिकवण देतात. चांगल्या लोकांच्या संगतीत राहिल्यामुळे आपल्याला अधिक मान मिळतो.

सद्संगतीमुळे आपल्यातील वाईट वृत्तींचा नाश होतो. त्यामुळे आपण पापांपासून लांब राहतो. सज्जनांबरोबर राहिल्यामुळे वाईट गोष्टी आपल्यापासून आपोआप लांब राहतात आणि मन प्रसन्न राहते. सज्जनांबरोबर राहिल्यामुळे त्यांच्याप्रमाणेच आपली सुद्धा प्रसिद्धी सर्वदूर परसते.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

श्लोक: 5

1. सन्धिविग्रहं कुरुत।
नार्यस्तु, यत्रैताः, एतास्तु, तत्राफलाः, सर्वास्तत्र ।

प्रश्न 1.
नार्यस्तु, यत्रैताः, एतास्तु, तत्राफलाः, सर्वास्तत्र ।
उत्तरम् :

  • नार्यस्तु – नार्यः + तु।
  • यौतास्तु – यत्र + एता: + तु।
  • सर्वास्तत्राफला: – सर्वाः + तत्र + अफलाः।

2. एकवाक्येन उत्तरत।

प्रश्न अ.
देवताः कुत्र रमन्ते ?
उत्तरम् :
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।

प्रश्न आ.
क्रियाः कुत्र अफलाः भवन्ति ?
उत्तरम् :
यत्र तु एता: न पूज्यन्ते तत्र सर्वाः क्रियाः अफला: (भवन्ति)।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

3. माध्यमभाषया उत्तरत। 

प्रश्न 1.
‘यत्र नार्यः पूज्यन्ते’। इति सूक्तिं श्लोकस्य आधारेण स्पष्टीकुरुत।
उत्तरम् :
‘सूक्तिसुधा’ पाठामध्ये रोजच्या आयुष्यात आचरणात आणण्यासारखी अशी मूल्ये सांगितली आहेत. महाभारतातील श्लोकामध्ये ‘स्त्रियांचा आदर करावा’ हे त्रिकालाबाधित तत्त्व सांगितले आहे. जिथे स्त्रियांना आदर दिला जातो, तिथे देवता सुद्धा आनंदाने राहतात. मात्र जिथे स्त्रियांचा अनादर होतो तिथे कोणतेही कार्य सफल होत नाही.

ज्या समाजामध्ये स्त्रियांना मानसन्मान मिळतो तो समाज प्रगत समजला जातो. हे तत्त्व आजही लागू होते. ‘देव आनंदाने राहतात’ म्हणजे ते स्थान पवित्र व रम्य मानले जाते. त्या ठिकाणी नेहमी सकारात्मकता, उत्साह राहतो.

In the lesson ‘सूक्तिसुधा’ different values, are taught which we should apply in our life. Averse fromमहाभारत tells an important value to respect women which is absolute irrespective of time or situation. Since ancient times, the scriptures have taught to respect each and every woman.

In this particular shloka, it is said that where the women get respect Gods dwell there happily. But where women are not respected, no action gets accomplished in such place. So respecting women is a sign of good and developed society.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

5. ‘नारी’ इत्यर्थम् अमरकोषपङ्क्तिं लिखत ।

प्रश्न 1.
‘नारी’ इत्यर्थम् अमरकोषपङ्क्तिं लिखत ।

Sanskrit Anand Class 9 Textbook Solutions Chapter 7 सूक्तिसुधा Additional Important Questions and Answers

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. सर्वधनेषु प्रधानं विद्याधनम् अस्ति।
  2. परोपकाराय वृक्षाः फलन्ति।
  3. परोपकाराय नद्य: वहन्ति।

उत्तरम् :

  1. सर्वधनेषु प्रधानं किम् अस्ति?
  2. परोपकाराय के फलन्ति?
  3. नद्यः किमर्थं वहन्ति?

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

विभक्त्यन्तरूपाणि।

  • प्रथमा – चोरहार्यम्, राजहार्यम्, भ्रातृभाज्यम्, भारकारि, निजः, परः, अयम्, गणना, वसुधा, कुटुम्बकम्, वृक्षाः, नद्यः, गावः, शरीरम्,
    इदम्, सत्यम्, चातकः, सः, मेघः, उदारता, पठकः, पाठकः, शास्त्रवाचकाः, ते. यः, क्रियावान, सः, पण्डितः, सर्वे, अन्ये, ये, व्यसनिनः ।
  • द्वितीया – जाड्यम्, मानोन्नतिम्, पापम्, चित्तम्, कीर्तिम्, जलधरम्, त्रिचतुरान्, पय:कणान्, विश्वम्।
  • तृतीया – पिपासया, अम्भसा।
  • चतुर्थी – परोपकाराय।
  • षष्ठी – लघुचेतसाम्, उदारचरितानाम्, धियः, महताम्।
  • सप्तमी – व्यये, वाचि, दिक्षु।

लकारं लिखत।

  • वर्धते – वृध्-व धातुः प्रथमगण: आत्मनेपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • फलन्ति – फलधातुः प्रथमगण: परस्मैपदं लट्लकार प्रथमपुरुष: बहुवचनम्।
  • वहन्ति – वह धातुः प्रथमगण: परस्मैपदं लट्लकार : प्रथमपुरुष: बहुवचनम्।
  • दुहन्ति – दुह् धातुः द्वितीयगण: उभयपदम् अत्र परस्मैपदं लट्लकार: प्रथमपुरुष: बहुवचनम्।
  • हरति – ह धातुः प्रथमगण: उभयपदम् अत्र परस्मैपदं लट्लकार : प्रथमपुरुष: एकवचनम्।
  • सिञ्चति – सिच् – सिधातुः षष्ठगण: उभयपदम् अत्र परस्मैपदं लट्लकार : प्रथमपुरुषः एकवचनम्।
  • दिशति – दिश् धातुः षष्ठगण: उभयपदम् अत्र परस्मैपदं लट्लकार : प्रथमपुरुष: एकवचनम्।
  • करोति – कृ धातु: अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्लकार : प्रथमपुरुष: एकवचनम्।
  • प्रसादयति – प्र + सद् धातुः प्रथमगणः परस्मैपदं प्रयोजकरूपं लट्लकार : प्रथमपुरुष: एकवचनम्।
  • तनोति – तन् धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लट्लकारः प्रथमपुरुषः एकवचनम्।
  • कथय – कथ् धातुः दशमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: मध्यमपुरुष: एकवचनम्।
  • याचते – याच् धातुः प्रथमगण: आत्मनेपदं लट्लकार: प्रथमपुरुषः एकवचनम्।
  • पूरयति – पूर् धातुः दशमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

पद्यांश पठित्वा जालरेखाचित्रं पूरयत।

1.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा 1
उत्तरम् :
न चोरहार्यम्, न भ्रातृभाज्यम्, न राजहार्यम्, न भारकारि।

2.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा 2

3.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा 3

4.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा 4

एकवाक्येन उत्तरत।

प्रश्न 1.
उदारचरितानां कृते वसुधा कीदृशी भवति?
उत्तरम् :
उदारचरितांना कृते वसुधा कुटुम्बकम् इव भवति।

प्रश्न 2.
सत्सङ्गतिः धियः किं हरति?
उत्तरम् :
सत्सङ्गतिः धियः जाड्यं हरति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

प्रश्न 3.
सत्सङ्गतिः वाचि किं सिञ्चति?
उत्तरम् :
सत्सङ्गतिः वाचि सत्यं सिञ्चति।

प्रश्न 4.
सत्सङ्गतिः किम् अपाकरोति?
उत्तरम् :
सत्सङ्गतिः पापम् अपाकरोति ।

प्रश्न 5.
सत्सङ्गतिः किं प्रसादयति?
उत्तरम् :
सत्सङ्गतिः चित्तं प्रसादयति ।

प्रश्न 6.
सत्सङ्गतिः दिक्षु किं तनोति?
उत्तरम् :
सत्सङ्गतिः दिक्षु कीर्तिं तनोति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

प्रश्न 7.
परैः विग्रहे प्राप्ते वयं कति स्मः?
उत्तरम् :
परैः विग्रहे प्राप्ते वयं पञ्चाधिकं शतम्।

प्रश्न 8.
कौरवाः कति सन्ति?
उत्तरम् :
कौरवाः शतं सन्ति।

रिक्तस्थानानि पूरयित्वा अन्वयं पुनर्लिखत ।

प्रश्न 1.
लघुचेतसां (कृते) अयं ……….. पर: वा इति ………… (अस्ति)। उदारचरितानां (कृते) तु ………. एव ……….. (अस्ति )।
उत्तरम् :
लघुचेतसां (कृते) अयं निज: पर: वा इति गणना (अस्ति)। उदारचरितानां (कृते) तु वसुधा एव कुटुम्बकम् (अस्ति)।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

प्रश्न 2.
1. गाव: ………… दुहन्ति ।
2. इदं शरीरं ……………. (एव अस्ति)।
उत्तरम् :
1. गाव: परोपकाराय दुहन्ति ।
2. इदं शरीरं परोपकारार्थम् (एव अस्ति )।

प्रश्न 3.
सत्सङ्गतिः ………….. जाड्यं हरति, ………. सत्यं सिञ्चति, मानोन्नति दिशति, पापम् ……….., चित्तं …………, दिक्षु कीर्तिं तनोति । कथय! (सा सत्सङ्गतिः) पुंसां किं (हित) न करोति ।।
उत्तरम् :
सत्सङ्गतिः धियः जाड्यं हरति, वाचि सत्यं सिञ्चति, मानोन्नति दिशति, पापम् अपाकरोति, चित्तं प्रसादयति, दिक्षु कीर्ति तनोति । कथय! (सा सत्सङ्गतिः) पुंसां किं (हित) न करोति ।।

प्रश्न 4.
(यदा) ………… पिपासया जलधरं त्रिचतुरान् ………… याचते (तदा) सः (मेघः) अपि विश्वम् ………… पूरयति। हन्त हन्त (कियती एषा) महताम् …………
उत्तरम् :
(यदा) चातक :पिपासया जलधरं त्रिचतुरान् पय:कणान्याचते (तदा) सः (मेघः) अपि विश्वम् अम्भसा पूरयति। हन्त हन्त (कियती एषा) महताम् उदारता!

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

प्रश्न 5.
पठक: पाठक: (तथा) च ये अन्ये ………….. (सन्ति, ते) सर्वे ………… ज्ञेयाः। (यतः) यः ………. स(एव) ………. (अस्ति)।
उत्तरम् :
पठक: पाठक: (तथा) च ये अन्ये शास्त्रवाचका: (सन्ति, ते) सर्वे व्यसनिनः ज्ञेयाः। (यतः) य: क्रियावान् स: (एव) पण्डितः (अस्ति)।

समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

नारी – नारी सर्वत्र पूजनीया। स्त्री/महिला/योषा सर्वत्र पूजनीया।

व्याकरणम् :

शब्दानां पृथक्करणम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा 5

समासाः।

समासनाम अर्थ: समासविग्रहः समासनाम्
मानोन्नतिः upliftment of respect मानस्य उन्नतिः। षष्ठी तत्पुरुष समास

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

सूक्तिसुधा Summary in Marathi and English

प्रस्तावना :

संस्कृतसाहित्य गद्य, पद्य, नाट्य अशा सर्व साहित्यप्रकारांनी परिपूर्ण आहे. सुभाषिते हा पद्यप्रकार संस्कृतसाहित्यातील लोकप्रिय साहित्यप्रकार आहे. संस्कृत सुभाषिते केवळ संस्कृतमध्येच नाही तर इतर भाषांमध्ये सुद्धा जशीच्या तशी वापरली जातात. उदा. “विनाशकाले विपरीतबुद्धिः। संपूर्ण सुभाषित लक्षात राहिले नाही तरी त्याचा गर्भितार्थ किंवा महत्त्वाची ओळ नक्कीच लक्षात राहते, जी म्हण किंवा उक्ती म्हणून वापरली जाते. शब्दसंपदा वाढवण्यात सुभाषिते निश्चितच मदत करतात.

Sanskrit literature comprises of prose, poetry and drama.सुभाषितs are well knoron part of the poetic liturature. Parts of which have been used as proverbs or sayings not only in Sanskrit but also in other languages. In fact several Sanskrit sayings are very often used as they are in other Indian languages.

You may recall विनाशकाले विपरीतबुद्धिः. People generally do not remember the entire subhashita but they do remember the phrase of the proverb quite easily. In fact remembering such sayings definitely enhances one’s vocabulary and command over the language..

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

श्लोकः – 1

न चोरहार्य ………….. सर्वधनप्रधानम् ।।1।। [Knowledge is the best of all riches]

श्लोकः : न चोरहार्य न च राजहार्य न भ्रातृभाज्यं न च भारकारि ।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ।।1।। (प्रसङ्गाभरणम्)

अन्वयः : विद्याधनं चोरहार्य न (अस्ति), राजहार्य न, भ्रातृभाज्यं न, भारकारि (अपि) न (अस्ति) । व्यये कृते अपि (तत्) नित्यं वर्धते एव ।
(सत्यमेव विद्याधनं) सर्वधनप्रधानम् (अस्ति) ।

अनुवादः

Knowledge which is wealth cannot be stolen by a thief, cannot be taken away by a king, cannot be divided among brothers and is also not a burden. Though it is spent it only always increases. Wealth in the form of knowledge is the foremost among all types of wealth

विद्याधन चोरले जाऊ शकत नाही, राजा ते जप्त करू शकत नाही, याची भावंडामध्ये वाटणी केली जाऊ शकत नाही आणि ते त्याचे ओझे घेत नाही, खर्च केले तरी ते वाढतेच. खरोखर विद्याधन हे नेहमीच सर्व प्रकारच्या धनांमध्ये श्रेष्ठ धन आहे!

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

श्लोक: – 2

अयं ………………. कुटुम्बकम् ।।2।। [The world is one family]

श्लोकः : अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ।।2।। (शार्ङ्गधरपद्धतिः)

अन्वयः । लघुचेतसां (कृते) अयं निजः पर: वा इति गणना (अस्ति) । उदारचरिताना (कृते) तु वसुधा एव कुटुम्बकम् (अस्ति)।

अनुवादः

हे माझे, हे तुझे असे कोत्या मनाचे लोक मानतात. उदार वृत्तीच्या लोकांसाठी तर संपूर्ण पृथ्वीच कुटुंब असते.
This is mine or it belongs to others is the consideration of the low-minded. Indeed for the | generous/ large-hearted, the entire world is a family.

श्लोकः – 3

परोपकाराय फलन्ति ……………….. शरीरम् ।।3।। [The body is for the welfare of others]
श्लोकः : परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गाव: परोपकारार्थमिदं शरीरम् ।।3।। (विक्रमोर्वशीयम्)
अन्वयः : वृक्षाः परोपकाराय फलन्ति। नद्यः परोपकाराय वहन्ति। गाव: परोपकाराय दुहन्ति। इदं शरीर परोपकारार्थम् (एव अस्ति)।

अनुवादः

झाडे परोपकारासाठीच फळे धारण करतात, नद्या इतरांसाठीच वाहतात, गायी दुसऱ्यांनाच दूध देतात आणि हे शरीरसुद्धा परोपकारासाठीच आहे.
Trees bear fruits for the welfare of others, rivers flow for the welfare of others, cows yield milk for the benefit of others. This body is for the welfare of others.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

श्लोक: – 4

जाड्यं ………………. पुंसाम् ।।4।। [Good association bestows everything]

श्लोकः : जाड्यं धियो हरति सिञ्चति वाचि सत्यं
मानोन्नतिं दिशति पापमपाकरोति । चित्तं प्रसादयति दिक्षु तनोति कीर्ति
सत्सङ्गतिः कथय किं न करोति पुंसाम् ।।4।। (भर्तृहरिसुभाषितसङ्ग्रहः)

अन्वयः : सत्सङ्गतिः धियः जाड्यं हरति, वाचि सत्यं सिञ्चति, मानोन्नतिं दिशति, पापम् अपाकरोति, चित्तं प्रसादयति, दिक्षु कीर्ति तनोति । कथय ! (सा सत्सङ्गतिः) पुंसां किं (हित) न करोति ?

अनुवादः

बुद्धीचे अज्ञान दूर करते. वाणीला सत्याचे वळण लावते (सिञ्चति), आदर वाढवण्यासाठी दिशा दाखवते, पाप दूर करते, मन प्रसन्न करते, सर्व दिशांना कीर्ती पसरवते. सांगा बरे सज्जनांची संगती काय करत नाही!

Say what all can good company not do for men? It takes away the ignorance of the intellect. It sprinkles truth on speech. In directs the progress of respect and takes one away from sin. It delights the mind and spreads fame in all directions.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

श्लोकः – 5

यत्र ………………… क्रियाः ।।5।। [Significance of respecting women.]
श्लोकः : यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यौतास्तु न पूज्यन्ते सर्वास्तवाफला: क्रियाः ।।5।। (महाभारतम्)
अन्वयः : यत्र नार्यः पूज्यन्ते तत्र देवता: रमन्ते। यत्र तु एता: न पूज्यन्ते तत्र सर्वाः क्रियाः अफला: (भवन्ति)।

अनुवादः

जिथे स्त्रियांची पूजा होते तिथेच देवता आनंदाने राहतात. जिथे त्या (स्त्रिया) पूजल्या जात नाहीत (त्यांचा अनादर होतो) तिथे कोणतेही कार्य सफल होत नाही.

Gods rejoice where women are respected. But where they are not respected, there all actions become futile/unsuccessful.

सन्धिविग्रहः

  • परोपकारार्थमिदम् – परोपकारार्धम् + इदम्।
  • धियो हरति – धियः + हरति।
  • पापमपाकरोति – पापम् + अपाकरोति
  • परैस्तु – परैः + तु।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

समानार्थकशब्दाः

  • राजा – नृपः, भूपः, भूपतिः।
  • निजः – स्वस्य।
  • वसुधा – धरा, पृथ्वी, वसुन्धरा।
  • चेतः – मनः, चित्तम्।
  • धीः – मतिः, बुध्दिः।
  • चित्तम् – मनः, चेतः।
  • वाच् – वाणी।
  • कीर्तिः – प्रसिद्धिः।
  • नारी – वनिता, महिला, स्त्री।
  • देवताः – दैवतानि।
  • जलधरः – मेघः, पयोदः।
  • अम्भः/पयः – जलम्, तोयम्, उदकम्, नीरम, वारि।
  • विग्रहः – युद्धम्।

विरुद्धार्थकशब्दाः

  • वर्धत × क्षीयते।
  • लघुचेतस् × उदारचेतस्।
  • कीर्तिः × अपकीर्तिः।
  • धीः × जाड्यम्।
  • अफला: × सफलाः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 7 सूक्तिसुधा

शब्दार्थाः

  1. चोरहार्यम् – stolen by a thief – चोराकडून चोरण्यासारखे
  2. राजहार्यम् – taken away by the king – राजाने जप्त करण्यासारखे
  3. भ्रातृभाज्यम् – divided among brothers – भावंडामध्ये वाटणी करण्यासारखे
  4. व्यये कृते – though it is spent – खर्च केले तरी
  5. नित्यम् – always – नेहमी
  6. भारकारि – burden – ओझे
  7. गणना – consideration – मानणे
  8. लघुचेतसाम् – of the low-minded – कोत्या मनाचे
  9. उदारचरितानाम् – generous hearted / magnanimous – उदार वृत्तीच्या लोकांसाठी
  10. वसुधा – world – पृथ्वी
  11. कुटुम्बकम् – family – कुटुंब
  12. निजः – mine – माझे
  13. परः – others’ – इतरांचे
  14. परोपकाराय – for the welfare of others – परोपकारासाठी
  15. फलन्ति – bear fruits – फळे धारण करतात
  16. वहन्ति – flow – वाहतात
  17. दुहन्ति – yield milk – दूध देतात
  18. गाव: – cows – गायी
  19. जाड्यम् – ignorance – अज्ञान
  20. धियः – of the intellect – बुद्धीचे
  21. अपाकरोति – takes away – दूर करते
  22. प्रसादयति – delights – प्रसन्न करते
  23. हरति – remove/takes away – दूर करते
  24. सिजति – sprinkles – वळण लावते
  25. मानोन्नतिम् – progress of respect – आदर वाढवण्यासाठी
  26. दिशति – directs – दिशा देते
  27. दिक्षु – in directions – दिशांमध्ये
  28. तनोति – Spreads – पसरविते
  29. सत्सङ्गतिः – good company – सज्जनांची संगती
  30. पुंसाम् – of men – माणसांचे
  31. वाचि – in speech – वाणीमध्ये
  32. यत्र – where – जिथे
  33. नार्यः – women – स्त्रिया
  34. पूज्यन्ते – are respected – आदर केला जातो
  35. रमन्ते – rejoice – आनंदाने राहतात
  36. अफला: – futile/unsuccessful – असफल
  37. एताः – these – या

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Anand Chapter 3 किं मिथ्या ? किं वास्तवम् ? Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

Sanskrit Anand Std 9 Digest Chapter 3 किं मिथ्या ? किं वास्तवम् ? Textbook Questions and Answers

भाषाभ्यासः

1. एकवाक्येन उत्तरत।

प्रश्न अ.
चलभाषे काः क्रीडा: सन्ति ?
उत्तरम् :
चलभाषे यष्टिकन्दुकक्रीडा, पादकन्दुकक्रीडा वाहनक्रीडा, पत्रक्रीडा, चतुरङ्गक्रीडा इत्येता: क्रीडाः सन्ति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

प्रश्न आ.
चलभाषे कीदृशं विश्वम् ?
उत्तरम् :
चलभाषणस्य योग्य: उपयोग: करणीयः।

प्रश्न इ.
किं किं दृष्ट्रा तनयायाः मुखं लालायितम् ?
उत्तरम् :
पिझ्झा, पावभाजी, सिजलर्स इत्यादीनि खाद्यानि दृष्ट्वा तनायाया मुखं लालायितम्।

प्रश्न ई.
स्वास्थ्यरक्षणाय किं किम् आवश्यकम् ?
उत्तरम् :
स्वास्थ्यरक्षणाय सम्यक् क्रीडा, पौष्टिकम् अन्नं, रात्रौ निद्रा आवश्यकम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

2. माध्यमभाषया उत्तरत।

प्रश्न अ.
माता तनयायाः विचारपरिवर्तनं कथं करोति ?
उत्तरम् :
“किं मिथ्या? किं वास्तव्यम्।” ह्या पाठात तनया व तिची आई यांच्या संवादातून तंत्रज्ञानाधारित काल्पनिक जग आणि वास्तव यांच्यातील फरक दाखवला आहे.

तनया नावाची मुलगी मोबाईलमध्ये आणि कुरकुरे खाण्यात मग्न असताना तिच्या मैत्रिणी खेळण्यासाठी तिला बोलवायला येतात. तनयाला मात्र घरात बसून मोबाईलवर गेम्स खेळणेच जास्त आवडते. ती तसे तिच्या मैत्रिणींना सांगते आणि घरातच बसून राहते. तिच्यामते मोबाईलवरच क्रिकेट, फुटबॉल ह्यासारखे खेळ खेळणे शक्य असताना बाहेर जायची काय गरज? असे म्हणून ती फोनमध्येच खेळण्यात मग्न होते.

थोड्यावेळाने जेव्हा तनयाला भूक लागते तेव्हाती आईकडे खायला मागते. आई तिला मोबाईल मधील पिझ्झा, पावभाजी इ. स्वादिष्ट खाद्यपदार्थाचे फोटो दाखवते. ते पाहून तनयाच्या तोंडाला पाणी सुटते. ती आईला काहीतरी खायला दे म्हणून हट्ट करते.

तेव्हा आई म्हणते की फोटो पाहिलेसना आत्ताच, मग आता खायची काय गरज? पण तनया हट्टाने म्हणते, “मोबाईवर फोटो बघून भूक कशी भागेल? तेव्हा तिची आई उत्तर देते, हे कळतंय तर मग मोबाइल वर खेळून व्यायाम होत नाही.

हे नाही कळलं तुला? पण तनयाचे असे म्हणणे होते की तिला मोबाईलवर खेळायला आवडते, आई म्हणते जे जे आवडते जे आरोग्यासाठी चांगले असतेच असे नाही. योग्य खेळ, पौष्टिक अन्न आणि रात्रीची झोप आरोग्यासाठी आवश्यक असते आणि ह्या सगळ्या गोष्टी प्रत्यक्षात करणे गरजेचे आहे, मोबाईलच्या आभासात्मक जगात नाही.

तंत्रज्ञानाचा वापर करावा, पण त्याची गरज ओळखून. ‘अति तेथे मती’ ह्या म्हणीनुसार तंत्रज्ञाचाही अतिवापर वाईटच. आईने तिच्याच शब्दांत समजवल्यामुळे तनयाला तिचे म्हणणे पटले. अशा प्रकारे आईने तनयाला तिचेच उदाहरण देऊन तिचे मतपरिवर्तन केले.

In this mother – daughter conversation “किं मिथ्या? कि वास्तवम्।” written by Smt. Mugdha Risbud, we see how mother cleverly teaches her daughter a valuable lesson of what is real and what is virtual in a very subtle manner.

The girl Tanaya refused to go out and play with her friends and instead preferred to play games on the cellphone. After playing mobile games when Tanaya entered the kitchen saying that she was hungry, her mother asked her to look at some pictures of food items on her mobile phone.

Looking at the pictures of pizza, pav bhaji and sizzlers Tanaya’s mouth watered and she asked for food. Her mother told her that after looking at the pictures there was no need to eat food. Yet Tanaya insistead to give her food.

Then her mother made her realise that if her hunger is not pacified with the pictures of food then how exercise can be done by playing games on the phone? So, for good health, playing games, nutritious food and regular sleep is necessary. The use of gadgets must be according to the requirement.

In this way mother changed Tanaya’s approach about being blindly reliable on gadgets.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

प्रश्न आ.
किं मिथ्या ? किं वास्तवम् ? इति पाठस्य तात्पर्य लिखत ।
उत्तरम् :
“किं मिथ्या? किं वास्तवम्।” ह्या पाठात तनया आणि आई यांच्या संवादातून तंत्रज्ञानावर मयदिपेक्षा जास्त विसंबून राहणे कसे हानिकारक आहे हे सांगितले आहे.

तनया ही शाळेत जाणारी मुलगी आहे. ज्या वयात मैदानार जाऊन खेळणे, मित्रमैत्रिणींबरोबर गप्पा मारणे अशा गोष्टी करायच्या त्या वयात ती दिवसभर मोबाइलवरच ह्या सगळ्या गोष्टी करते.

घरी आरामात बसून हातात मोबाइल घेऊन जर खेळता येत असेल, चॅटींग करता येत असेल तर बाहेर जायची काय गरज असे तिला वाटते. मोबाइलवरचे आभासात्मक जग आणि वास्तवातील जग यांच्यातील भेद तिला कळत नाही.

हा केवळ तनयाचा नाही तिच्या वयाच्या व त्याहून मोठ्या सगळ्या मुलांचासुद्धा प्रश्न आहे. तंत्रज्ञानामुळे घरी राहून सगळ्या गोष्टी शक्य असताना बाहेर जाण्याची गरज कोणालाच भासत नाही. त्यामुळेच व्हर्चुअल / आभासात्मक जग आणि वास्तवातील जग यांच्यातील भेद पुसट होत चालला आहे.

पण चांगले आरोग्यदायी आयुष्य जगण्यासाठी शरीराच्या वास्तवादी गरजा ओळखून त्या प्रकारची जीवनशैली आचारणात आणणे गरजेचे आहे. हेच तनयाची आई तनयाला समजावून सांगत आहे.

या पाठामध्ये तंत्रज्ञानावर आधारित आभासात्मक जग आणि वास्तवातील जग यांच्यातील भेद प्रत्यक्ष उदाहरणातून दाखवला
आहे.

Through the conversation “कि मिथ्या? किं वास्तवम्।” between a mother and her thirteen – year old daughter, Smt. Mugdha Risbud, tells us how excessive dependence on technology can be harmful.

Playing on the ground is the best exercise and it is necessary for good health while on the other hand games played on the cellphone are virtual. They don’t provide any benefit to the body.

So by showing the pictures of food and not actully giving food to Tanaya, her mother taught her how the vitural world and real world are different. Playing on the phone virtually, is not beneficial as playing on the ground.

Tanaya believes that when we can do everything just with a cellphone then why do we need to go out. This is not just Tanaya’s problem but that of the whole generation. Children like Tanaya have the same attitude.

Hence, the difference between real and virtual world has become difficult to identify In this lesson author tries to show this difference through the conversation between a mother and daughter and conveys the message that use of anything must be according to the requirement.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

3. अ. सन्धिविग्रहं कुरुत।

प्रश्न 1.
क. तदेव = + …………. एव।
ख. नास्ति = न + …………. ।
उत्तरम् :
क. तदेव – तत् + एव।
ख. नास्ति – न + अस्ति ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

आ. कालवचनपरिवर्तनं कुरुत।

प्रश्न 1.

  1. अहं न आगच्छामि । (लङ्लकारे परिवर्तयत।)
  2. बुभुक्षिता अस्मि। (बहुवचने परिवर्तयत ।)
  3. सख्यौ क्रीडार्थं प्रतिगच्छतः। (एकवचने लिखत ।)
  4. एतानि छायाचित्राणि पश्य । (उत्तमपुरुषे परिवर्तयत ।)

उत्तरम् :

  1. अहं न आगच्छम्।
  2. बुभुक्षिताः स्मः।
  3. सखी क्रीडार्थ प्रतिगच्छति।
  4. एतानि छायाचित्राणि पश्यानि।

इ. शब्दस्य वर्णविग्रहं कुरुत।

प्रश्न 1.

  1. द्वारम्
  2. स्वास्थ्यम्
  3. बुभुक्षा
  4. पौष्टिकम्

उत्तरम् :

  1. द्वारम् – द् + व् + आ + र् + अ + म्।
  2. स्वास्थ्य म् – स् + व् + आ +स् + थ् + य् + अ + म् ।
  3. बुभुक्षा – ब् + उ + भ + उ + क् + ष् + आ।
  4. पौष्टिकम् – प् + औ + ष् + ट् + इ + क् + अ + म्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

ई. मेलनं करुत।

प्रश्न 1.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या किं वास्तवम् 1
उत्तरम् :

विशेषणम् विशेष्यम्
बुभुक्षा शान्ता
सैनिकाः मृताः
खेल: समाप्तः
अन्नम् पौष्टिकम्
विश्वम आभासात्मकम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

उ. पाठात् त्वान्त-ल्यबन्त-अव्ययानि चिनुत लिखत च।

प्रश्न 1.
पाठात् त्वान्त-ल्यबन्त-अव्ययानि चिनुत लिखत च।
उत्तरम् :

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
स्थित्वा, दर्शयित्वा आकर्ण्य, उपविश्य
दृष्ट्वा, क्रीडित्वा

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

4. अ. समानार्थकशब्दं चिनुत ।
भटः, क्रीडा, जननी, क्षुधा, स्वापः।

प्रश्न 1.
समानार्थकशब्दं चिनुत ।
भटः, क्रीडा, जननी, क्षुधा, स्वापः।
उत्तरम् :

  • सैनिक – योद्धा, भटः
  • क्रीडा – खेलः।
  • माता – जननी, अम्बा, जन्मदात्री।
  • बुभुक्षा – अशना, क्षुध्
  • स्वापः – निद्रा, शयनम्, स्वापः, स्वप्नः, संवेशः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

आ. विरुद्धार्थकशब्दं लिखत ।
समाप्तः, स्वास्थ्यम्, आभासात्मकम्, मृतः ।

प्रश्न 1.
विरुद्धार्थकशब्दं लिखत ।
समाप्तः, स्वास्थ्यम्, आभासात्मकम्, मृतः ।
उत्तरम् :

  • प्रारम्भः × समाप्तः
  • अस्वास्थ्यम् × स्वास्थ्यम्
  • आभासात्मकम् × वास्तवम्।
  • मृतः × जीवितः।

Sanskrit Anand Class 9 Textbook Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ? Additional Important Questions and Answers

उचितं पर्यायं चिनुत।

प्रश्न 1.
तनया कस्मिन् मग्ना?
(अ) चलभाषे
(आ) पुस्तके
(इ) चित्रपटे
(ई) अध्ययने
उत्तरम् :
(अ) चलभाषे

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

प्रश्न 2.
द्वारघण्टिकाम् आकर्ण्य का द्वारम् उद्घाटयति?
(अ) माता
(आ) तनया
(इ) सखी
(ई) पिता
उत्तरम् :
(अ) माता

एकवाक्येन उत्तरत।

प्रश्न 1.
श्रुतिः किमर्थं तनायाम् आह्वयति?
उत्तरम् :
श्रुतिः बहिः क्रीडनाय तनायाम् आह्वयति।

प्रश्न 2.
तनया किं पश्यति ?
उत्तरम् :
तनया खाद्यपदार्थानां छायाचित्राणि पश्यति ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. माता सुखासन्दे उपविश्य हस्तेन कुकुंरिकां खादति।
  2. तनया चलभाषे युद्धक्रीडायां मग्ना अस्ति।
  3. तनया द्वारम् उद्घाटयति।

उत्तरम् :

  1. असत्यम्
  2. सत्यम्
  3. असत्यम्

प्रश्न 2.
1. चलभाषे भोजनं दृष्ट्वा बुभुक्षा शान्ता भवेत् ।
2. सिजलर्स दृष्ट्वा मुखं लालयितम् ।
उत्तरम् :
1. असत्यम्
2. सत्यम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

प्रश्न 3.
1. चलभाषे आभासात्मकं विश्वं न वास्तवम्।
2. सम्यक् क्रीडा, पौष्टिकम् अन्न, रात्रौ निद्रा अनारोग्याय भवति ।
उत्तरम् :
1. सत्यम्
2. असत्यम्

कः कं वदति।

प्रश्न 1.
1. सत्वरं कीडनाय आगच्छ, बहिः खेलामः।
2. किं खेलसि?
उत्तरम् :
1. श्रुति : तनयां वदति।
2. राजसी तनयां वदति।

प्रश्न 2.

  1. अम्ब बुभुक्षिता अस्मि ।
  2. एतानि छायाचित्राणि पश्य ।
  3. चलभाषे दृष्टवती खलु ।

उत्तरम् :

  1. तनया मातरं वदति ।
  2. माता तनयां वदति ।
  3. माता तनयां वदति ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

प्रश्न 3.
आवश्यकतानुसारं योग्य: उपयोग: करणीयः एव।
उत्तरम् :
माता तनयां वदति।

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
द्वारघण्टिकाम् आकर्ण्य माता द्वारम् उद्घाटयति यतः ……..।
a. तनया चलभाषे मग्ना अस्ति।
b. तनया गृहकार्ये मग्ना अस्ति।
उत्तरम् :
द्वारघण्टिकाम् आकर्ण्य माता द्वारम् उद्घाटयति यतः तनया चलभाषे मग्ना अस्ति।

प्रश्न 2.
क्रीडाङ्गणं गत्वा खेलनस्य आवश्यकता नास्ति यतः ……..।
a. चलभाषे क्रीडाः सन्ति।
b. व्यायमस्य आवश्यकता नास्ति।
उत्तरम् :
क्रीडाङ्गणं गत्वा खेलनस्य आवश्यकता नास्ति यतः चलभाषे क्रीडा: सन्ति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

विशेषण-विशेष्य-सम्बन्धः। (स्तम्भमेलनं कुरुत)।

प्रश्न 1.

विशेषणम् विशेष्यम्
1. अपरेण अ. तनया
2. सर्वाः ब. हस्तेन
3. मग्ना क. क्रीडाः
4. योग्यः इ. उपयोग:

उत्तरम् :

विशेषणम् विशेष्यम्
1. अपरेण ब. हस्तेन
2. सर्वाः क. क्रीडाः
3. मग्ना अ. तनया
4. योग्यः इ. उपयोग:

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

शब्दस्य वर्णविग्रहं कुरुत।

  • कुकुरिकाम् – क् + उ + र् + क् + उ + र् + इ + क + आ + म्।
  • द्वारघण्टिकाम् – द् + व् + आ + र् + अ + घ् + अ + ण् + ट् + इ + क् + आ + म्।
  • आह्वयतः – आ + ह् + व् + अ + य् + अ + त् + अः।
  • क्रीडाङ्गणम् – क् + र् + ई + ड + आ + इ + ग् + अ + ण् + अ + म्।
  • समाप्तः – स् + अ + म् + आ + + त् + अः।
  • पिडा – प् + इ + अ + अ + आ ।
  • सिजलर्स – स् + इ + ज् + अ + ल् + अ + र + स् + ।
  • नास्ति – न् + आ + स् + त् + इ।
  • स्वास्थ्य करम् – स् + व् + आ + स् + थ् + य् + अ + क् + अ + र + अ + म् ।
  • सम्यक् – स् + अ + म् + य् + अ + क्।
  • निद्रा – न् + इ + द् + र् + आ।
  • योग्यः – य + आ + ग् + य् + अः।

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. पिझ्झा, पावभाजी, सिजलर्स इत्यादीनि खाद्यानि दृष्ट्वा लालायितं मुखम्।
  2. तनया खाद्यपदार्थानां छायाचित्राणि पश्यति।
  3. तनया सुखासन्दे उपविशति ।
  4. खेलनस्य आवश्यकता एव नास्ति ।

उत्तरम् :

  1. किं किं दृष्ट्वा लालायितं मुखम्?
  2. तनया केषां छायाचित्राणि पश्यति?
  3. तनया कुत्र / कस्मिन् उपविशति?
  4. कस्य आवश्यकता एव नास्ति?

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

विभक्त्यन्तरूपाणि।

  • प्रथमा – अहम्, माता, क्रीडाः, तनया, यष्टिकन्दुकक्रीडा, पादुकन्दुकक्रीडा, वाहनक्रीडा, पत्रक्रीडा, चतुरङ्गक्रीडा, खेल:,
    सर्वे, सैनिकाः, सर्वाः, एषः, सैनिकः, स्वास्थरक्षणम्, सर्वे, सैनिकाः, खेल: अहम्, व्यायामः, उपयोगः, क्रीडनम्, हितकरम्, आरोग्यपूर्णम् , पौष्टिकम्, अन्नम्, आभासात्मकम, विश्वम्।
  • द्वितीया – द्वारम्, चलभाषम्, पाकगृहम्, द्वारघण्टिकाम, ताम, क्रीडाङ्गणम्, स्वास्थ्यरक्षणम्, भोजनम्, पाकगृहम्, एतानि, छायाचित्राणि, उपयोगम्।
  • तृतीया – हस्तेन, अपरेण, चलभाषेण।
  • चतुर्थी – कीडनाय, मह्यम्, आरोग्याय।
  • षष्ठी – खेलनस्य, तनयायाः, खाद्यपदार्थानाम्, चलभाषस्य।
  • सप्तमी – सुखासन्दे, द्वारे, गृहे, एतस्मिन्, चलभाषे, युद्धक्रीडायाम्, एतस्याम, क्रीडायाम, चलभाषे, रात्रौ।
  • सम्बोधन – अम्ब, तनये, मातः, तनये, मातः।

लकारं लिखत।

  • खादति – खाद् धातुः प्रथमगण: परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • आह्वयतः – आ + ह्वे धातुः प्रथमगण: परस्मैपदं लट्लकार: प्रथमपुरुष: द्विवचनम्।
  • खेलामः – खेल् धातुः प्रथमगण: परस्मैपदं लट्लकार: उत्तमपुरुष: बहुवचनम्।
  • आगच्छामि – आ + गम् – गच्छ धातुः प्रथमगणः परस्मैपदं लट्लकार : उत्तमपुरुष: एकवचनम्।
  • पश्य : दृश् – पश्य् धातुः प्रथमगणः परस्मैपदं लोट्लकार: मध्यमपुरुषः एकवचनम्।
  • अस्मि – अस् धातुः द्वितीयगणः परस्मैपदं लट्लकार: उत्तमपुरुष: एकवचनम्।
  • यच्छामि – दा-यच्छ् धातुः प्रथमगणः परस्मैपदं लट्लकारः उत्तमपुरुष: एकवचनम्।
  • भवेत् – भू-भव् धातुः प्रथमगण: परस्मैपदं विधिलिङ्लकार: उत्तमपुरुषः एकवचनम्।
  • रोचते – रुच् – रोचधातुः प्रथमगण: आत्मनेपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • वर्जयेत् – वृज् – वर्जु धातुः दशमगण: उभयपदं अत्र परस्मैपदं विधिलिङ्लकारः प्रथमपुरुषः एकवचनम्।
  • करोमि – कृ धातुः अष्टमगण: उभयपदं अत्र परस्मैपदं लट्लकार : उत्तमपुरुष: एकवचनम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
सैनिक; – क्रीडायां सर्वे सैनिका: मृताः।
उत्तरम् :
क्रीडायां सर्वे योद्धार:/भटाः मृताः ।

व्याकरणम् :

शब्दानां पृथक्करणम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या किं वास्तवम् 2

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

समासाः।

समासनाम अर्थ: समासविग्रहः समासनाम्
सुखासन्दे seat for pleasure सुखाय आसन्दः, तस्मिन् । चतुर्थी तत्पुरुष समास
द्वारघण्टिकाम् bell of door द्वारस्य घण्टिका, ताम् । षष्ठी तत्पुरुष समास
पाकगृहम् place for cooking पाका य गृहम् । चतुर्थी तत्पुरुष समास

किं मिथ्या ? किं वास्तवम् ? Summary in Marathi and English

प्रस्तावना :

आधुनिक तंत्रज्ञानाने मानवाच्या भौतिकविकासासाठी विस्तीर्ण क्षेत्र खुले केले आहे यात शंकाच नाही. परंतु, तंत्रज्ञानयुक्त साधनांच्या अत्याधुनिक वापरामुळे नवीन प्रश्न, विघ्ने आणि सामाजिक समस्या निर्माण होतात. आभासात्मक आणि वास्तव यामधील फरक आपण जाणून घेतला पाहिजे. आधुनिक काळाची हीच आवश्यकता आहे.

भ्रमणध्वनीचा आवश्यक तेवढाच वापर करावा हा महत्त्वपूर्ण संदेश लेखिका श्रीमती मुग्धा रिसबूड यांनी यांनी तेरा वर्षांची मुलगी आणि तिची आई या दोघींच्या सहज संवादातून पटवून दिला आहे. ‘अति तेथे माती’ या म्हणीनुसार तंत्रज्ञानाचा अति वापर वाईटच हा महत्वाचा विचार संवादरूपाने मांडला आहे.

It is indeed true that modern technology has opened the wide field of materialistic development for humans. Nevertheless, due to the excess usage of technological gadgets new questions and several new social problems have been created.

Yet technology is the necessity of the modern age. This beautiful conversation between a thirteen year old girl and her mother is presented to us by the author Shrimati Mugdha Risbud, where the difference between the real and virtual world is communicated. It tells us that though technology is an important part of our life today, excess should always be avoided.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

परिच्छेद : 1

त्रयोदशवर्षीया ……………… युद्धक्रीडायां मग्ना।) (त्रयोदशवर्षीया तनया सुखासन्दे उपविश्य एकेन हस्तेन कुर्कुरिका खादति । अपरेण हस्तेन चलभाषं चालयति। तदानीं द्वारघण्टिकाम् आकर्य
माता द्वारम् उद्घाटयति। तनयाया: सख्यौ द्वारे एव स्थित्वा ताम् आह्वयतः ।)
श्रुतिः – तनये, सत्वरं क्रीडनाय आगच्छ, बहिः खेलामः।
तनया – अहं गृहे एव खेलामि।
राजसी – किं खेलसि?
तनया – (चलभाषं दर्शयित्वा) एतस्मिन् चलभाषे यष्टिकन्दुकक्रीडा, पादकन्दुकक्रीडा, वाहनक्रीडा, पत्रक्रीडा, चतुरङ्गक्रीडा, इत्यादयः सर्वाः क्रीडाः सन्ति। क्रीडाङ्गणं गत्वा खेलनस्य आवश्यकता एव नास्ति। अहं न आगच्छामि। (सख्यौ क्रीडा निर्गच्छतः। माता पाकगृहं गच्छति । तनया चलभाषे युद्धक्रीडायां मग्ना।

अनुवादः

(तेरा वर्षांची मुलगी तनया सोफ्यावर बसून एका हाताने कुरकुरे खात आहे. आणि दुसऱ्या हाताने भ्रमणध्वनी चालवत आहे. तेव्हाच दाराची घंटी (बेल) ऐकून आई दरवाजा उघडते. तनयाच्या दोन मैत्रिणी दारात उभ्या राहून तिला बोलावतात.)
श्रुती – तनया, लवकर खेळायला ये, बाहेर खेळूया.
तनया – मी घरीच खेळते.
राजसी – काय खेळतेस?
तनया – (भ्रमणध्वनी दाखवून) या भ्रमणध्वनीवर हॉकी, फुटबॉल, गाड्यांचा खेळ, पत्त्यांचा खेळ, बुद्धिबळ इ. खेळ आहेत. मैदानावर जाऊन खेळण्याची आवश्यकताच नाही.
मी येणार नाही.
(मैत्रिणी खेळण्यासाठी निघून जातात.
आई स्वयंपाकघरात जाते.
तनया भ्रमणध्वनीवर युद्धाचा खेळ खेळण्यात मग्न होते.)

(Thirteen-year-old Tanaya sitting on the sofa is eating Kurkure with one hand. She is operating the mobile with the other hand.
Then hearing the doorbell ring, her mother opens the door. Standing at the door itself, Tanaya’s friends call out to her.)
Shruti – Tanaya, come to play quickly. We shall play outside.
Tanaya – I shall play at home itself.
Rajasi – What are you playing?
Tanaya – (Showing the mobile) there are many games on this mobile-hockey, football, car games, card games, chess etc.
There is no need to go to the playground to play.
I am not coming
(The friends go to play
The mother goes to the kitchen.
Tanaya is engrossed playing a war game.)

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

परिच्छेद: 2

तनया – (स्वगतम्) …………………. स्वास्थ्यरक्षणं न भवति?

  • तनया – (स्वगतम्) एतस्यां क्रीडायाम् एषः सैनिक: मृत: अपर: च मारणीयः। …… सर्वे सैनिकाः मता:। हेड ……. जितं मया। खेलः
  • समाप्तः । (तनया पाकगृहं गच्छति ।) अम्ब, बुभुक्षिता अस्मि।
  • माता – तनये, मम चलभाषे एतानि छायाचित्राणि पश्य। (तनया खाद्यपदार्थानां छायाचित्राणि पश्यति।)
  • तनया – मातः, पिझ्झा, पावभाजी, सिजलर्स इत्यादीनि खाद्यानि दृष्ट्वा लालायितं मे मुखम्। कृपया किमपि यच्छतु।
  • माता – चलभाष दृष्टवती खलु? अधुना खाद्यपदार्थानाम् आवश्यकता एव नास्ति। अहं न बच्छामि।
  • तनया – चलभाषे भोजनं दृष्ट्वा बुभुक्षा शान्ता कथं भवेत्? .
  • माता – यदि एतत् सत्यं, तर्हि कथं न जानासि यत् चलभाषेण क्रीडित्वा व्यायामः न भवति? स्वास्थ्यरक्षणं न भवति?

अनुवादः

तनया – (स्वत:शीच) या खेळात हा सैनिक मेला आता दुसऱ्याला मारूया…. सगळे सैनिक मेले. हे ………… मी जिंकले.
खेळ संपला.
(तनया स्वयंपाकघरात जाते.)
आई, मला भूक लागली आहे.
माता – तनया, माझ्या भ्रमणध्वनीवर ही छायाचित्रे (फोटो) बघ.
(तनया खाद्यपदार्थांची छायाचित्रे पाहते.)
तनया – आई, पिझ्झा, पावभाजी, सिजलर्स इत्यादी खाद्यपदार्थ पाहून माझ्या तोंडाला पाणी सुटले आहे.
कृपया (प्लीज) काहीतरी दे.
माता – भ्रमणध्वनीवर पाहिलेस ना?
आता खाद्यपदार्थांची आवश्यकताच नाही.
मी देणार नाही:
तनया – भ्रमणध्वनीवर जेवणाचे पदार्थ पाहून भूक कशी भागेल?
माता – जे हे खरे असेल, तर मग तुला हे माहीत नाही का की, भ्रमणध्वनीवर खेळून व्यायाम होत नाही? आरोग्याची काळजी घेतली जात नाही?

Tanaya – (to herself) In this game, this soldier is dead and the other should be killed……all soldiers are dead… hey…I have won. . The game is over.
(Tanaya goes to the kitchen).
Mother, I am hungry.
Mother – Tanaya, see these images on my mobile.
(Tanaya sees the images of the foodstuff).
Tanaya – Mother, my mouth is watering seeing the pizza, pavbhaji, Sizzlers etc.
Please give me something
Mother – You saw them on the mobile right?
Now there is no need of the foodstuff.
I shan’t give.
Tanaya – How will hunger be pacified by seeing the food on the mobile?
Mother – If this is true, then how do you not know that by playing on the mobile you don’t exercise?
Health is not taken care off?

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

परिच्छेद : 3

तनया – परं मात :………………. करोमि?

  • तनया – परं मातः मह्यं रोचते तत् चलभाषण कीडनम्।
  • माता – तनये, यद् यद् रोचते तत् तत् सर्व स्वास्थ्यकरं, हितकरम्, आरोग्यपूर्ण न भवति । सम्यक् क्रीडा, पौष्टिकम् अन्न, रात्री
  • निद्रा आरोग्याय भवति। चलभाषे आभासात्मकं विश्वं न वास्तवम्।
  • तनया – तर्हि किं चलभाषस्य उपयोगः एव न करणीयः ।
  • माता – तथा न। आवश्यकतानुसार योग्य: उपयोग: करणीयः एव। किन्तु अति सर्वत्र वर्जयेत्।
  • तनया – आम् मातः । इतः परं चलभाषस्य योग्यम् उपयोगं करोमि।

अनुवादः

  • तनया – परंतु माता, मला ते भ्रमणध्वनीवर खेळणे आवडते.
  • माता – तनया, जे जे आवडते ते ते सर्व स्वास्थकारक, हितकारक, आरोग्यदायी नसते.
  • योग्य प्रकारे खेळणे, पौष्टिक अन्न, रात्रीची झोप आरोग्यासाठी महत्त्वपूर्ण आहे. भ्रमणध्वनीवरील आभासात्मक विश्व वास्तव नाही.
  • तनया – तर मग काय भ्रमणध्वनीचा उपयोगच करायचा नाही?
  • माता – तसे नव्हे.
  • आवश्यकतेनुसार योग्य उपयोग करावाच.
  • परंतु अतिरेक सर्वथा टाव्यवा.
  • तनया – ठीक आहे आई.
  • यापुढे (मी) भ्रमणध्वनीचा योग्य उपयोग करेन.
  • Tanaya – But mother, I like that-playing with the mobile.
  • Mother – Tanaya, all that you like is not healthy, beneficial and healthy. Proper games, nutritious food,
  • sleep at night will make you healthy. The virtual world on the mobile is not reality.
  • Tanaya – Then should the mobile not be used at all?
  • Mother – Not so.
  • Certainly it should be properly used as required. But excess should be avoided everywhere.
  • Tanaya – Yes mother.
  • Henceforth, I shall use the mobile appropriately.

सन्धिविग्रहः

  • इत्यादयः – इति + आदयः
  • किमपि – किम् + अपि।
  • इत्यादीनि – इति + आदीनि ।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

समानार्थकशब्दाः

  1. मग्ना – रता, निमग्ना, लीना।
  2. हस्तः – करः, पाणिः।
  3. गृहम् – गेहम, सदनम्, आलयः।
  4. आकर्ण्य – श्रुत्वा, निशम्य।
  5. सत्वरम् – शीघ्रम्, झटिति ।
  6. अधुना – सम्प्रति, इदानीम्।
  7. मुखम् – वदनम्, आननम्, आस्यम्।
  8. चलभाष: – भ्रमणध्वनिः।
  9. लोक: – जगत्, भुवनम्, विश्वम्।
  10. निशाः – रजनी, रात्रिः, शर्वरी, यामिनी।

विरुद्धार्थकशब्दाः

  • निर्गच्छति × प्रविशति, आगच्छति।
  • सत्वरम् × शनैः शनैः।
  • अनावश्यकता × आवश्यकता।
  • हितकरम् × अहितकरम्।
  • उपयोगः × निरुपयोगः।
  • आरोग्यम् × अनारोग्यम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 3 किं मिथ्या ? किं वास्तवम् ?

शब्दार्थाः

  1. उपविश्य – after stitting – बसून
  2. चलभाष: – mobile – भ्रमणध्वनी
  3. आकर्य – after listening – ऐकून
  4. उद्घाटयति – opens – उघडते
  5. यष्टिकन्दुकक्रीडा – hockey – हॉकी
  6. सुखासन्दः – sofa – कोच
  7. पादकन्दुकक्रीडा – football – फुटबॉल
  8. वाहनक्रीडा – car games – वाहनक्रीडा
  9. पत्रक्रीडा – cards – पत्ते
  10. चतुरङ्गक्रीडा – chess – बुद्धिबळ
  11. आह्वयत: – invite – बोलावतात
  12. द्वारघण्टिका – door bell – दरवाजाची घंटी
  13. बुभुक्षिता – hungry – भुकेलेली
  14. लालयितम् – watering – पाणी सुटले
  15. दृष्टवती – saw – पाहिले
  16. स्वास्थ्यरक्षणम् – care of health – आरोग्याची काळजी
  17. मृतः – dead – मृत झालेलेc
  18. अपर: – another – दुसरा
  19. मारणीयः – worth killing – मारण्याजोगा
  20. बुभुक्षा – hunger – भूक
  21. हितकरम् – beneficial – हितावह
  22. आरोग्यपूर्णम् – healthy – आरोग्यपूर्ण
  23. आभासात्मकम् – virtual – काल्पनिक
  24. वर्जयेत् – should avoid – वयं करावे
  25. पौष्टिकम् – healthy – पौष्टिक

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 14 काव्यशास्त्रविनोदः Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

Sanskrit Aamod Std 9 Digest Chapter 14 काव्यशास्त्रविनोदः Textbook Questions and Answers

भाषाभ्यास:

श्लोकः 1

1. एकवाक्येन उत्तरत।

प्रश्न अ.
विपर्ययः कस्मिन् शब्दे दृश्यते ?
उत्तरम् :
विपर्ययः ‘साक्षराः’ इति पदे दृश्यते।

प्रश्न आ.
विपर्यय: कस्मिन् शब्दे न दृश्यते ?
उत्तरम् :
विपर्ययः ‘सरस’ इति पदे न दृश्यते।

प्रश्न इ.
मानवाः कीदृशाः भवेयुः?
उत्तरम् :
मानवा: साक्षराः भवेयुः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्न ई.
मानवाः कीदृशाः न भवेयु:?
उत्तरम् :
मानवा: राक्षसाः न भवेयुः।

2. कोष्टकं पूरयत।

प्रश्न 1.
कोष्टकं पूरयत।
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 1
(सरसत्वम्, राक्षसत्वम्, विपरीतत्वम्)
उत्तरम् :
1. राक्षसत्वम्
2. सरसत्वम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

3. समानार्थकशब्द लिखत ।
राक्षसः, सरसः

प्रश्न 1.
समानार्थकशब्द लिखत ।
राक्षसः, सरसः
उत्तरम् :

  • राक्षस: – असुरः।
  • सरस: – रसपूर्णः।

4. सन्धिविग्रहं कुरुत।

प्रश्न 1.
अ) विपरीतोऽपि = …………..
आ) विपरीताश्चेत् = प्रलोकः
उत्तरम् :
अ) विपरीतोऽपि – विपरीतः + अपि।
आ) विपरीताश्चेत् – विपरीताः + चेत्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोकः 2

2. 1. एकवाक्येन उत्तरत।

प्रश्न अ.
वृक्षाग्रवासी कः?
उत्तरम् :
पक्षिराजः वृक्षाग्रवासी।नारिकेलं वृक्षाग्रवासी।

प्रश्न आ.
कः पक्षिराजः?
उत्तरम् :
गरुडः पक्षिराजः अस्ति ।

प्रश्न इ.
क: त्रिनेत्रधारी?
उत्तरम् :
शङ्करः त्रिनेत्रधारी। नारिकेलं त्रिनेत्रधारी।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्न ई.
कः शूलपाणिः ?
उत्तरम् :
शङ्करः शूलपाणिः।

प्रश्न उ.
क: जलं बिभर्ति ?
उत्तरम् :
घट: मेघः च जलं बिभर्तः। नारिकेलं जलं बिभर्ति।

प्रश्न ऊ.
कः त्वम्वस्त्रं धारयति ?
उत्तरम् :
सिद्धयोगी त्वम्वस्त्र धारयति। नारिकेलं त्वग्वस्वं धारयति।

2. शब्दसमूहस्य कृते एकं संक्षेपशब्द लिखत ।

प्रश्न 1.
अ) यः वृक्षस्य अग्रभागे निवसति – ……………
आ) पक्षिणां राजा – ……………
इ) यस्य त्रीणि नेत्राणि – …………..
ई) शूलं पाणौ यस्य सः – ……………
उ) यः त्वग्वस्त्रं धारयति – …………….
उत्तरम् :
अ) यः वृक्षस्य अग्रभागे निवसति – वृक्षाग्रवासी।
आ) पक्षिणां राजा – पक्षिराजः।
इ) यस्य त्रीणि नेत्राणि – त्रिनेत्रधारी।
ई) शूलं पाणौ यस्य सः – शूलपाणिः।
उ) य: त्वग्वस्त्रं धारयति . त्वग्वस्त्रधारी।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

3. योग्यं पर्यायं चिनुत –

प्रश्न 1.
अ. पक्षिराजः वृक्षाग्रे (वसति/न वसति)।
आ. घटः त्रीणि नेत्राणि (धारयति/न धारयति)।
इ. शूलपाणिः जलं (बिभर्ति न बिभर्ति)।
ई. नारिकेलं त्वग्वस्त्रं (धारयति/न धारयति)।
उत्तरम् :
अ. पक्षिराज: वृक्षाग्रे वसति।
आ. घट: त्रीणि नेत्राणि न धारयति।
इ. शूलपाणि: जलं न बिभर्ति।
ई. नारिकेलं त्वग्वस्वं धारयति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

4. समानार्थकशब्दयुग्मं चिनुत लिखत च।
पक्षिराजः, शूलपाणिः, जलम्, मेघः, शङ्करः, वृक्षः, सिद्धयोगी, गरुडः, तरुः, तोयम्, जलदः, तपस्वी।

प्रश्न 1.
पक्षिराजः, शूलपाणिः, जलम्, मेघः, शङ्करः, वृक्षः, सिद्धयोगी, गरुडः, तरुः, तोयम्, जलदः, तपस्वी।
उत्तरम् :

  • पक्षिराज: – गरुडः।
  • शूलपाणिः – शङ्करः।
  • जलम् – तोयम्।
  • मेष: – जलदः।
  • वृक्षः – तरुः।
  • सिद्धयोगी – तपस्वी।

श्लोकः 3.

1. कः कं वदति? ‘पत्रं लिख।’

प्रश्न 1.
कः कं वदति? ‘पत्रं लिख।’
उत्तरम् :
पिता पुत्रं वदति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

2. एकवाक्येन उत्तरत।

प्रश्न अ.
केन आज्ञा दत्ता?
उत्तरम् :
तातेन आज्ञा दत्ता।

प्रश्न आ.
केन आज्ञा न लजिता ।
उत्तरम् :
पुत्रेण आज्ञा न लङ्घिता।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्न इ.
पत्रं केन लिखितम् ?
उत्तरम् :
पुत्रेण पत्रं लिखितम्।

3. विशेषण-विशेष्य-अन्वितिं पूरयत ।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 2
उत्तरम् :
1. कथितः
2. पत्रम्

4. सन्धिविग्रहं कुरुत।

प्रश्न 1.
ममाज्ञया, पितुराज्ञा
उत्तरम् :

  • ममाज्ञया – मम + आज्ञया।
  • पितुराज्ञा – पितुः + आज्ञा।

5. श्लोकात् ‘क्त’ प्रत्ययान्तरूपाणि (क.भू.धा.वि.)
चिनुत लिखत च।
उत्तरम् :

  1. कथितम्
  2. लिखितम्
  3. लक्षिता

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोकः 4.

1. क्रमानुसारं रचयत।

प्रश्न 1.
अ. त्रि-अक्षरयुक्ते शब्दे ‘य’ मध्ये तिष्ठति ।
आ. शब्दस्य आरम्भे ‘न’ विद्यते।
इ. शब्दस्य अन्ते अपि ‘न’ विद्यते।
उत्तरम् :
आ. शब्दस्य आरम्भे ‘न’ विद्यते,
अ. त्रि-अक्षरयुक्ते शब्दे ‘य’ मध्ये तिष्ठति।
इ. शब्दस्य अन्ते अपि ‘न’ विद्यते।

2. प्राप्तम् उत्तरम्  – [ ] [ ] [ ]

प्रश्न 1.
प्राप्तम् उत्तरम्  – [ ] [ ] [ ]

3. सन्धिं कुरुत।

प्रश्न 1.
अ. तस्य + आदिः (अ + आ) ………….
आ. तस्य + अन्तः (अ + अ) ………..
इ. तव + अपि (अ + अ) ………..
ई. अपि + अस्ति (इ + अ) ……….
उत्तरम् :
अ. तस्यादिर्न – तस्य + आदि: + न।
आ. तस्यान्तः – तस्य + अन्तः।
इ. तवाप्यस्ति – तव + अपि + अस्ति।
ई. ममाप्यस्ति – मम + अपि + अस्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

4. श्लोकात् षष्ठ्यन्तपदानि चिनुत लिखत च।

प्रश्न 1.
श्लोकात् षष्ठ्यन्तपदानि चिनुत लिखत च।

श्लोकः 5.

1. तालिकापूर्ति कुरुत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 3
मञ्जूषा-(सज्जनस्य,धीवरः,लुब्धकः,मृगस्य,मीनस्य, पिशुन:)
उत्तरम् :
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 5

2. अधोदत्तवाक्यानि श्लोकस्थ-समानार्थक-शब्दैः पुन: लिखत।

प्रश्न अ.
हरिणः शष्पाणि भक्षयति तथापि व्याधः तस्य शत्रुः भवति।
उत्तरम् :
मृगः शष्पाणि भक्षयति तथापि लुब्धकः तस्य वैरी भवति।

प्रश्न आ.
मत्स्य: जलं पिबति तथापि धीवरः तस्य रिपुः भवति।
उत्तरम् :
मीन : तोयं पिबति तथापि धीवर: तस्य वैरी भवति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्न इ.
सत्पुरुषः निःस्पृहः वर्तते तथापि दुर्जनः तस्य अरि: भवति।
उत्तरम् :
सज्जन : निस्पृहः वर्तते तथापि पिशुन: तस्य वैरी भवति।

श्लोकः 6.

1. एकवाक्येन उत्तरत।

प्रश्न अ.
कस्याः नद्याः वर्णनं सुभाषिते वर्तते?
उत्तरम् :
गङ्गानद्या: वर्णनं सुभषिते वर्तते।

प्रश्न आ.
शतचन्द्रं नभस्तलं कुत्र शोभते ?
उत्तरम् :
गढ़ानद्या: चञ्चलतरे वारिणि शतचन्द्रं नभस्तलं शोभते।

2. विशेषणैः जालरेखाचित्रं पूरयत ।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 4
उत्तरम् :

  1. प्रतिबिम्बितम्
  2. शतचन्द्रम्
  3. तारकायुक्तम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

3. विशेषणं लिखत।

प्रश्न 1.
विशेषणं लिखत।
1. …………. वारिणि।
2. ……………नभस्तलम्।
उत्तरम् :
1. चञ्जलतरे वारिणि।
2. तारकायुक्तम् नभस्तलम्।

4. गङ्गा इति शब्दस्य अमरपङ्क्तिं लिखत।

प्रश्न 1.
गङ्गा इति शब्दस्य अमरपङ्क्तिं लिखत।
उत्तरम् :
गङ्गा – जाह्नवी, भागीरथी जहुतनया, विष्णुपदी।

श्लोकः 7.

1. रिक्तस्थानं पूरयत।

प्रश्न 1.
अ. त्वं धनिनां ………………………. मुहुः न ईक्षसे।
आ. त्वं मृषा चाटून् न ……………. ।
इ. त्वं एषां ………………. न शृणोषि।
ई. त्वं तान् प्रति …………….. न धावसि।
उ. त्वं काले बालतृणानि …………..।
ऊ. त्वं …………….. निद्रासि।
ऋ. हे कुरङ्ग, तद् …………………. ब्रूहि।
ऋ. भवता किं नाम तपः …………………….।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

2. प्रश्ननिर्माणं कुरुत।

प्रश्न अ.
त्वं धनिनां वक्त्रं मुहुः न ईक्षसे।
उत्तरम् :
त्वं किं मुहुः न ईक्षसे?

प्रश्न आ.
त्वं निद्रागमे निद्रासि।
उत्तरम् :
त्वं कदा निद्रासि?

3. समानार्थकशब्दं चिनुत लिखत च।
वदनम्, असत्यम्, शष्पम्, स्वापः, मृगः, पश्यसि

प्रश्न 1.
समानार्थकशब्दं चिनुत लिखत च।
वदनम्, असत्यम्, शष्पम्, स्वापः, मृगः, पश्यसि
उत्तरम् :

  • वक्त्रम् – मुखम, तुण्डम्, वदनम्
  • मृषा – असत्यम्, मिथ्या।
  • तृणम् – शष्पम्
  • निद्रा – स्वापः, शयनम्।
  • मृगः – हरिणः।
  • ईक्षसे – पश्यसि

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

4. श्लोकात् षष्ठ्यन्तपदे चिनुत लिखत च।

प्रश्न 1.
श्लोकात् षष्ठ्यन्तपदे चिनुत लिखत च।
उत्तरम् :
तस्य, तव, मम

Sanskrit Aamod Class 9 Textbook Solutions Chapter 14 काव्यशास्त्रविनोदः Additional Important Questions and Answers

एकवाक्येन उत्तरत।

प्रश्न 1.
सरसत्वं कदा न मुञ्चति?
उत्तरम् :
‘सरस’ इति पदस्य अक्षराणां क्रम: विपरीतं क्रियते चेत् अपि तस्य सरसत्वं न मुञ्चति।

प्रश्न 2.
‘साक्षरा’ इति पदं विपरीतं क्रियते चेत् किं भवति?
उत्तरम् :
‘साक्षरा’ इति पदं विपरीतं क्रियते चेत् ‘राक्षसा’ इति भवति।

प्रश्न 3.
गङ्गायाः वारिणि किं शोभते?
उत्तरम् :
गङ्गायाः वारिणि तारकायुक्तं शतचन्द्रं नभस्तलं शोभते।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्न 4.
मृगाः किं खादन्ति?
उत्तरम् :
मृगाः तृणानि खादन्ति।

प्रश्न 5.
मीनाः कुत्र विहरन्ति?
उत्तरम् :
मीनाः जले विहरन्ति।

प्रश्न 6.
सज्जनानां का वृत्तिः?
उत्तरम् :
सन्तोषः इति सज्जनानां वत्तिः।

प्रश्न 7.
अस्याः प्रहेलिकाया: उत्तरं किम् ?
उत्तरम् :
‘नयन’ इति अस्याः प्रहेलिकायाः

प्रश्न 8.
पुत्रेण कस्य आज्ञा न लचिता?
उत्तरम् :
पुत्रेण पितु: आज्ञा न लड़िता।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्न 9.
कुरङ्गः किं न ईक्षते?
उत्तरम् :
कुरङ्गः धनिनां वक्त्रं न ईक्षते।

प्रश्न 10.
कुरङ्गः किं न शृणोति?
उत्तरम् :
कुरङ्ग: गर्ववचः न शृणोति।

प्रश्न 11.
कुरङ्गः किं खादति?
उत्तरम् :
कुरङ्गः बालतृणानि खादति।

प्रश्न 12.
कुरङ्गः किं न बूते?
उत्तरम् :
कुरङ्गः मृषा चाटून् न बूते।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

लकारं लिखत।

  • मुशति – मुच्-मुक् धातुः षष्ठगण: उभयपदम् अत्र परस्मैपदं लट्लकार : प्रथमपुरुष: एकवचनम्।
  • ईक्षसे – ईक्ष् धातुः प्रथमगण; आत्मनेपदं लट्लकार: मध्यमपुरुषः एकवचनम्।
  • खादसि – खाद् धातुः प्रथमगणः परस्मैपदं लट्लकार: मध्यमपुरुष: एकवचनम्।
  • पे – दूधातुः द्वितीयगण: उभयपदम् अत्र आत्मनेपदं लट्लकार: मध्यमपुरुष: एकवचनम्।
  • शृणोषि – शु धातुः पञ्चमगणः परस्मैपदं लट्लकार: मध्यमपुरुष: एकवचनम्।
  • धावसि – धाव् धातुः प्रथमगणः परस्मैपदं लट्लकार: मध्यमपुरुषः एकवचनम्।
  • शोभते – शुभ् धातुः प्रथमगण: आत्मनेपदं लट्लकार: प्रथमपुरुषः एकवचनम्
  • तिष्ठति – ‘स्था-तिष्ठ्’ धातुः प्रथमगण: परस्मैपदं लट्लकार: प्रथमपुरुषः एकवचनम्।
  • जानाति – ‘ज्ञा’ धातुः नवमगण: उभयपदम् अत्र परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  • लिख – लिख् धातुः षष्ठगणः परस्मैपद लोट्लकार: मध्यमपुरुष: एकवचनम्

विभक्त्यन्तपदानि।

  • प्रथमा – वृक्षाप्रवासी, पक्षिराजः, त्रिनेत्रधारी, त्वग्वसधारी, सिद्धयोगी, घटः, मेघः, वैरिणः, पिशुनाः, तृणम्, जलम्, सन्तोषः, प्रतिबिम्बितम्, तारकायुक्तम्, शतचन्द्रम्, नभस्तलम्।
  • द्वितीया – वक्त्रम्, चाटून, तान, बालतृणानि।
  • तृतीया – आशया, भवता।
  • षष्ठी – सज्जनानाम्, वृत्तीनाम्, धनिनाम्, एषाम्।
  • सप्तमी – जगति, चञ्चलतरे, वारिणि।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. पितुः आज्ञा न लाविता।
  2. पत्रं लिख।
  3. बालतृणानि खादसि।
  4. त्वं मृषा चाटून् न बूषे।
  5. तारकायुक्तं शतचन्द्रं नभस्तलं शोभते।
  6. गङ्गायाः वारिणि नभस्तलं प्रतिबिम्बितम्।

उत्तरम् :

  1. कस्य आज्ञा न लविता?
  2. किं लिख?
  3. त्वं किं खादसि?
  4. त्वं किं न बूषे?
  5. कीदृशं नभस्तलं शोभते?
  6. नभस्तलं कुत्र प्रतिबिम्बितम्?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 6
उत्तरम् :
1. राक्षसाः
2. सरस

प्रश्न 2.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 7
उत्तरम् :

  1. वक्षाग्रवासी
  2. जलं बिभ्रन्
  3. त्वग्वस्त्रधारी
  4. त्रिनेत्रधारी

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

प्रश्न 3.
Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 8
उत्तरम् :

  1. धनिनां वक्त्रस्य ईक्षणम्,
  2. धनिनां गर्ववचस: श्रवणम्,
  3. धनिनां प्रति आशया धावनम्,
  4. मृषा चाटूभाषणम्

समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

  • पुत्र – पत्रं लिख। तनय, पत्रं लिख।
  • नभस् – नभः शोभते। गगनं शोभते।
  • वैरिन – जगति वैरी निष्कारणम् अस्ति। जगति शत्रुः निष्कारणम् अस्ति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

व्याकरणम् :

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 9 Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 10

सर्वनाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 11

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

धातु – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 12

समासाः।

समस्तपदम् अर्थ: समासविग्रहः समासनाम
पक्षिराजः king of birds पक्षिणां राजा। षष्ठी तत्पुरुष समास।
मृगमीनसज्जनानाम् of deers, fishes and noble ones मृगा: च मौना: च सज्जनाः च, तेषाम्। इतरेतर द्वन्द्व समास।
लुब्धकधीवरपिशुना: hunters, fishermen and wicked ones लुब्धकाः च धीवरा: च पिशुनाः च, तैः। इतरेतर द्वन्द्व समास।
नभस्तलम् surface of sky नभस: तलम्। षष्ठी तत्पुरुष समास।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

धातुसाधितविशेषणानि।

धातुसाधित – विशेषणम् विशेष्यम्
लिखितम् पत्रम्
लङ्घिता आज्ञा
बिभ्रन् मेघः
तप्तम् तपः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः 13

काव्यशास्त्रविनोदः Summary in Marathi and English

प्रस्तावना :

काव्यशास्त्रविनोद म्हणजे काव्य आणि शास्त्र यांच्याद्वारे केलेले मनोरंजन.
हा शब्द –
‘काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा।।’
या श्लोकात आला आहे. याचा अर्थ असा – बुद्धिमान लोक काव्य आणि शास्त्र यांद्वारे मनोरंजन करण्यात वेळ वापरतात. तर मूर्ख लोक व्यसन, झोप, भांडण यांत वेळ घालवतात. संस्कृत भाषा सुभाषितांनी नटलेली आहे. काही सुभाषिते इतकी चमत्कृतीपूर्ण असतात की ती समजण्यासाठी आपल्या बुद्धीला ताण द्यावा लागतो. ती सुभाषिते समजायला अवघड असली तरी मनोरंजकसुद्धा असतात.
टीप : – या पद्यातील श्लोक हे माध्यमभाषेत भाषांतरासाठी आहेत आणि त्यांचे स्पष्टीकरणसुद्धा अपेक्षित आहे.

काव्यशास्त्रविनोद means amusement derived from poetry and science. This phrase is a part of the shlok
‘काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन च मूर्खाणां निद्रया कलहेन वा।।’
This means wise people spend their time in deriving amusment through poetry and scriptures but foolish spend their time in addiction, sleep or quarrel. We know that Sanskrit abounds in subhashitas.

Some Subhashitas are so marvellous that understanding them requires us to tickle over brain cells. These are not only challenging but also amusing at times. Note:- These shlokas are for writing the meaning in medium of answer and explanation to them is also expected.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोकः – 1

साक्षरा …………….. मुञ्चति ।।1।।
श्लोकः : साक्षरा विपरीताश्चेद् राक्षसा एव केवलम्।
सरसो विपरीतोऽपि सरसत्वं न मुञ्चति ।।1।।
स्पष्टीकरणम् : साक्षरा: इति पदं विपरीतक्रमेण पठितं चेत् ‘राक्षसाः’ इति भवति। परं ‘सरसः’ इति पदं यथानुक्रमं वा विपरीतक्रमेण पठितं चेत् ‘सरसः’ इत्येव भवति। अत्र कविकल्पना एवं कविकौशलं विभाति।

अनुवादः

‘साक्षर’ हा शब्द उलट केला तर ‘राक्षस’ असा होतो. पण ‘सरस’ हा शब्द उलट केला तरी तो त्याचा सरसपणा सोडत नाही.
स्पष्टीकरण – ‘साक्षर’ मनुष्य जर विपरीत असेल तर तो राक्षसाप्रमाणे वागतो. म्हणजे तो त्याच्या ज्ञानाचा विपरीत वापर करून विघातक कृत्य करतो. पण ‘सरस’ म्हणजे उत्तम प्रवृत्तीचा मनुष्य संवेदनशील असतो. त्याचे वर्तन सरळ अथवा विपरीत परिस्थितीमध्ये सुद्धा बदलणार नाही.

The word ‘साक्षराः’ (literate) if reversed, becomes ‘राक्षसा:’ that is demons. But the word ‘सरस’ which means sensitive or filled with emotion doesn’t leave its sensitivity though reversed.

Explanation – This is poetic imagination which itself is the creativity of the poet. The poet says those who have only bookish knowledge whom we refer to as ‘pothi pandits’ if he is rubbed the wrong way will become evil like demons. Just as intelligent man has created weapons using science which is the wrong usage of knowledge.

On the other hand, a connoisseur is sensitive and even in difficult conditions, he still remains happy, because the word Rasa means आनंद i.e happiness, Rasika is always happy and also makes others happy.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोकः – 2

वृक्षाग्रवासी ………….. न मेघः।
श्लोकः : वृक्षानवासी न च पक्षिराज:
त्रिनेत्रधारी न च शूलपाणिः।
त्वग्वत्रधारी न च सिद्धयोगी
जलं च विभन्न घटोन मेघः।।

स्पष्टीकरणम् : सः वृक्षस्य अग्रे वसति किन्तु पक्षिराजः गरुडः न। तस्य त्रीणि नेत्राणि सन्ति किन्तु सः शूलपाणिः शङ्कर: न। सः वल्कलसदृशं वस्त्रं धारयति किन्तु स: सिद्धयोगी न। सः जलं धारयति किन्तु सः न घटः न च मेषः। अस्य उत्तरं वर्तते नारिकेलफलम्।

अनुवादः

तो वृक्षाच्या टोकावर राहतो पण पक्षीराज (गरुड) नाही. तीन डोळे आहेत पण शंकर नाही. वल्कले धारण करतो पण योगी नाही. पाणी धारण करतो पण घडा नाही व ढगही नाही.

स्पष्टीकरण – हे सुभाषित प्रहेलिका प्रकारातील आहे. प्रहेलिका म्हणजे कोडे. या कोड्याचे उत्तर आहे नारळ, नारळ झाडाच्या टोकावर असतो. त्याला तीन डोळे असतात, त्याला शेंडी असते आणि आत पाणी असते.

It lives on the top of the tree but is not the king of birds (garuda/eagle). It has three eyes but is not the one who holds the Trident (Shiva). It wears barkgarments but is not an accomplished ascetic (yogi), and it holds water but is neither a pot nor a cloud.

Explanation – This is a riddle or prahelika the answer to which is a coconut. A coconut grows on the top of the tree, it has three eyes below the tuft of coin on top, it has bark garments which is the coir and it has water in it.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोकः – 3

तातेन ……………… लड़िता।।3।।
श्लोकः : तातेन कथितं पुत्र पत्रं लिख ममाज्ञया।
न तेन लिखित पत्रं पितुराज्ञा न लड्डिता ।।3।।
स्पष्टीकरणम् : तातेन कथितं, “हे पुत्र, मम आज्ञया पत्रं लिख।” तेन पुत्रेण पत्रं न लिखितम्। तथापि पितुः आशा न लकिता। अर्थसङ्गतिः न दृश्यते। यदि ‘न तेन’ इति एकपदं क्रियते ‘नतेन’ इति पदेन अर्थबोधः भवति। नतेन नाम नमस्वभावेन पुत्रेण पत्रं लिखितम्। अपि च पितुः आज्ञा न लविता।

अनुवादः

वडिलांनी मुलाला सांगितले ‘माझ्या आज्ञेने पत्र लिही!’ त्याने पत्र लिहिले नाही आणि वडिलांची आज्ञा मोडली नाही. स्पष्टीकरण – हा श्लोक ‘कूटश्लोक’ या सुभाषितप्रकाराचे उदाहरण आहे. ‘न तेन’ हा शब्द एकत्र ‘नतेन’ असा वाचला तर ‘त्या नम्र मुलाने’ असा अर्थ होतो. संस्कृत भाषेमधील विभक्तिप्रत्यय व शब्द चमत्कृती येथे दिसून येते.

The father said, “O son, write a letter by my order. He did not write the letter nor did he disobey the father’s order.

Explanation – In this shloka the word has to be read as one word ‘1’ which means ‘by the modest one.’ So, the son who was modest wrote the letter and therefore did not disobey the father’s order. This is an example of a कूटश्लोक.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोकः – 4

न तस्यादिर्न ……………. स पण्डितः।
श्लोकः : न तस्यादिर्न तस्यान्त; यो मध्ये तस्य तिष्ठति।
तवाप्यस्ति ममाप्यस्ति यो जानाति स पण्डितः ।।4।।
स्पष्टीकरणम् : कूटप्रश्न: अयम्।
अस्य उत्तरम् – तस्य आदिः न , तस्य अन्त:न, तस्य मध्ये यः तिष्ठति (तत्) तव अपि अस्ति, मम अपि अस्ति।

अनुवादः

त्याच्या सुरुवातीला ‘न’, त्याच्या शेवटी ‘न’ वमध्ये ‘य’ आहे. तुझ्याकडेही आहे. माझ्याकडेही आहे. जो जाणतो तो पंडित आहे.
स्पष्टीकरण – हा सुभाषिताचा ‘कूटप्रश्न’ प्रकार आहे. ‘नयन’ हे त्याचे उत्तर आहे. कारण यात ‘न’ हे अक्षर सुरुवातीला आणि शेवटी येते तसेच ‘य’ हे अक्षर मध्ये येते.

It doesn’t have a beginning nor does it have an end and it stays in the middle. You too have it and I too have it, the one who knows this is a scholar. Explanation – This is an example of prahelika where the answer is ‘नयन’ means eye’. ‘न’ is at the beginning ‘न’ is at the end and ‘य’ is in the middle which is ‘नयन’.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोक: – 5

मृगमीनसज्जनानां ……………… जगति ।।5।।
श्लोकः : मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम्।
लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ।।5।।

स्पष्टीकरणम् : मृगाः तृणानि खादन्ति। मत्स्या: जले विहरन्ति। साधवः सन्तोषं यच्छन्ति। परम् अस्मिन् जगति लुब्धकाः मृगान् धीवरा: मत्स्यान्
तथा दुष्टा: साधून निष्कारणमेव पीडयन्ति। अत्र यथासङ्ख्य – अलङ्कारः विद्यते।

अनुवादः

हरीण, मासा व सज्जन अनुक्रमे गवत, पाणी व समाधान यांवर जगतात तरीही या जगात अनुक्रमे शिकारी, कोळी व दुर्जन हे विनाकारणच त्यांचे वैरी आहेत.

स्पष्टीकरण – हा श्लोक यथासंख्य अलंकाराचे उदाहरण आहे. या अलंकारात कर्तुपदे, कर्मपदे तसेच क्रियापदे वेगवेगळ्या चरणांत गुंफलेली असतात. प्रस्तुत श्लोकात जगातील एक सत्य गोष्ट – ‘दुर्जनांचे सज्जनांना विनाकारण छळणे’ सांगितली आहे.

Deer, fish, and good people have grass, water, and satisfaction respectively for their livelihood. Yes, in this world, the hunter, fisherman and the wicked for no reason make enmity with these.

Explanation – In the Shloka, we see how the poet has beautifully used यथासंख्य अलंकार where the words मृग, तृण and लुब्धक go together मीन, जल and धीवरgo together and सज्जन, संतोष and पिशुन go together. The thought conveyed in the shloka is that people with bad intention for no reason trouble those who are innocent and who don’t otherwise harm others.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोकः – 6

गङ्गायाश्चञ्चलतरे ………………. नभस्तलम्।।6।।
श्लोकः : गङ्गायाश्चलतरे वारिणि प्रतिबिम्बितम्।
शोभते तारकायुक्तं शतचन्द्रं नभस्तलम् ।।6।।
स्पष्टीकरणम् । गङ्गायाशजलतरे वारिणि प्रतिबिम्बितम् तारकायुक्तं शतचन्द्र नभस्तलम् शोभते। शतचन्द्र नभस्तलम्। इति काचन समस्या वर्तते। आकाशे चन्द्राणां शतं कथं शक्यते? इत्येषा समस्या।
समस्यापूर्तिः- गङ्गानद्याः जलं कल्लोलयुक्त विद्यते। यदा गगने तारकाः चन्द्रमा: च विलसन्ति तदा चन्द्रमसः शतं प्रतिबिम्बानि गङ्गानद्याः जले दृश्यन्ते । तदा कवि: कल्पनां करोति, ‘नभः शतचन्द्रम्’ इव दृश्यते।

अनुवादः

गंगेच्या चंचल पाण्यामध्ये प्रतिबिंबित झालेले आकाश जणू काही चांदण्यांनी व शेकडो चंद्रांनी युक्त असल्याप्रमाणे शोभून दिसत आहे.
स्पष्टीकरण – ही समस्यापूर्ती आहे. ‘शतचन्द्रं नभस्तलम्’ ही समस्या म्हणजे कोडे आहे. त्याचे उत्तर कवी असे देतो, आकाशात तर शंभर चंद्र असणे शक्य नाही, पण गंगेच्या लाटांवर जेव्हा चांदण्या व चंद्राने भरलेल्या आकाशाचे प्रतिबिंब पडते तेव्हा एकाचवेळी पाण्यात असंख्य चंद्र असल्याचे (पडल्याचे) भासते.

Hundred moons look beautiful along with stars in the sky reflected in the trembling waters of the Ganga.

Explanation – This shloka is an example of समस्यापूर्त where the last part ‘शतचन्द्रं नभस्तलम्’ is given and poets have to compose a shloka to make it meaningful. Now, this is really not possible.

So, to justify this sentence, the poet very beautifully says that the reflection of the moon is seen in the shaking waters of Ganga and this appears as if there are hundreds of moons. The reflection of the moon in the sky with many stars when seen in the trembling river water makes one see hundred moons.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

श्लोक: – 7

यद्वक्त्रं महरीक्षसे ……………. तप्त तपः ।।7।।
श्लोकः : यद्क्वं मुहुरीक्षसे न धनिनां दूषे न चाटून मृषा
नैषां गर्ववचः शृणोषि न च तान् प्रत्याशया धावसि ।
काले बालतृणानि खादसि परं निद्रासि निद्रागमे
तन्मे बूहि कुरङ्ग कुत्र भवता किं नाम तप्तं तपः ।।7।।

स्पष्टीकरणम् : हे कुरङ्ग, यत् त्वं धनिकानां वक्वं मुहुः न ईक्षसे, मृषा चाटून न दूषे, एषां गर्ववचः न शृणोषि, प्रत्याशया च तान प्रति न धावसि काले बालतृणानि खादसि परं निद्रागमे निद्रासि। तत् मे बूहि, भवता किं नाम तपः तप्तम्? एषा कुरङ्गान्योक्तिः वर्तते। सज्जनान् उद्दिश्य एषा अन्योक्तिः।

अनुवादः

अरे हरिणा ! तू धनिकांचे तोंड पुन्हा पाहत नाहीस, उगाच खोटी स्तुती करीत नाहीस, त्यांचे गर्वपूर्ण बोलणे ऐकत नाहीस. त्यांच्या दिशेने आशेने धावत (जात) नाहीस, योग्यवेळी कोवळे गवत खातोस, झोप आल्यावर झोपतोस! मला सांग बरे असे कोणते तप तू केले आहेस?

स्पष्टीकरण – प्रस्तुत श्लोकामध्ये स्थितप्रज्ञ माणसाविषयी हरणाचे रूपक घेऊन भाष्य केले आहे. ही अन्योक्ती असून हरणाच्या रूपकातून मनस्वी माणसाला कवी विचारत आहे की, त्याने असे काय साध्य केले आहे ज्यामुळे त्याला श्रीमंत माणसांवर अवलंबून रहावे लागत नाही. मनस्वी माणसे साधे पण स्वावलंबी आयुष्य जगतात हे या अन्योक्तीतून कवीला सांगायचे आहे.

Oh deer, tell me what penance has been performed by you because of which you do not have to see the face of the rich again and again, nor speak false pleasing words, you do not have to listen to their words filled with pride, not do you have to run behind them with greed. You eat tender grass at the proper time and sleep when you are sleepy.

Explanation – In this Shloka which is अन्योक्ति, the poet is not just addressing the deer and asking the deer how it has such a carefree life but is actually asking the man who leads a carefree life what has he done to get such a life where he doesn’t have to depend on the rich for everything. Generally, one has to depend on the wealthy for everything and per this he needs to please them. But there are those who lead simple lives and don’t have to do so.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

सन्धिविग्रहः

  • घटोन – घट: + न।
  • यो मध्ये – यः + मध्ये।
  • गङ्गायाश्चञ्चलतरे – गङ्गायाः + चलतरे।
  • नभस्तलम् – नभः + तलम्।
  • मुहुरीक्षसे – मुहुः + ईक्षसे।
  • तन्मे – तद् + मे।
  • नैषाम् – न + एषाम्।
  • यद्वक्त्रम् – यत् + वक्वम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

समानार्थकशब्दाः

  1. तपः – तपस्या।
  2. दानव: – दैत्यः ।
  3. धनी – धनिक्, श्रीमत्, बहुधनः ।
  4. वच: – वाणी, भाषा।
  5. वारि – जलम, तोयम, आपः।
  6. तारका – नक्षत्रम्, तारा, ज्योतिः।
  7. चन्द्रः – हिमांशुः, इन्दुः, विधुः, सुधांशुः, सोमः ।
  8. तृणानि – शष्याणि।
  9. संतोषः – तुष्टिः।
  10. मीन: – मत्स्यः ।
  11. पिशुन: – दुर्जनः।
  12. लुब्धक: – व्याधः।
  13. सज्जनः – सुजनः, सत्पुरुष।
  14. वैरिणः – शत्रवः, रिपवः।
  15. कुरङ्ग – मृगः, हरिणः, सारङ्गः।
  16. पण्डितः – ज्ञानी, विद्वान्।
  17. तातः – पिता, जनक:
  18. पुत्रः – तनयः, सूनुः आत्मजः

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

विरुद्धार्थकशब्दाः

  1. मृषा × सत्यम्।
  2. धनी × निर्धनः।
  3. चञ्चलम् × स्थिरम्।
  4. सज्जनः × दुर्जनः।
  5. पिशुनः × सत्पुरुषः।
  6. निष्कारण × सकारण।
  7. वैरी × मित्रम्।
  8. आदिः × अन्तः
  9. पण्डित: × मूढः।
  10. लहिता × अनुसता।
  11. नतः × गर्विष्ठः, उध्दतः।
  12. विपरीत: × सरलः।
  13. सरस: × नीरसः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 14 काव्यशास्त्रविनोदः

शब्दार्थाः

  1. विपरीत – reverse order – उलट क्रमाने
  2. मुञ्चति – does not leave – सोडत नाही
  3. सरसत्वम् – best qualities – रसिकता, रसाळपणा
  4. साक्षरा: – literate – साक्षर
  5. राक्षसा: – demons – दानव
  6. चेत् – if – जर
  7. वृक्षाग्रवासी – one who resides on top of the tree – वृक्षाच्या टोकावर राहणारा
  8. पक्षिराज: – king of birds, eagle – पक्ष्यांचा राजा, गरुड
  9. त्रिनेत्रधारी: – I having three eyes, Shiva – तीन डोळे असणारा, शंकर
  10. सिद्धयोगी – ascetic – योगी
  11. शूलपाणि: – the one who holds त्रिशूल in hand – त्रिशूलधारी (शंकर)
  12. त्वग्वस्त्रम् – clothes of bark – वल्कल
  13. घट: – pot – घडा
  14. मेघः – cloud – ढग
  15. बिभ्रत् – holds – धारण करणारा
  16. तात: – father – वडील
  17. आज्ञया – by order – आज्ञेवरून
  18. पत्रम् – letter – पत्र
  19. लहिता – crossed – मोडली
  20. आदिः – beginning – सुरुवात
  21. अन्त – end – शेवट
  22. मध्ये – in the middle – मध्ये
  23. जानाति – knows – जाणतो
  24. पण्डित: – intelligent, scholar – हुशार
  25. तिष्ठति – stands – राहते
  26. मृगः – deer – हरीण
  27. सज्जनः – good person – सज्जन
  28. मीन: – fish – मासा
  29. लुब्धकः – hunter – शिकारी
  30. ग्धीवरः – fisherman – कोळी
  31. पिशुन: – wicked – दुर्जन
  32. निष्कारण – without reason – निष्कारण
  33. जगति – in the world – ह्या जगात
  34. वैरिणः – foes, enemies – शत्रु
  35. चञ्चल – unsteady – चंचल, हलणारे
  36. प्रतिबिम्बित – reflected – प्रतिबिंबित झालेले
  37. तारकायुक्त – full of stars – चांदण्यानी युक्त
  38. नभः – sky – आकाश
  39. वक्त्रम् – mouth – तोंड
  40. मुहु – again and again – पुनः पुनः
  41. चाटून् – flatter – स्तुती
  42. मृषा – false – खोटे
  43. गर्ववचः – speech filled with pride – गर्वाने बोलणे
  44. प्रत्याशया – with greed – आशेने
  45. बालतृणानि – grass – कोवळे गवत
  46. ब्रुहि – tell me – सांग
  47. कुरङ्ग – o deer – हे हरिणा
  48. तपः – penance – तप

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Aamod Chapter 15 मनोराज्यस्य फलम् Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

Sanskrit Aamod Std 9 Digest Chapter 15 मनोराज्यस्य फलम् Textbook Questions and Answers

भाषाभ्यास:

1. एकवाक्येन उत्तरत।

प्रश्न 1.
भिक्षुकस्य नाम किम् ?
उत्तरम् :
भिक्षुकस्य नाम स्वभावकृपणः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

प्रश्न 2.
स्वभावकृपणेन घट: कुत्र बद्धः?
उत्तरम् :
स्वभावकृपणेन घटः नागदन्ते बद्धः।

प्रश्न 3.
सोमशर्मा कस्मात् भीतः भविष्यति ?
उत्तरम् :
सोमशर्मा कुक्कुरात् भीतः भविष्यति।

प्रश्न 4.
सक्तुपिष्टेन पूर्णः घट: कस्मात् कारणात् भग्नः ?
उत्तरम् :
‘स्वप्नमग्न: ध्यानस्थित : भिक्षुकः लगुडप्रहारम् अकरोत्।’ तस्मात् घट: भग्नः।

प्रश्न 5.
सोमशर्मपितुः नाम किम् ?
उत्तरम् :
स्वभावकृपणः इति सोमशर्मपितुः नाम।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

प्रश्न 6.
स्वभावकृपणेन कटः कुत्र प्रसारित: ?
उत्तरम् :
स्वभावकृपणेन कटः कलशस्य अधस्तात् प्रसारितः।

2. माध्यमभाषया उत्तरत।

प्रश्न 1.
स्वभावकृपणः किमर्थं पाण्डुरताम् अगच्छत्?
उत्तरम् :
विष्णुशर्मा विरचित ‘पञ्चतन्त्र’ या जगप्रसिद्ध कथासंग्रहातील ‘अपरीक्षितकारकम्’ या तंत्रावर आधारित ‘मनोराज्यस्य फलम्’ ही कथा आहे. स्वभावकृपण नावाच्या भिक्षुकाच्या दिवास्वप्न पाहणाच्या स्वैर वृत्तीमुळे अंती त्याला नुकसान सोसावे लागते हे या कथेत मांडले आहे.

स्वभावकृपण नावाचा भिक्षुक भिक्षेतून मिळालेल्या सातूच्या पिठाने भरलेला घड़ा दोरीने खुंटीला अडकवून त्या खाली झोपला. तेव्हाच तो भविष्यात काय काय होईल याचा विचार करू लागला, ते पीठ विकून आपल्याला पैसे मिळतील त्यातून आपण दोन बकऱ्या विकत घेऊ पुढे आधिक श्रीमंत झाल्यावर, गायी त्यानतर म्हैस असे करत करत अनेक घोडेही विकत घेऊ असे दिवास्वप्नच जणू तो पाहू लागला.

त्यातही पुढे सोने मिळवून आपले रूपवती कन्येबरोबर लग्न होईल व आपल्याला सोमशर्मा नावाचा मुलगा असेल एवढे भविष्यातील सर्व विचार करत असताना त्याचा मुलगा सोमशर्मा कुत्र्याला घाबरतो म्हणून स्वभावकृपण कुत्र्याला काठीने मारतो हे सर्व स्वप्नात पाहत असताना, तंद्रीत असल्याने प्रत्यक्षातही स्वभावकृपणाने तीच कृती केली व त्यामुळे वर बांधून ठेवलेला पीठाचा घडा फुटला.

त्यातील पीठ स्वभावकृपणावर सांडल्यामुळे तो पांढरा झाला. जे घडलेलेच नाही त्या भविष्यातील गोष्टींचा सतत विचार करणे या अविवेकी वर्तनामुळे वर्तमानातील गोष्टीही भिक्षुक गमावून बसला.

The story ‘मनोराज्यस्य फलम् is based on the principle of ‘अपरीक्षितकारकम्’ from ‘पञ्चतन्त्र’ composed by विष्णुशर्मा, Amonk named स्वभावकृपण slept under a pot in which he had kept the flour of sattu. He started dreaming about his future.

He thought that he would sell the flour in the time of famine and earn hundred rupees. With those hundred rupees he would buy two goats. With those goats he would buy cows and with cows buffaloes. With them he would buy mares.

This is how he would earn a lot of gold with which he would build a mansion and get married to a beautiful girl. They would have a son whom he would name as सोमशर्मा, Once adog would come near his sons and he would hit that dog with wooden rod. Thinking this he actually hit and shattered the pot and got whitened. Day-dreaming always leads to losing what we actually have.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

प्रश्न 2.
‘अपि दिवास्वप्नदर्शनं योग्यम् ?” इति कथायाः आधारेण लिखत ।
उत्तरम् :
विष्णुशर्मा विरचित ‘पञ्चतन्त्र’ या जगप्रसिद्ध कथासंग्रहातील ‘अपरीक्षितकारकम्’ या तंत्रावर आधारित ‘मनोराज्यस्य फलम्’ ही कथा आहे भिक्षुकाच्या दिवास्वप्न पाहण्याच्या वृत्तीचे कथेच्या अंती त्याला मिळालेले फळ अविवेकी वृत्तीने वर्तन केल्यास नुकसानच पदरी पडते हा उपदेश नकळतपणे मनावर बिंबवणारेच ठरते.

भिक्षेतून मिळालेले सातूचे पीठ एका घड्यात ठेवून तो घडा दोरीने खुंटीला अडकवून स्वभावकूपण त्या खालीच झोपला व तो भविष्यातील गोष्टींची दिवास्वप्ने रंगवू लागला. पीठ विकून पैसे मिळवेन इथपासून ते पुढे पशुपालनाचा व्यवसाय व त्यातून सोने प्राप्त करेन अशी गुंफण स्वभावकृपण स्वप्नात करू लागला, त्याही पुढे लग्नाचे, संसाराचे, अपत्याचे दिवास्वप्न तो रंगवू लागला.

त्याच स्वप्नात मग्न होऊन गेलेले असताना भानावर नसल्यामुळे स्वप्नातील कृती तो प्रत्यक्षातही केली व सातूच्या पिठाचा घडा काठीच्या प्रहाराने फुटला. यावरून हाच उपदेश मिळतो की, दिवास्वप्न पाहणे अयोग्य आहे. स्वप्न पूर्ण करण्यासाठी कार्य न करताच असलेल्या गोष्टीही हातातून निसटून जातात. त्यामुळे भविष्यात प्रगती साधायची असेल तर त्या ध्येयावर लक्ष केंद्रित करुन सतत त्यादृष्टीने कृती करणे आवश्यक आहे. ‘Preperation is a key to success’ म्हणूनच दिवास्वप्न न पाहता सतत प्रयत्न करत राहिल्यास वर्तमान व भविष्यकाळातही यश संपादन करता येते.

In the lesson ‘मनोराज्यस्य फलम्’ a message about day-dreaming is conveyed through a very interesting story. This story is based on one of the five principles of ‘पञ्चतन्त्र’ i.e ‘अपरीक्षितकारकम्’. A monk had a pot full of flour of sattu. He slept under that pot. He started dreaming how he would get rich after selling that flour in famine. Actually, there was no such situation of famine. He thought that he would sell flour of sattu and earn hundred rupees.

With that money, he would buy many animals and start a poultry business. In this way he would earn a lot of gold and build a mansion. He would get married to a beautiful girl and have a child whose name would beसोमशर्मा. Once when hthyref would be playing, a dog would come there and I would hit him with wooden rod.

While dreaming this he actually hit the pot and the pot got shattered. The flour on the basis of which the beggar was dreaming big things itself was vanished. The story tells us that a man should certainly dream big, but his dreams should be based on the reality.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

3. प्रश्ननिर्माणं कुरुत।

प्रश्न 1.
स्वभावकृपणः अजाद्वयं क्रेष्यति।
उत्तरम् :
स्वभावकृपणः किं ऋष्यति?

प्रश्न 2.
अयं घटः सक्तुपिष्टेन पूर्णः ।
उत्तरम् :
अयं घटः केन पूर्णः?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

4. (अ) सन्धिविग्रहं कुरुत।

प्रश्न 1.

  1. तस्याधस्तात्
  2. सोमशर्मेति
  3. ततोऽहम् ।

उत्तरम् :

  1. तस्याधस्तात् – तस्य + अध: + तात्।
  2. सोमशमति – सोमशर्मा + इति।
  3. ततोऽहम् – तत: + अहम्।

(आ) वर्णविग्रहं कुरुत।

प्रश्न 1.

  1. दुर्भिक्षम्
  2. रूपाढ्याम्
  3. ध्यानस्थितः
  4. स्वभावकृपणः

उत्तरम् :

  1. दुर्भिक्षम् – द् + उ + र + भ् + इ + क् + ष् + अ + म्।
  2. रूपाढ्याम् – र + ऊ + प् + आ + ढ् + य् + आ + म्।
  3. ध्यानस्थितः – ध् + य् + आ + न् + अ + स् + थ् + इ + त् + अः।
  4. स्वभावकृपणः – स् + व् + अ + भ + आ + व् + अ + क् + ऋ + प् + अ + ग् + अः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

(इ) सूचनानुसारं वाक्यपरिवर्तनं कुरुत।

प्रश्न 1.

  1. कश्चित् धनिकः स्वकन्यां मह्यं दास्यति । (लट्लकारे परिवर्तयत ।)
  2. बालकस्य सोमशर्मा इति नाम करिष्यामि । (कर्तृपदस्थाने ‘सः’ योजयत ।)
  3. सोमशर्मा मम समीपम् आगमिष्यति। (‘मम’ स्थाने ‘पितृ’शब्दस्य योग्य रूपं लिखत ।)
  4. एक: मनुष्यः प्रतिवसति स्म। (स्म निष्कासयत)
  5. अहं लगुडेन कुक्कुरं ताडयिष्यामि । (लुट्स्थाने लिङ्प्रयोगं कुरुत)

उत्तरम् :

  1. कश्चित् धनिकः स्वकन्यां मह्यं ददाति।
  2. स: बालकस्य सोमशर्मा इति नाम करिष्यति।
  3. सोमशर्मा पितुः समीपम् आगमिष्यति।
  4. एक: मनुष्यः प्रत्यवसत्।
  5. अहं लगुडेन कुक्कुरं ताडयेयम्।

5. समानार्थकशब्द लिखत।
कृपणः, दुर्भिक्षम्, अश्वः, धेनुः, सुवर्णम्, कुक्कुरः ।

प्रश्न 1.
समानार्थकशब्द लिखत।
कृपणः, दुर्भिक्षम्, अश्वः, धेनुः, सुवर्णम्, कुक्कुरः ।
उत्तरम् :

  • कृपणः – कदर्यः, क्षुद्रः, किम्पचानः।
  • दुर्भिक्षम् – वर्षाभावः।
  • अश्वः – हयः, तुरगः, वाजी, घोटकः।
  • धेनुः – गौः।
  • सुवर्णम् – कनकम्, हेम, काञ्चनम्, हिरण्यम्।
  • कुक्कुरः – सारमेयः, शुनकः, कौलेयकः।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

6. समस्तपदं कुरुत।
स्वभावेन कृपणः, कोपेन आविष्टः, लगुडस्य प्रहारः।

प्रश्न 1.
समस्तपदं कुरुत।
स्वभावेन कृपणः, कोपेन आविष्टः, लगुडस्य प्रहारः।

Sanskrit Aamod Class 9 Textbook Solutions Chapter 15 मनोराज्यस्य फलम् Additional Important Questions and Answers

उचितं पर्यायं चिनुत ।

प्रश्न 1.
कोऽपि भिक्षुकः ………… स्म।
(अ) प्रतिवसामि
(आ) प्रतिवसति
(इ) प्रत्यवसत्
(ई) प्रत्यवसन्
उत्तरम् :
(आ) प्रतिवसति।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

प्रश्न 2.
कलशः ………… सम्पूरितः?
(अ) जलेन
(आ) धनेन
(इ) सक्तुपिष्टेन
(ई) रूप्यकेण
उत्तरम् :
(इ) सक्तुपिष्टेन।

प्रश्न 3.
भिक्षुक: अजाभिः प्रभूताः ………… ग्रहीष्यति।
(अ) अश्वाः
(आ) धेनूः
(इ) अश्वान्
(ई) महिषी:
उत्तरम् :
(आ) धेनूः

प्रश्न 4.
स्वभावकृपणस्य पुत्रस्य नाम …………।
(अ) सोमदेवः
(आ) विष्णुशर्मा
(इ) सोमशर्मा
(ई) देवदत्तः
उत्तरम् :
(इ) सोमशर्मा

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

प्रश्न 5.
कोपाविष्ट: भिक्षुकः काम् अभिधास्यति ?
(अ) सोमशर्माणम्
(आ) अजाम्
(इ) भार्याम्
(ई) बालकम्
उत्तरम् :
(इ) भार्याम्

प्रश्न 6.
स्वप्ने भिक्षुक: कं ताडयिष्यति?
(अ) महिषीम्
(आ) अश्वम्
(इ) अजाम्
(ई) कुक्कुरम्
उत्तरम् :
(ई) कुक्कुरम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

एकवाक्येन उत्तरत।

प्रश्न 1.
यदि दुर्भिक्षं भवति तर्हि कस्य विक्रयणेन भिक्षुक: रूप्यकाणां शतं प्राप्स्यति?
उत्तरम् :
यदि दुर्भिक्षं भवति तर्हि सक्तुपिष्टेन परिपूर्णघटस्य विक्रयेण रूप्यकाणां शतं प्राप्स्यति।

प्रश्न 2.
स्वप्ने भिक्षुक: कति अजा: केष्यति?
उत्तरम् :
स्वप्ने भिक्षुक; अजाद्वयं क्रेष्यति।

प्रश्न 3.
वडवापसवत: किं भविष्यति?
उत्तरम् :
वडवाप्रसवतः प्रभूताः अश्वाः भविष्यन्ति ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

प्रश्न 4.
भिक्षुकः कीदृशीं कन्याम् इच्छति?
उत्तरम् :
भिक्षुकः प्राप्तवयस्का रूपाझ्या कन्याम् इच्छति।

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. भिक्षुकेन भिक्षया प्राप्तेन सक्तुपिष्टेन कलश: सम्पूरितः।
  2. भिक्षुकः भूमौ सुप्तः।
  3. भिक्षुकस्य नाम स्वभावकृपणः आसीत्।
  4. सोमशर्मा अन्धकारात् भीत: भविष्यति।
  5. लगुडप्रहारेण जलेन पूर्णः घट: भग्नः अभवत्।
  6. स्वभावकृपणः स्वप्नमग्नः आसीत् ।
  7. अश्वानां विक्रयणात्पभूतं सुवर्ण प्राप्स्यामि।
  8. स्वभावकृपणस्य पिता सोमशर्मा ।
  9. सुवर्णेन चतुःशालं गृहं सम्पत्स्यते।

उत्तरम् :

  1. सत्यम्
  2. असत्यम्
  3. सत्यम्
  4. असत्यम्
  5. असत्यम्
  6. सत्यम्
  7. सत्यम्
  8. असत्यम्
  9. सत्यम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

शब्दस्य वर्णविग्रहं कुरुत।

  • कस्मिंश्चित् – क् + अ + स् + म् + इ + न् + श् + च् + ई + त्।
  • सम्पूरितः – स् + अ + म् + प् + ऊ + र + इ + त् + अः।
  • रज्ज्वा – र + अ + ज् + ज् + व् + आ।
  • बद्ध्वा – ब + अ + द् + ध् + व् + आ।
  • प्रसार्य – प् + र + अ + स् + आ + र + य् + अ।
  • मत्समीपम् – म् + अ + त् + स् + अ + म् + ई + प् + अ + म्।
  • कोपाविष्टः – क् + ओ + प् + आ + व् + ई + ष् + ट् + अः।
  • स्वप्नमग्नः – स् + व् + अ + प् + न् + अ + म् + अ + ग् + न् + अः।
  • षाण्मासिक – ष् + आ + ण + म् + आ + स् + इ + क + अ।
  • ग्रहीष्यामि – ग् + र् + अ + ह् + ई + ष् + य् + आ + म् + इ।

प्रवनिर्माणं कुरुत।

प्रश्न 1.

  1. लगुडप्रहारेण: घट: भग्नः अभवत्।
  2. सोमशर्मा कुक्कुरात् भीत: भविष्यति।
  3. अश्वानां विक्रयणात्प्रभूतं सुवर्णं प्राप्स्यामि।

उत्तरम् :

  1. केन घट: भग्नः अभवत्?
  2. सोमशर्मा कस्मात् भीतः भविष्यति?
  3. केषां विक्रयणात्प्रभूतं सुवर्ण प्रास्यामि?

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा / ट्वा / ढ्वा / इत्वा अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय   थातु + तुम् / धुम् / टुम् / ढुम् / इतुम् / अयितुम्
बद्ध्वा प्रसार्य
दृष्ट्वा समुत्थाय

विभक्त्यन्तरूपाणि।

  • प्रथमा – भिक्षुकः, कलश:, अयम्, परिपूर्णः, घटः, नाम, अहम्, अजा, वडवाः, अश्वाः, धनिकः, पुत्र:, सः, सोमशर्मा, अहम्, कुक्कुरः,सः, घटः, पाण्डुरः, सोमशमपिता, ध्यानस्थितः।
  • द्वितीया – तम्, घटम्, कटम्, धेनूः, महिषी:, सुवर्णम्, गृहम, कन्याम, रूपाढ्याम्, बालकम, भार्याम्, कुक्कुरम्, लगुडप्रहारम्, चिन्ताम्, माम्।
  • तृतीया – तेन, भिक्षया, सक्तुपिष्टेन, विक्रयणेन, रज्ज्वा, अजाभिः, धेनुभिः, महिषीभिः, सुवर्णेन, लगुडेन, प्रहारेण।
  • चतुर्थी – महाम् पझमी – ताभ्याम्
  • पञ्चमी – तस्मात्।
  • षष्ठी – अस्य, तेषाम् , आवयोः, तस्य, मम।
  • सप्तमी – नगरे, नागदन्ते, विषये।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

लकारं लिखत।

  1. प्रतिवसति – प्रति + वस् धातुः प्रथमगणः परस्मैपदं लट्लकार प्रथमपुरुष: बहुवचनम्।
  2. अचिन्तयत् – चिन्त् धातुः दशमगण: उभयपदम् अत्र परस्मैपदं लङ्लकारः प्रथमपुरुष: एकवचनम्।
  3. प्राप्स्यामि – प्र + आप् धातुः पञ्चमगण: परस्मैपदं लुट्लकार: उत्तमपुरुष: एकवचनम्।
  4. वेष्यामि – की धातुः नवमगणः परस्मैपदं लुट्लकार: उत्तमपुरुष: एकवचनम्।
  5. भविष्यति – भू धातुः प्रथमगणः परस्मैपदं लूट्लकार: प्रथमपुरुष: एकवचनम्।
  6. ग्रहीष्यामि – गृह धातुः नवमगण: उभयपदम् अत्र परस्मैपद लुट्लकार: उत्तमपुरुष: एकवचनम्।
  7. दास्यामि – दा धातः प्रथमगण:/तृतीयगण: उभयपदम् अत्र परस्मैपदं लट्लकार: उत्तमपुरुष: एकवचनम्।
  8. करिष्यामि – कृ धातुः अष्टमगण: उभयपदम् अत्र परस्मैपदं लुट्लकार: उत्तमपुरुष: एकवचनम्।
  9. आगमिष्यति – आ + गम् धातुः प्रथमगण: परस्मैपदं लुट्लकार: प्रथमपुरुष: एकवचनम्।
  10. अभिधास्यामि – अभि + धा धातु: तृतीयगणः परस्मैपदं लट्ल कार: उत्तमपुरुष: एकवचनम्।
  11. श्रोष्यति – शृ धातुः पञ्चमगण: परस्मैपदं लट्लकार: प्रथमपुरुष: एकवचनम्।
  12. ताडयिष्यामि – ताधातुः दशमगण: परस्मैपदं लुट्लकार: उत्तमपुरुष: एकवचनम्।
  13. ब्रवीमि – ब्रूधातुः द्वितीयगण: उभयपदम् अत्र परस्मैपदं लट्लकारः उत्तमपुरुष: एकवचनम्।
  14. शेते – शी धातु: द्वितीयगण: आत्मनेपदं लट्लकारः प्रथमपुरुष: एकवचनम्।

विशेषण-विशेष्य-सम्बन्ध: (स्तम्भमेलनं कुरुत)।

प्रश्न 1.

विशेष्यम् विशेषणम्
1. जानुचलनयोग्यः कन्या
2. चतुःशालम् सोमशर्मा
3. प्राप्तवयस्का गृहम्
4. स्वप्नमग्नः घट:
5. भग्नः चिन्ता
6. अनागतवती भिक्षुकः

उत्तरम् :

विशेष्यम् विशेषणम्
1. जानुचलनयोग्यः सोमशर्मा
2. चतुःशालम् गृहम्
3. प्राप्तवयस्का कन्या
4.  स्वप्नमग्नः भिक्षुकः
5. भग्नः घट:
6. अनागतवती चिन्ता

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

कः कं वदति।

प्रश्न 1.
“गृह्मण बालकम्”।
उत्तरम् :
स्वभावकृपणः/ भिक्षुकः भार्या वदति।

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
सक्तुपिष्टेन पूर्ण: घट: भग्नः अभवत् यतः……….।
a. स्वप्नमग्न; ध्यानस्थितः भिक्षुक: लगुडप्रहारम् अकरोत्।
b. घट: भूमौ अपतत्।
उत्तरम् :
सक्तुपिष्टेन पूर्ण: घटः भग्नः अभवत् यतः स्वप्नमग्नः ध्यानस्थित : भिक्षुकः लगुडप्रहारम् अकरोत्।

सूचनानुसारं वाक्यपरिवर्तनं कुरुत।

प्रश्न 1.
स: अचिन्तयत्।
(लट्लकारं योजयत।)
उत्तरम् :
स: चिन्तयति।

प्रश्न 2.
घटस्य विक्रयणेन रूप्यकाणां शतं प्राप्स्यामि।
(लङ्लकारे परिवर्तयत।)
उत्तरम् :
घटस्य विक्रयणेन रूप्यकाणां शतं प्राप्नवम्।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

प्रश्न 3.
अजाभिः प्रभूताः धेनू: ग्रहीष्यामि।
(बहुवचने परिवर्तयत।)
उत्तरम् :
अजाभिः प्रभूताः धेनूः ग्रहीष्यामः।

प्रश्न 4.
एकदा सोमशर्मा मां दृष्ट्वा मत्समीपम् आगमिष्यति।
(‘त्वान्त’ निष्कासयत।)
उत्तरम् :
एकदा सोमशर्मा मां दर्शविष्यति मत्समीपम् आगमिष्यति च।

प्रश्न 5.
स्वभावकृपणः सः पाण्डुरताम् अगच्छत्।
(‘स्म’ योजयत।)
उत्तरम् :
स्वभावकृपणः सः पाण्डुरतां गच्छति स्म।

समानार्थकशब्द योजयित्वा वाक्यं पुनर्लिखत।

  • प्रभूता: – वडवाप्रसवतः प्रभूता: अश्वाः भविष्यन्ति। वडवाप्रसवत: बहवः/प्रचुराः अश्वा: भविष्यन्ति।
  • पूर्णम् – यत्परिपूर्णोऽयं घटस्तावत् सक्तुपिष्टेन वर्तते। यत्परिसमग्र:/सकल:/अखण्डे ऽयं घटस्तावत् सक्तुपिष्टेन वर्तते।
  • शोभनम् – बालस्य रूपं शोभनम् अस्ति। बालस्य रूपं सुन्दरं/रुचिरं/साधु अस्ति।
  • कृपणः – कस्मिंश्चित् नगरे कश्चित् स्वभावकृपणो नाम कोऽपि भिक्षुकः प्रतिवसति स्म ।
    कस्मिंशित् नगरे कश्चित् स्वभावकदर्य:/क्षुद्रः/किंपचान: नाम कोऽपि भिक्षुकः प्रतिवसति स्म।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

व्याकरणम् :

नाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम् 1

सर्वनाम – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम् 2

धातु – तालिका।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम् 3समासाः।

समस्तपदम् अर्थ: समासविग्रहः समासनाम
स्वभावकृपणः miser by nature स्वभावेन कृपणः। तृतीया तत्पुरुष समास।
कोपाविष्टः overcome by anger कोपेन आविष्टः। तृतीया तत्पुरुष समास।
लगुडप्रहार: blow of a stick लगुडस्य प्रहारः। षष्ठी तत्पुरुष समास।
जानुचलनम् walking by the knees जानुभ्याम् चलनम्। तृतीया तत्पुरुष समास।
सक्तुपिष्टेन with flour of sattu सक्तो : पिष्टं, तेन। षष्ठी तत्पुरुष समास।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

धातुसाधितविशेषणानि।

धातुसाधित – विशेषणम् विशेष्यम्
प्राप्तेन सक्तुपिष्टेन
सम्पूरितः कलश:
सुप्तः, चिन्तयन् स्वभावकृपणः, भिक्षुकः
भीत: सोमशर्मा
पूर्णः, भग्नः घटः
अनागतवतीम, असम्भाव्याम् चिन्ताम्

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम् 4

मनोराज्यस्य फलम् Summary in Marathi and English

प्रस्तावना :

भारतात कथाकथनाची परंपरा फार पूर्वीपासून आहे. शर्करावगुण्ठित उपदेश करून सहजपणे एखादे मूल्य पटविण्यासाठी गोष्ट हे प्रभावी माध्यम ठरते. विष्णुशर्मारचित पंचतंत्र या कथा संग्रहात पुढील 5 तंत्रे गोष्टीरूपाने मांडली आहेत.1) मित्रभेदः 2) मित्रसम्प्राप्तिः 3)काकोलुकीयम् 4)लब्धपणरा: 5) अपरीक्षितकारकम्. राजा अमरशक्तीच्या तीन मुलांना नीती व राज्यशास्त्राचे शिक्षण देण्यासाठी, व्यवहारज्ञानात चतुर बनविण्यासाठी विष्णुशर्माने हा ग्रंथ रचला.

विष्णुशर्मा विरचित ‘पंचतंत्र’ या जगप्रसिद्ध कथासंग्रहातील ‘अपरीक्षितकारकम्’ (अविचाराने केलेले काम) या तंत्रावर आधारित प्रस्तुत कथा आहे. आपल्या स्वप्नांच्या पूर्तीसाठी जिद्दीने झटणे आवश्यक असते. केवळ दिवास्वप्न पाहून, न घडलेल्या गोष्टींबद्दल विचार करत राहिल्यास वर्तमानात असलेल्या गोष्टीही हातातून निघून जातात, हा बोध भिक्षुकाच्या या कथेतून मिळतो.

India has a wide history of story literature. Stories have been a very strong and effective method of inculcating moral and ethical things since time immemorial A classical example of this is king Amarshakti whose sons could not be taught by any traditional means.

It uses only when the scholar Vishnusharma took them into this fold and narrated to them stories that could make them proficient in administration. It is these stories which form the basis of the five principles of पञ्चतन्त्र – 1) मित्रभेद: 2) मित्रसम्प्राप्ति: 3) काकोलूकीयम् 4) लब्धप्रणाश: 5) अपरीक्षितकारकम् The present story is taken from the अपरीक्षितकारकम् which deals with the effect of actions done without proper thinking. This story presents to us the ill-effects of daydreaming and building castles in air without proper action to follow it.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

परिच्छेद : 1

कस्मिंश्चित् ………………. शतं प्राप्स्यामि।
कस्मिंश्चित् नगरे कश्चित् स्वभावकृपणो नाम कोऽपि भिक्षुकः प्रतिवसति स्म । तेन भिक्षया प्राप्तेन सक्तुपिष्टेन कलश: सम्पूरितः । तं च घट नागदन्ते रज्ज्वा बद्ध्वा तस्याधस्तात् कटं प्रसार्य सततं तद्विषये चिन्तयन् सः सुप्तः । स: अचिन्तयत् – “यत्परिपूर्णोऽयं घटस्तावत् सक्तुपिष्टेन वर्तते । यदि दुर्भिक्षं भवति तर्हि अस्य विक्रयणेन रूप्यकाणां शतं प्राप्स्यामि ।

अनुवादः

कोण्या एका नगरात कोणी एक स्वभावकृपण नावाचा भिक्षुक राहात असे. त्याने भिक्षा मागून मिळालेल्या सातूच्या पिठाने घडा पूर्ण भरला, आणि (त्याने) त्या घड्याला दोरीने खुंटीवर बांधून त्याच्या खालीच चटई पसरून सतत त्या विषयीच विचार करत तो (तिथे) झोपला. त्याने विचार केला – “हा घडा सातूच्या पिठाने पूर्ण भरलेला आहे. जर दुष्काळ पडला तर याच्या (सातूच्या पीठाच्या) विक्रीतून शंभर रूपये मिळवेन.

In certain city there lived a certain monk named स्वभावकृपण. He filled a pot with the flour of sattu which he obtained as alms. After hanging that pot with a rope to the nail, spreading a mat exactly below it, he fell asleep constantly thinking about it. He thought this pot is filled with sattu flour. If there is a famine, (scarcity of food) I’ll get hundred rupees by selling it.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

परिच्छेद : 2

ततस्तेन ………….. जानुचलनयोग्यः भविष्यति।
ततस्तेन अहम् अजाद्वयं क्रेष्यामि। तत: पाण्मासिक-प्रसववशात् ताभ्यां यूथः भविष्यति। ततोऽजाभिः धेनू: ग्रहीष्यामि, धेनुभिः महिषी:, महिषीभिः वडवाः, वडवाप्रसवतः प्रभूता: अश्वाः भविष्यन्ति । तेषां विक्रयणात्प्रभूतं सुवर्ण प्राप्स्यमि। सुवर्णेन चतु:शालं गृहं सम्पत्स्यते। ततः कश्चित् धनिकः प्राप्तवयस्कां रूपाढ्यां कन्यां मां दास्यति । आवयोः पुत्रः भविष्यति । तस्याहं सोमशमति नाम करिष्यामि । तत: स: जानुचलनयोग्यः भविष्यति।

अनुवादः

त्यानंतर त्यातून मी दोन बकऱ्या विकत घेईन. त्यानंतर सहा महिन्यांनी त्यांच्या प्रजननातून त्यांचा कळप तयार होईल. त्यानंतर पुष्कळ बकऱ्या झाल्यावर गायी विकत घेईन. गाईंनंतर म्हशी, म्हशींनंतर घोड्या, घोड्यांच्या प्रजननातून पुष्कळ घोडे जन्माला येतील. त्यांच्या विक्रीतून पुष्कळ सोने मिळवेन.

त्या सोन्यामुळे चौसोपी घर होईल. तेव्हा कोणी एक धनिक वयात आलेली रूपवती कन्या मला देईल. आम्हां दोघांना मुलगा होईल. त्याचे मी सोमशर्मा असे नाव ठेवेन त्यानंतर तो रांगू लागेल.

Then, with that, I shall buy two goats. Then, after six month of their pro-creation, there will be a flock of them. Then with the goats, I shall get cows, with the cows buffaloes, with the buffaloes, many mares, from many mares there will be many horses.

I shall obtain lots of gold by selling them. With the gold there will be a mansion (four buildings enclosing a quadrangle). Then some rich man will give me his beautiful daughter of marriageable age. Then we will have a son. I will name him as Somasharma. Then he’ll be able crawl on knees.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

परिच्छेद : 3

एकदा सोमशर्मा ………… यया ।।
एकदा सोमशर्मा मां दृष्ट्वा मत्समीपम् आगमिष्यति । ततोऽहं कोपाविष्टः अभिधास्यामि भार्याम्, “गृहाण बालकम्’ इति । साऽपि मम वचनं न श्रोष्यति । तावत्काले कश्चन कुक्कुरं तत्र आगमिष्यति । सोमशर्मा तस्मात् भीतः भविष्यति। ततोऽहं समुत्थाय लगुडेन तं कुक्कुर ताडयिष्यामि।” एवं स्वनमग्नः ध्यानस्थितः सः तथैव लगुडप्रहारम् अकरोत् । तेन लगुडपारेण सक्तुपिष्टेन पूर्णः सः घट: भग्नः अभवत् । स्वभावकृपणः सः पाण्डुरताम् अगच्छत् । अत: ब्रवीमि – अनागतवती चिन्तामसम्भाव्यां करोति यः । स एव पाण्डुर: शेते सोमशर्मपिता यथा ।।

अनुवादः

एकदा सोमशर्मा मला पाहून माझ्याजवळ येईल. तेव्हा रागावलेला मी पत्नीला म्हणेन, “मुलाला घे.” ती सुद्धा माझे बोलणे ऐकणार नाही. त्याचवेळी कोणी एक कुत्रा तेथे येईल. सोमशर्मा त्याला घाबरेल. तेव्हा मी उठून काठीने त्या कुत्र्याला मारेन, अशा प्रकारे स्वप्नात गढून गेल्याने विचारमग्न झालेल्या त्याने तशाच प्रकारे काठीचा प्रहार केला. त्या काठीच्या प्रहाराने सातूच्या पिठाने भरलेला तो घडा फुटला. तो स्वभावकृपण पांढरा झाला.

म्हणून म्हणतो – अद्याप न घडलेल्या गोष्टींची आणि अशक्य गोष्टींची जो उगाचच चिंता करतो (विचार करतो), तो झोपलेल्या सोमशाच्या पित्याप्रमाणेच पांढरा होतो.

Once after seeing me Heref will come to me. Then, I will angrily say to my wife ” Take the boy”. She too will not hear my words. By that time, a certain dog will come there. Somasharma will get scared of it. Then after getting up, I shall hit that dog with a stick.

Thus engrossed in the dream he who was thinking, struck a blow with the stick. Due to the blow of the stick, the pot filled with sattu flour was shattered (broke) and that स्वभावकृपण got all whitened. Hence I tell you, he who sleeps over (worries over) something yet to come, or something impossible, gets whitened (pale) just like Somasharma’s father who was sleeping.

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

सन्धिविग्रहः

  1. कश्चित् – क: + चित्।
  2. ततस्तेन – ततः + तेन। ततोऽजाभिः – ततः + अजाभिः।
  3. तस्याहम् – तस्य + अहम्।
  4. विक्रयणात्प्रभूतम् – विक्रयणात् + प्रभूतम्।
  5. तावत्काले – तावत् + काले।
  6. चिन्तामसम्भाव्याम् – चिन्ताम् + असम्भाव्याम्।
  7. साऽपि – सा + अपि।
  8. तथैव – तथा + एव।
  9. स्वभावकृपणो नाम – स्वभावकृपणः + नाम।
  10. कोऽपि – क: + अपि।
  11. तद्विषये – तत् + विषये।
  12. यत्परिपूर्णोऽयम् – यत् – परिपूर्ण: + अयम्।
  13. घटस्तावत् – घटः + तावत् ।
  14. कस्मिंचित् – कस्मिन् + चित् ।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

समानार्थकशब्दाः

  • भिक्षुकः – भिक्षुः, परिव्राजकः, परिव्राट्।
  • रज्जुः – गुणः, सूत्रम्।
  • नगरम् – पत्तनम्, पुरी।
  • कलशः – घटः, कुम्भः ।
  • वडवा – अश्वा, वामी।
  • कन्या – तनया, पुत्री, दुहिता।
  • पुत्रः – आत्मजः, सुतः, सुनः।
  • प्रभूताः – बहुलाः, बहवः।

विरुद्धार्थकशब्दाः

  • सुप्तः × जागरितः।
  • पूर्णः × अपूर्णः ।
  • प्रभूताः × स्तोकाः।
  • समीपे × दूरे।

Maharashtra Board Class 9 Sanskrit Aamod Solutions Chapter 15 मनोराज्यस्य फलम्

शब्दार्थाः

  1. स्वभावकृपणः – miserly by nature – स्वभावाने कंजूष
  2. सक्तुपिष्टम् – saktu flour – सातूचे पीठ
  3. नागदन्तः – bracket on the wall – खुंटी
  4. दुर्भिक्षम् – famine – दुष्काळ
  5. विक्रयणेन – by selling – विकून
  6. बद्ध्वा – having tied – बांधून
  7. प्रसार्य – having spread – पसरून
  8. अजा – goat – बकरी, शेळी
  9. महिषी – buffalo – म्हैस
  10. वडवा – mare – घोड़ी
  11. अश्वः – horse – घोडा
  12. प्रभूतम् – a lot – पुष्कळ
  13. प्राप्तवयस्का – of proper age – वयात आलेली
  14. जानुचलनयोग्य: – able to crawlon knees – रांगण्यायोग्य
  15. भ्यूथः – flock / shed – समूह, कळप
  16. ‘चतुःशालम् – quadrangle with four building (mansion) – वाडा
  17. मत्समीपम् – near me – माझ्याजवळ
  18. कोपाविष्टः – angry – अतिशय रागावलेला
  19. अभिधास्यामि – I will say – मी बोलेन
  20. गुहाण – you take – तू घे
  21. कुक्कुरः – dog – कुत्रा
  22. समुत्थाय – after getting up – उठून
  23. लगुडेन – with a stick – काठीने
  24. पाण्डुरः – white – पांढरा
  25. अनागतवती – not arrived – न आलेली
  26. असम्भाव्यम् – impossible – अशक्य
  27. शेते – sleeps – झोपतो

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

Balbharti Maharashtra State Board Class 9 Sanskrit Solutions Anand Chapter 1 सुष्ठु गृहीतः चौरः Notes, Textbook Exercise Important Questions and Answers.

Maharashtra State Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

Sanskrit Anand Std 9 Digest Chapter 1 सुष्ठु गृहीतः चौरः Textbook Questions and Answers

भाषाभ्यास:

1. उचितं पर्यायं चिनुत ।

प्रश्न 1.
कस्य धनस्यूत: लुप्त: ?
(अ) देवदत्तस्य
(आ) वीरबलस्य
(इ) भृत्यस्य
(ई) नृपस्य
उत्तरम् :
(अ) देवदत्तस्य

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 2.
गृहे कति भृत्याः आसन् ?
(अ) पञ्च
(आ) सप्त
(इ) षड्
(ई) एक:
उत्तरम् :
(इ) षड्

प्रश्न 3.
वीरबलः कस्य मित्रम् ?
(अ) भृत्यस्य
(आ) धनिकस्य
(इ) यष्टिकायाः
(ई) चौरस्य
उत्तरम् :
(आ) धनिकस्य

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 4.
‘श्व: मम चौर्यं प्रकटितं भवेत्।’ इति चिन्ता कस्य चित्ते जायते?
(अ) दासस्य
(आ) वीरबलस्य
(इ) धनिकस्य
(ई) नृपस्य
उत्तरम् :
(अ) दासस्य

2. कः कं वदति ?

प्रश्न 1.
“पश्यन्तु एता: मायायष्टिकाः।”
उत्तरम् :
वीरबल: सेवकान् वदति।

प्रश्न 2.
“मित्र, अद्य सायङ्काले तव सर्वान् भृत्यान् मम गृहं प्रेषय।”
उत्तरम् :
वीरबल: देवदत्तं वदति।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

3. माध्यमभाषया उत्तरं लिखत । वीरबलेन चौरः कथं गृहीतः ?

प्रश्न 1.
माध्यमभाषया उत्तरं लिखत । वीरबलेन चौरः कथं गृहीतः ?
उत्तरम् :
बिरबल हा सम्राट अकबराचा अतिशय चतुर आणि हजरजबाबी मंत्री होता. त्याच्या चातुर्याच्या अनेक कथा प्रसिद्ध आहेत. त्यांपैकीच एक म्हणजे ‘सुगृहीत: चौर:’. बिरबलाने स्वत:च्या चातुर्यान कसा चोर पकडला, याबाबत ही गोष्ट आहे.

देवदत्त नावाच्या एका श्रीमंत माणसाची पैशाची पिशवी चोरीला गेल्यावर तो आपल्या सेवकांवर संशय घेतो. आपल्या सहा सेवकांपैकीच कोणी एक चोर असणार, याची त्याला खात्री असते. चोराला पकडण्यासाठी तो आपल्या मित्राकडे म्हणजे बिरबलाकडे मदत मागतो. त्यानुसार एके संध्याकाळी बिरबल त्या सहा नोकरांना आपल्या घरी बोलावून समान उंचीची एकेक काठी देतो.

त्या काठ्या जादूच्या असून तुमच्यापैकी जो कोणी चोर असेल, त्याची काठी अंगठ्याएवढी लांब होईल, अशी भीतीही दाखवतो. आपापल्या काठ्या घेऊन दुसऱ्या दिवशी सकाळी यावे असे तो सेवकांना सांगतो. सहापैकी पाच चोर रात्री निश्चिंतपणे झोपतात. मात्र खऱ्या चोराच्या मनात भीती निर्माण होते.

आपली काठी अंगठ्याएवढी लांब होऊन आपली चोरी उघडकीस येण्यापेक्षा अगोदरच काठी कापलेली बरी, असा विचार करून तो काठी कापतो. दुसऱ्या दिवशी बिरबल एकच आखूड काठी बघून चोराला ओळखतो आणि त्याला पकडतो. खजील झालेला चोर क्षमा मागतो आणि पैशाची पिशवी परत देतो.

माणसाची मानसिकता कशी असते हे बिरबल जाणत होता. चोराच्या मनात चांदणे याचा अर्थ जाणून बिरबलाने सर्व साधले. खरा चोर स्वत:ची चोरी उघडकीस येणार नाही यासाठी नक्कीच प्रयत्न करेल. मनुष्याची हीच मानसिकता लक्षात घेऊन बिरबलाने युक्ती केली. अशा प्रकारे केवळ आपल्या युक्तीच्या जोरावर बिरबल चोराला पकडण्यात यशस्वी होतो.

Birbal was a very clever and witty minister in Emperor Akbar’s court. There are several famous accounts of his cleverness. One among them is the story “The thief is well – caught’ – ‘सु गृहीत: चौर:’ This story revolves around Birbal’s cleverness correctly identifying the thief.

When Devdutta realised his money bag was missing he suspected that one of the six servants would be the culprit. To catch the thief, he took Birbal’s help.

Birbal used his understanding of human psychology that the real thief would always do something to conceal his theft. Knowing this Birbal gave the servants a stick each of the same length saying that those sticks were magical and only the thief’s stick would grow longer the next day. The real thief fell for this ploy and cut his stick so no one would know that he was the thief.

However, the next day the thief’s stick was shorter than the others’. Birbal easily identified the thief due to his short stick. Thus, Birbal used his cleverness and understanding of human behavior to catch the thief.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

4. स्तम्भमेलनं कुरुत।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः 1

उत्तरम् :

विशेषणम् विशेष्यम्
समानोन्नतयः यष्टिकाः
सर्वान् भूत्यान्
लुप्तः धनस्यूतः
गृहीत: चौरः

5. विरुद्धार्थकशब्दानां युग्मं चिनुत लिखत च।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः 2
उत्तरम् :

  • पूर्वम् × पश्चात्
  • गताः × आगताः
  • दीर्घा × हस्वा
  • जागृतः × सुप्तः
  • भृत्यः × स्वामी
  • धनिकः × दरिद्रः

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

6. पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत ।

प्रश्न 1.
Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः 3
उत्तरम् :

  • धनिकः
  • चौरः
  • सुप्तः
  • भृत्य:

Sanskrit Anand Class 9 Textbook Solutions Chapter 1 सुष्ठु गृहीतः चौरः Additional Important Questions and Answers

एकवाक्यन उत्तरत।

प्रश्न 1.
क: धनिकः आसीत्?
उत्तरम् :
देवदत्त : धनिकः आसीत्।

प्रश्न 2.
सेवका: कदा वीरबलस्य गृहम् अगच्छन् ?
उत्तरम् :
सेवका: सायकाले वीरबलस्य गृहम् अगच्छन्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 3.
वीरबलेन सर्वेषां कृते का: आनीता:?
उत्तरम् :
वीरबलेन सर्वेषां कृते समानोन्नतय: मायायष्टिका: आनीताः ।

प्रश्न 4.
चौरस्य यष्टिका कीदृशी भविष्यति ?
उत्तरम् :
चौरस्य यष्टिका अगुलिमात्र दीर्घा भविष्यति।

प्रश्न 5.
रात्रौ सर्वे भृत्याः किम् अकुर्वन् ।
उत्तरम् :
रात्री सर्वे भृत्याः सुखेन निद्राम् अकुर्वन् ।

प्रश्न 6.
किं दृष्ट्वा वीरबालेन चौर: ज्ञात:?
उत्तरम्
लघुष्टिकां दृष्ट्वा वीरबालेन चौर: ज्ञातः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 7.
अपराधी भृत्यः किम् अकरोत्?
उत्तरम्
अपराधी भृत्यः अपराधम् अङ्गीकृतवान् धनस्यूतं च प्रत्यर्पितवान्।

प्रश्न 8.
अयं गद्यांश: कस्मात् पाठात् उद्धृतः?
उत्तरम्
अयं गटांशः ‘सुष्ठु गृहीत : चौर: पाठात् उद्धृतः।

सत्यं वा असत्यं लिखत।

प्रश्न 1.

  1. देवदत्तः निर्धनः आसीत्।
  2. देवदत्तस्य धनस्यूत: चोरितः।
  3. देवदत्तस्य गृहे षड्भृत्येषु एक: चौरः ।
  4. वीरबल: देवदत्तं साहाय्यम् अयाचत।
  5. यष्टिकाः भिन्नोन्नतयः आसन्।
  6. सेवकै: यष्टिका: न स्वीकृताः।
  7. चौरस्य यष्टिका पूर्वमेव दीर्घा।

उत्तरम् :

  1. असत्यम्
  2. सत्यम्
  3. सत्यम्
  4. असत्यम्
  5. असत्यम्
  6. असत्यम्
  7. असत्यम्

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 2.

  1. षद् सेवका: सुखेन निद्याम् अकुर्वन्।
  2. चौरेण यष्किा कीयत्वा हस्वा कृता।
  3. सर्वेषां राष्टिका: दीर्घा: भूताः।
  4. लघुष्टिकाया: साहाय्येन चौर: गृहीतः।
  5. चौर क्षमा प्राथ्यं धनस्यूतं प्रत्यर्पितवान्।

उत्तरम :

  1. असत्यम्
  2. सत्यम्
  3. असत्यम्
  4. सत्यम्
  5. सत्यम्

उचितं कारणं चित्वा वाक्यं पुनर्लिखत।

प्रश्न 1.
देवदत्तः वीरबलं साहाय्यम् अयाचत यत: ……..
a. देवदत्त: आरक्षक: आसीत्।
b. चतुर: वीरबल: देवदत्तस्य मित्रम् आसीत्।
उत्तरम् :
देवदत्त: वीरबलं साहाय्यम् अयाचत यत: चतुर: बीरबल: देवदत्तस्य मित्रम् आसीत्।

प्रश्न 2.
सर्वे सेवका: वीरबलस्य गृहम् अगच्छन् यतः …….
a. वीरबलेन भोजनसमारोहः आयोजितः ।
b. वीरबल: तान् परीक्षितुम् ऐच्छत्।
उत्तरम् :
सर्वे सेवका: वीरबलस्य गृहम् अगच्छन् यतः वीरबल: तान् परीक्षितुम् ऐच्छत्।

प्रश्न 3.
वीरबल: सर्वेभ्यः सेवकेभ्य: यष्टिकाम् अयच्छत् यतः ………..
a. सः चौरं ग्रहीतुम् ऐच्छत्।
b. सेवका: यष्टिकाम् अयाचन्त।
उत्तरम् :
वीरबल:सर्वेभ्य:सेवकेभ्य: यष्टिकाम् अयच्छत् यत: स: चौर ग्रहीतुम् ऐच्छत्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 4.
एक सेवक: निद्रा न अकरोत् यतः
a. सः अस्वस्थः आसीत्।
b. ‘मम चौर्य प्रकटितं भवेत्’ इति विचारेण स: भीतः।
उत्तरम् :
एक: सेवक: निटांन अकरोत् यतः मम चौर्व प्रकटितं भवेत्’ इति विचारेण स: भीतः।

प्रश्न 5.
चौरेण यतिका लघूकता यतः …………।
a. स: चौयं प्रकटयितुं न ऐच्छत्।
b. तस्य यष्टिका पूर्वमेव दीर्घा आसीत्।
उत्तरम् :
चौरेण यष्टिका लाकृता यत:, स; चौर्य प्रकटयितुं न ऐच्छन्।

प्रश्न 6.
वीरबलेन चौर: सम्यक् ज्ञात: बत्तः …….
a. चौरस्य यष्टिका दोषों अभवत्।
b. चौरस्य यटिका हस्वा अभवत्।
उत्तरम् :
बीरबलेन चौर: सम्यक् ज्ञात: यत: चौरस्य यष्टिका हस्वा अभवत्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

कः कं वदति।

प्रश्न 1.
प्रात: मम चौर्य प्रकटितं भवेत्।
उत्तरम्
चौर:/सेवक: आत्मानं वदति।

शब्दस्य वर्णविग्रहं कुरुत।

  • देवदत्तः – द् + ए + व + अ + अ + त् + त् + अः।
  • धनस्यूतः – ध् + अ + न् + अ + स् + य् + ऊ + त् + अः।
  • सायङ्काले – स् + आ + य् + अ + ङ् + क् + आ + ल् +ए।
  • भृत्यान् – भ + ऋ + त् + य् + आ + न्।
  • यष्टिकाः – य् + अ + ष्  + ट् + इ + क् + आः।
  • एकस्मात् – ए + क् + अ + स् + म् + आ + त्।
  • ऋते – ऋ + त् + ए।
  • अङ्गुलिमात्रम् – अ+ ङ् + ग् + उ + ल् + इ + म् + आ + त् + र् + अ + म्।
  • कर्तयामि – क् + अ + र + त् + अ + य् + आ + म् + इ।
  • चिन्तयित्वा – च + इ + न् + त् + अ + य + इ + त् + व् + आ।
  • अन्येयुः – अ + न् + य् + ए + द् + य + उः।
  • ज्ञात: – ज् + ञ् + आ + त् + अः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्ननिर्माणं कुरुत।

प्रश्न 1.

  1. देवदत्तः धनिकः आसीत्।
  2. देवदत्तस्य गृहे षट् भृत्याः आसन्।
  3. चौर ग्रहीतुं देवदत्त: वीरबल साहाय्यम् अयाचत।
  4. सर्वे सेवका: सायङ्काले वीरबलस्य गृहम् आगताः।
  5. वीरबलेन सर्वेषां कृते समानोन्नतय: यष्टिका: आनीताः।

उत्तरम् :

  1. कः धनिकः आसीत्?
  2. देवदत्तस्य गृहे कति भृत्या: आसन्?
  3. चौरं ग्रहीतुं देवदत्तः कं साहाय्यम् अयाचत?
  4. सर्वे सेवका: सायडकाले कुत्र आगताः?
  5. वीरबलेन सर्वेषां कृते कीदृश्य : यष्टिका: आनीताः?

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

प्रश्न 2.
रात्री सर्वे भृत्या: सुखेन निद्राम् अकुर्वन्।
उत्तरम् :
कदा सर्वे भृत्या: सुखेन निद्राम् अकुर्वन् ।

प्रश्न 3.
लघुष्टिकां दृष्ट्वा वीरबलेन चौर: सम्यक् ज्ञातः ।
उत्तरम् :
लघुष्टिकां दृष्ट्वा केन चौर: सम्यक् ज्ञात:।

प्रश्न 4.
भृत्य अपराधम् अङ्गीकृतवान् ।
उत्तरम् :
मृत्यः किम् अङ्गीकृतवान्?

विशेषण-विशेष्य-सम्बन्धः।

विशेषणम् विशेष्यम्
धनिकः देवदत्तः
षड् भृत्याः
आगताः सेवकाः
आनीताः यष्टिका:
चोरितः धनस्यूतः
दीर्घा यष्टिका
प्रकटितम् चौर्यम्
ज्ञातः चौरः
अपराधी भृत्यः

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

त्वान्त/ल्यबन्त/तुमन्त अव्ययानि।

त्वान्त अव्यय धातु + त्वा / ध्वा ट्वा / ड्वा / अयित्वा ल्यबन्त अव्यय उपसर्ग + धातु + य / त्य तुमन्त अव्यय धातु + तुम् / धुम् / दुम् / डुम् / इतुम् / अयितुम्
स्वीकृत्य ग्रहीतुम्
कृत्वा
चिन्तयित्वा
दृष्ट्वा
पतित्वा

विभक्त्यन्तरूपाणि।

  • प्रथमा – देवदत्तः, धनिकः, धनस्यूतः, भृत्याः, षड, चौरः, वीरबलः, सेवकाः, यष्टिकाः, सः, एताः, मायायष्टिकाः, दीर्घा, सर्वे, भृत्याः, अहम, चौरः, भृत्यः, गृहीतः।
  • द्वितीया – चौरम्, वीरबलम्, साहाय्यम्, सर्वान, भृत्यान, गृहम, सेवकान्, एकाम, यष्टिकाम्, निद्राम, चौर्यम्, यष्टिकाम्, लघुष्टिकाम, अपराधम्, धनस्यूतम्
  • तृतीया – सुखेन, वीरबलेन, सर्वैः, वीरबलेन, येन, केन।
  • पञ्चमी – एकस्मात्
  • षष्ठी – मम, वीरबलस्य, स्वस्य, तस्य, वीरबलस्य, सर्वेषाम्, मम, देवदत्तस्य।
  • सप्तमी – रात्री, पादयोः, तासु, प्रभाते, गृहे।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

पाठात् समानार्थक शब्दं चित्वा रेखाचित्रं पूरयत।

प्रश्न 1.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः 6
उत्तरम् :
1. गृहम्
2. दिनः

समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

निद्रा – निद्रा बालकं पीडयति। स्वापः / सुप्तिः / स्वपा / शयनं बालकं पीडयति।
दिनः – अद्य रम्य: दिनः । अद्य रम्य: दिवस: / अहः।.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

व्याकरणम्

नाम – तालिका।

नाम सर्वनाम क्रियापदम् विशेषणम्
देवदत्तः कः कर्तयामि धनिकः
धनिकः सः अयाचत लुप्तः
धनस्यूतः तव अवदत् षड्
गृहे येन अचिन्तयत् सर्वान्
चौरम् केन प्रेषय आगताः
भृत्यान् मम पश्यतु समानोन्नतयः
मित्र अहम् स्यात् आनीताः
वीरबलस्य तेषु भविष्यति चोरितः
यष्टिका: तेषाम् आसन् दीर्घा
सेवकान् सर्वान् अकुर्वन् गृहीतः
रात्रौ सर्वेषाम् प्रकटितम्
यष्टिकाम् एता: ज्ञात:
पादयोः सर्वैः गृहीत:
धनस्यूतम् सर्वै अपराधी

समासाः।

समस्तपदम् अर्थ: समासविग्रहः समासनाम
धनस्यूतः bag of money धनस्य स्यूतः। षष्ठी तत्पुरुष समास

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

सुष्ठु गृहीतः चौरः Summary in Marathi and English

प्रस्तावना :

मूल्य रुजविण्यासाठी, कौशल्यविकास तसेच मनोरंजनासाठी कथांचा परिणामकारकपणे वापर फार पूर्वीपासून होत आहे. प्रस्तुत कथेत एका चोराला पकडण्यासाठी बिरबलाने योजलेल्या युक्तीतून फक्त त्याचे चातुर्यच नव्हे तर त्याला असलेले मानवी स्वभावाचे ज्ञानही दिसून येते.

परिस्थिती अनुकूल असेपर्यंत आपल्या चुका लपवण्याचा मानवी स्वभाव असतो. या कथेतील चोराला पकडण्यासाठी बिरबल देवदत्ताच्या सहा सेवकांना काळ्या देतो आणि फक्त चोराचीच काठी बोटभर लांब होईल, अशी भीती घालतो. आपली चोरी लपविण्यासाठी खरा चोर अगोदरच काठी कापून टाकतो आणि दुसऱ्या दिवशी आखूड काठी बघून बिरबल चोराला ओळखतो.

Stories have been the medium of teaching values, skills and providing entertainment since ages. This story revolves around how Birbal used not just his cleverness, but also his knowledge of human behaviour to identify the thief.

A man always tries to hide his mistake or wrongdoing and therefore will not be at exse till he finds a way to take care of it. Birbal gave Deudutta’s six servants & stick each and said that only the thief’s stick would become longer the next day.

The real thief cut his stick so that he would not be caught. But Birbal immediately identified the thief, the one whose stick was shorter than the rest.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

परिच्छेद : 1

देवदत्त: …………….. भविष्यति।

देवदत्त: नाम कोऽपि धनिकः आसीत्। एकदा तस्य धनस्यूतः लुप्तः । तस्य गृहे षड् भृत्याः आसन्। तेषु एव एक: चौरः स्यात्, इति तस्य मतम्। चौर ग्रहीतुं सः वीरबलं साहाय्यम् अयाचत । वीरबल: अवदत, “मित्र ! अद्य सायङ्काले तव सर्वान् भृत्यान् मम गृहं प्रेषय” इति। यथानिश्चितं सर्वे सेवका; वीरबलस्य गृहम् आगताः। वीरबलेन पूर्वमेव सर्वेषां कृते समानोन्नतय: यष्टिका: आनीताः । सः सेवकान् अवदत, “भोः पश्यन्तु, एताः मायायष्टिका: । तासु एका यष्टिकां स्वीकृत्य सर्वे: देवदत्तस्य गृहं गन्तव्यं , श्वः प्रभाते पुनरागन्तव्यम्। येन केनापि धनस्यूत: चोरित: स्यात् तस्य यष्टिका अङ्गुलिमात्रं दीर्घा भविष्यति।”

अनुवाद:

देवदत्त नावाचा कोणी एक श्रीमंत माणूस होता. एकदा त्याची पैशांची पिशवी (थैली) हरवली. त्यांच्या घरी सहा सेवक होते. त्यांच्यापैकीच कोणी एक चोर असेल, असे त्याचे मत होते.

चोराला पकडण्यासाठी त्याने विरबलाकडे मदत मागितली. बिरबल म्हणाला, “मित्रा, आज संध्याकाळी तुझ्या सर्व सेवकांना माझ्या घरी पाठव.” ठरल्याप्रमाणे सगळे सेवक बिरबलाच्या घरी आले. बिरबलाने अगोदरच सगळ्यांसाठी समान उंचीच्या काठ्या आणल्या होत्या.

तो सेवकांना म्हणाला, “हे बघा, या जादुई काठ्या आहेत. त्यातील एक काठी घेऊन सर्वांनी देवदत्ताच्या घरी जावे, उद्या सकाळी परत यावे. ज्या कोणाकडून पिशवी चोरली गेली असेल त्याची काठी बोटभर लांब होईल.”

There was a certain rich man name Devadutta. Once his money bag was missing. There were six servants in his house. It was his opinion that one among them would surely be the thief. He sought Birbal’s help in order to catch the thief. Birbal said, “O friend, send all your servants to my house today, in the evening.

As decided, all the servants came to Birbal’s house. Birbal had brought sticks of the same length for all of them in advance. He said to the servants, “O see, these are magical sticks.

Taking a stick among those, you all go back to Devadutta’s house and come again tomorrow morning. The stick of the one who has stolen the money bag will become longer by a finger.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

परिच्छेद : 2

रात्री ………… प्रत्यर्पितवान्।

रात्री सर्वे भृत्या: सुखेन निद्राम् अकुर्वन् ऋते एकस्मात् स: अचिन्तयत्, “व: प्रात: मम चौर्य प्रकटितं भवेत्। अत: अहम् अधुना एव मम यष्टिकाम् अङ्गलिमात्रं कर्तयामि।” इति चिन्तयित्वा तथा कृत्वा सः सुखेन सुप्तः। अन्येाः लघुष्टिकां दृष्ट्वैव वीरवलेन चौर: सम्यक् ज्ञात: गृहीत: च। अपराधी भृत्य: वीरबलस्य पादयोः पतित्वा स्वस्य अपराधम् अङ्गीकृतवान् धनस्यूतं च प्रत्यर्पितवान्।

अनुवादः

रात्री एकजण वगळता सगळे सेवक शांतपणे झोपले. त्याने विचार केला, “उद्या सकाळी माझी चोरी उघड होईल (प्रकाशात येईल). म्हणून मी आताच माझी काठी बोटभर कापतो.”

असा विचार करून ठरवल्याप्रमाणे करून तो शांतपणे झोपला. दुसऱ्या दिवशी आखूड काठी पाहून बिरबलाने चोराला उत्तमरीत्या (व्यवस्थित) ओळखले आणि पकडले. अपराधी सेवकाने बिरबलाच्या पाया पडून स्वतःचा अपराध मान्य केला आणि पैशांची (थैली) परत दिली.

At night except one, all the servants slept peacefully. He thought, “Tomorrow morning my theft will be revealed. So I shall cut my stick by a finger length now itself.” Thinking that, he did so and slept peacefully.

The next day just by looking at the short stick Birbal correctly recognised and caught the thief. The guilty servant fell at Birbal’s feet and accepted his mistake and returned the money bag.

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

सन्धिविग्रहः

  • कोऽपि – कः + अपि।
  • पूर्वमेव – पूर्वम् + एव।
  • पुनरागन्तव्यम् – पुन: + आगन्तव्यम्।
  • केनापि – केन + अपि।
  • दृष्ट्वैव – दृष्ट्वा + एव।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

समानार्थकशब्दाः

  1. धनिकः – धनी, धनाक्यः, धनवान, धनसमपत्रः, सधन:,
    इभ्यः, श्रीमान्।
  2. भृत्यः – सेवकः, परिचारकः, दासः, दासेयः, किङ्करः,
  3. चौरः – स्तेनः, तस्करः, मोषकः, पाटच्चरः।
  4. मित्रम् – सखा, वयस्यः , सुहृद्।
  5. गृहम् – गेहम्, सदनम्, निकेतनम्, वेश्म, आलयः।
  6. अवदत् – अभणत्, अकथयत्।
  7. प्रभाते – प्रात:काले।
  8. सुष्टु – सम्यक्तया।
  9. स्वीकृत्य – गृहीत्वा।
  10. भः – अन्येयुः, अपरेयुः।
  11. रात्रौ – निशायाम्।
  12. निद्रा – स्वापः, स्वपा, शयनम् सुप्तिः।
  13. अधुना – साम्पतम्, इदानीम्।
  14. दृष्ट्वा – वीक्ष्य, विलोक्य, अवलोक्य।
  15. ऋते – विना।
  16. सुप्तः – निद्रितः, निद्राधीनः।
  17. चौर्यम् – लण्ठनम्।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

विरुद्धार्थकशब्दाः

  1. धनिकः × दरिद्रः, दीनः।
  2. दीर्घा × न्हस्वा
  3. आगताः × गताः, निर्गताः।
  4. भृत्यः × स्वामी।
  5. पूर्वम् × पश्चात्।
  6. स्वीकृत्य × त्यक्त्वा।
  7. श्वः × अद्य, ह्यः।
  8. मित्रम् × शत्रुः।
  9. सायङ्काले × प्रात:काले।
  10. रात्री × प्रभाते।
  11. सुखेन × चिन्तया, सचिन्तम्।
  12. निद्रा × जागृतिः।
  13. सुप्त: × जागृतः।

Maharashtra Board Class 9 Sanskrit Anand Solutions Chapter 1 सुष्ठु गृहीतः चौरः

शब्दार्थाः

  1. धनिक – rich man – श्रीमंत
  2. धनस्यूतः – money bag – पैशांची पिशवी(थैली)
  3. भृत्याः – servants – सेवक
  4. स्यात् – would be – असेल
  5. ग्रहीतुम् – to catch – पकडण्यासाठी
  6. अयाचत – sought/asked – याचना केली
  7. अद्य – today – आज
  8. प्रेषय – send – तू पाठव
  9. गन्तव्यम – should – जावे
  10. यथानिश्चितम् – as decided – ठरवल्याप्रमाणे
  11. आगताः – came – आले
  12. पूर्वमेव – in advance – अगोदरच
  13. समानोन्नतयः – same length – समान उंचीच्या (मापाच्या)
  14. यष्टिकाः – sticks – काठ्या
  15. आनीताः – brought – आणल्या
  16. मायायष्टिकाः – magical sticks – जादुई काठ्या
  17. पुनरागन्तव्यम् – come again – पुन: यावे
  18. स्वीकृत्य – taking – स्वीकार करून, घेऊन
  19. अङ्गुलिमात्रम् – by a finger – बोटभर
  20. श्चः – tomorrow – उद्या
  21. चोरितः – stolen – चोरलेला
  22. दीर्घा – long – लांब
  23. भविष्यति – will become – होईल
  24. ऋते – except – शिवाय
  25. चौर्यम् – theft – चोरी
  26. प्रकटितं भवेत् – will be revealed – उघड होईल
  27. कर्तयामि – I shall cut – मी कापतो
  28. चिन्तयित्वा – thinking – विचार करून
  29. सुप्त: – slept – झोपला
  30. अन्येयुः – the next day – दुसऱ्या दिवशी
  31. दृष्ट्वा – looking – पाहून
  32. सम्यक् – correctly – उत्तमरीत्या
  33. ज्ञातः – recognised – ओळखला गेलेला
  34. गृहीतः – caught – पकडला गेलेला
  35. पतित्वा – falling – पडून
  36. अङ्गीकृतवान् – accepted – मान्य केला / कबूल केला
  37. प्रत्यर्पितवान् – returned – परत दिला